समाचारं

"ब्लैक् हॉक्" उत्तराधिकारी उपरि अमेरिकीसेना वायुसेना द्रुततरं दूरं च उड्डीय कर्तुम् इच्छति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परीक्षण-उड्डयनस्य समये v-280 तिल्ट-रोटर-विमानम् । चित्र स्रोतः अमेरिकी सेना
वेगेली का व्यापक संकलन
दशवर्षेभ्यः अधिकं शोधं विकासं च बोलीं च कृत्वा अमेरिकन "ब्लैक् हॉक्" हेलिकॉप्टरस्य उत्तराधिकारिणः परिचयः क्रमेण स्पष्टः अभवत् अमेरिकीसेनायाः आधिकारिकवार्तानुसारं स्वस्य "दीर्घदूरपर्यन्तं आक्रमणविमानम्" (flraa) इति कार्यक्रमे माइलस्टोन्रूपेण बेल् टेक्स्ट्रॉन् इत्यनेन v-280 टिल्ट्-रोटर विमानस्य आधारेण षट् आद्यरूपाः निर्मातुं प्राधिकरणं प्राप्तम्, तथा च तान् प्रक्षेपणस्य योजना अस्ति around 2030. सामूहिक उत्पादनं आरभत। द्वितीयपीढीयाः झुकाव-रोटर-विमानप्रौद्योगिक्याः उपरि अवलम्ब्य "दीर्घदूरपर्यन्तं आक्रमणविमानम्" सैनिकानाम् अग्रे युद्धक्षेत्रेषु द्रुततरवेगेन वितरितुं शक्नोति विशेषतः विशालसमुद्रैः सघनद्वीपैः च सह पश्चिमप्रशान्तक्षेत्रे, अमेरिकीसैन्यस्य विषये अतीव आशावादी अस्ति एषः नूतनः प्रकारः वाहकः ।
अमेरिकी "लोकप्रिययान्त्रिक" पत्रिकायाः ​​जालपुटेन आधिकारिकवक्तव्यस्य उद्धृत्य उक्तं यत् आद्यरूपनिर्माणस्य आरम्भस्य निर्णयः अमेरिकीसेनायाः दीर्घदूरपर्यन्तं आक्रमणविमानस्य "तकनीकीसाध्यता, धमकीपूर्वसूचना, सुरक्षा, तथैव अभियांत्रिकी, निर्माणं च" इति पूर्णतया समीक्षायाः परिणामः अस्ति , maintenance and cost risk”, एते सर्वे प्रमुखाः मापदण्डाः सैन्यस्य कृते स्वीकार्यपरिधिषु सन्ति । योजनानुसारं प्रथमः आदर्शः २०२६ तमे वर्षे उड्डीयेत इति अपेक्षा अस्ति, २०२८ तमे वर्षे लघुसमूहस्य उत्पादनं आरभ्यते । परन्तु २०३० तमे वर्षे वास्तविकनियोजननोड् अद्यापि निश्चिता नास्ति, अमेरिकीसेना च उक्तवती यत् सा वास्तविकस्थितीनां आधारेण समयसूचनायाः समीक्षां सुधारं च निरन्तरं करिष्यति इति
आधिकारिकघोषणातः परिनियोजनपर्यन्तं केवलं ६ वर्षाणि यावत् समयः अभवत्, यत् अमेरिकीसैन्यस्य महत्त्वाकांक्षां अस्य परियोजनायाः उच्चापेक्षां च दर्शयति । अमेरिकी "रक्षासमाचार" इति जालपुटेन सूचितं यत् २०१७ तः २०२१ पर्यन्तं मुख्यः ठेकेदारः बेल् टेक्स्ट्रॉन् v-280 टिल्ट्-रोटर विमानस्य बहुवारं परीक्षणं कृतवान्, यत् प्रौद्योगिकीसत्यापनमञ्चरूपेण कार्यं करोति स्म, तथा च v इत्यस्य क्षमतायाः सत्यापनम् अकरोत् -२८० झुकाव-रोटर-विमानाः, यत्र मानवरहित-वाहन-चालनम् अपि अस्ति । अस्य द्वयोः विशालयोः प्रोपेलरयोः धन्यवादेन वी-२८० हेलिकॉप्टर इव लम्बवत् उड्डीय अवतरितुं शक्नोति, पारम्परिकविमानवत् उच्चवेगेन क्रूज् कर्तुं च शक्नोति यदि परियोजना सम्यक् गच्छति तर्हि v-22 टिल्ट्-रोटर विमानस्य अनन्तरं विश्वे अस्य प्रकारस्य द्वितीयं मॉडलं भविष्यति यस्य सामूहिकरूपेण उत्पादनं भविष्यति ।
ओस्प्रे इति उपनामयुक्तं वी-२२ १९८८ तमे वर्षात् अमेरिकीवायुसेनायाः नौसेनायाश्च सेवायां वर्तते । तस्य विपरीतम् अमेरिकीसेनायाः ऐतिहासिकरूपेण टिल्ट्-रोटर-विमानैः सह किमपि सम्बन्धः नासीत् । विगत ४३ वर्षेषु uh-60 "black hawk" इति हेलिकॉप्टरस्य विविधाः मॉडलाः अमेरिकीसैनिकानाम् कृते वायुगतिशीलतां कार्यान्वितुं मुख्यसाधनाः अभवन् । अस्य पृष्ठतः मुख्यकारणं अस्ति यत् अमेरिकीसेनायाः मतं यत् ओस्प्रे-नौका अतीव विशालः अस्ति, नगरेषु, मरुभूमिषु, जङ्गलेषु च इत्यादिषु जटिलवातावरणेषु कार्यं कर्तुं न उपयुक्तम्
"लोकप्रिययान्त्रिक" इत्यनेन उक्तं यत् v-280 "ब्लैक् हॉक्" इत्यस्य प्रोपेलरपरिवहनविमानस्य च मध्ये "संकरः" इव दृश्यते । उड्डयन-अवरोहणयोः कृते द्रुततरं, अधिकसुलभं च भवितुं अतिरिक्तं न्यून-इन्धन-उपभोगेन हेलिकॉप्टर-नियतपक्ष-विमानयोः लाभाः संयोजयित्वा दीर्घतरं क्रूजिंग्-परिधिः अपि प्राप्यते परन्तु एतावता एतादृशस्य विमानस्य एकः एव पीढी विकसिता अस्ति, या अस्य जटिल-महत्त्वपूर्ण-लक्षणात् अविभाज्यः अस्ति । वस्तुतः उच्चसञ्चालनव्ययस्य कारणात् सम्प्रति विश्वे v-22-बेडानां मूल्यं केवलं अमेरिका-जापान-देशौ एव स्वीकुर्वन्ति ।
वी-२८० इत्यनेन स्वस्य मूलभूतनिर्माणे पूर्ववर्तीनां अनुभवं पाठं च आकर्षितम् । एकः स्पष्टतमः सुधारः अस्ति यत् विमानस्य केवलं उड्डयनविधानं परिवर्तयति समये रोटरस्य कोणं समायोजयितुं आवश्यकं भवति, न तु v-22 इव सम्पूर्णं इञ्जिन-नासेलं परिभ्रमति, अतः कार्यं सरलं भवति, विश्वसनीयता च सुधारः भवति पर्यावरणीय अनुकूलतां वर्धयितुं v-280 इत्यस्य धडः तुल्यकालिकरूपेण संकुचितः अस्ति तथा च 4 चालकदलस्य सदस्यान् 14 यात्रिकान् च वहितुं शक्नोति, यत् v-22 इत्यस्मात् न्यूनम् अस्ति तदपि "ब्लैक् हॉक्" हेलिकॉप्टरस्य तुलने v-280 इत्यस्य वेगः, व्याप्तिः च न्यूनातिन्यूनं ५०% वर्धिता, अधिकतमं वेगः ५१५ किलोमीटर् प्रतिघण्टा, ३६८ किलोमीटर् तः ५५२ किलोमीटर् यावत् व्याप्तिः च अस्ति
"रक्षावार्ता" इत्यनेन प्रासंगिकप्रतिवेदनेषु उक्तं यत् सामूहिकरूपेण निर्मिताः "दीर्घदूरपर्यन्तं आक्रमणविमानाः" लघुशस्त्राणि वहितुं शक्नुवन्ति, मुख्यतया अग्रे युद्धक्षेत्रेषु सैनिकानाम् पातनाय वा निवृत्त्यर्थं वा उपयुज्यन्ते अस्य भूमिका राष्ट्रियरक्षारणनीत्यां परिवर्तनेन अमेरिकीसेनायाः कृते उत्पन्नां प्रमुखां समस्यां प्रतिबिम्बयति: सेना शक्तिं प्रक्षेपणार्थं भूमौ अवलम्बते, हवाईद्वीपान् विहाय सुरक्षितसैन्यदलस्य कृते प्रशान्तसागरे दुर्गाणां अभावः अस्ति तथा मार्शलद्वीपेषु स्थलसैनिकानाम् नियोजनाय बहु भूमिः उपलब्धा नास्ति ।
अस्याः पृष्ठभूमितः अमेरिकीसेना अवगच्छत् यत् यदि सा पर्याप्तदीर्घपरिधियुक्तैः विमानवाहनैः सुसज्जितुं शक्नोति तर्हि स्वदेशात् एशिया-प्रशांतपर्यन्तं दीर्घयात्राम् अनेकेषु नियन्त्रणीयेषु "कूदन"-दूरेषु विभक्तुं शक्नोति, येन प्रभावीरूपेण कार्यप्रदर्शने सुधारः भवति सैनिकाः उपकरणानि च। २०३० तमे दशके प्रवेशानन्तरं "दीर्घदूरपर्यन्तं आक्रमणविमानैः" सज्जाः सैनिकाः प्रथमं वाशिङ्गटनराज्यस्य फोर्ट् लुईस्-अड्डात् अलेउटियन-द्वीपेषु इराक्सन-वायुसेना-अड्डं यावत् उड्डीय, ततः जापान-देशस्य कानागावा-प्रान्तस्य कैम्प-जामा-नगरं प्रति उड्डीय, अन्ते च उड्डीय गन्तुं शक्नुवन्ति जापानदेशात् पृथक् पृथक् प्रथमद्वीपशृङ्खलायाः परितः युद्धस्थानानि प्रति गच्छति, एतानि परिनियोजनानि पूर्णं कर्तुं अधिकतमं त्रीणि "कूदनानि" एव आवश्यकानि सन्ति । पूर्वं मौसमः, रसदः इत्यादीनां कारकानाम् अवलोकनेन अमेरिकीसेनायाः सक्रिय-ब्लैक्-हॉक्-हेलिकॉप्टर-आदि-वाहनानां कृते अपि एषा रणनीतिः कार्यान्वितुं कठिना आसीत् तद्विपरीतम्, यदि द्वितीयपीढीयाः झुकाव-रोटर-विमानं भवति तर्हि न्यूनातिन्यूनं तकनीकीदृष्ट्या सम्भवं भविष्यति तथा च "महाशक्तिप्रतियोगितायाः" सन्दर्भे अग्रपङ्क्तिसैनिकानाम् स्वायत्ततायाः विस्तारे सहायकं भविष्यति
"लोकप्रिययान्त्रिक" इत्यनेन निष्कर्षः कृतः यत् अमेरिकीसेनायाः "दूरता" इत्यस्य आव्हानस्य मुखामुखी सामना कर्तव्यः यतः सा भविष्ये विदेशेषु कार्येषु स्थानं ग्रहीतुं आशास्ति दशकैः पूर्वं अमेरिकीसेनाविमानसेवा मुख्यतया नियतपक्षीयविमानात् मुख्यतया हेलिकॉप्टरपर्यन्तं संक्रमणं कृतवती, अस्मिन् क्रमे व्याप्तेः अनुसरणं त्यक्तवती भविष्ये यदि "दीर्घदूरपर्यन्तं आक्रमणविमानं" अपेक्षां पूरयति तर्हि तावत्पर्यन्तं सेनाविमाननस्य कृते नूतनयुगस्य आरम्भः भविष्यति, समुद्रीसैनिकाः कदापि "भूमौ बहिः कूर्दितुं" शक्नुवन्ति तथा च तत्क्षणमेव दीर्घकालं प्रक्षेपयितुं शक्नुवन्ति; दूराक्रमणम् ।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया