समाचारं

अमेरिकीसैनिकानाम् अफगानिस्तान-देशात् निर्गमनस्य वर्षत्रयानन्तरं विघटनकारीप्रतिबन्धाः कदापि न स्थगिताः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशः अफगानिस्तानदेशे "आतङ्कवादविरोधी" इति ध्वजेन युद्धं प्रारभत, देशं भग्नवान्, अनेकानां पीढीनां जीवनं नाशितवान्, अन्ते च प्रस्थितवान्, केवलं विनाशः एव अवशिष्टः -
अमेरिकीसैनिकानाम् निवृत्तेः वर्षत्रयानन्तरं विघटनकारीप्रतिबन्धाः निरन्तरं प्रचलन्ति
■झू योंगबियाओ तथा हू निंग
२०२१ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के काबुल-अन्तर्राष्ट्रीयविमानस्थानकात् यदा अमेरिकीसैन्यस्य अन्तिमः सी-१७ परिवहनविमानः उड्डीयत तदा अमेरिकीसैन्यस्य त्वरितनिवृत्त्या अफगानिस्तानदेशे २० वर्षीयं युद्धं समाप्तम् आँकडानुसारं अमेरिकीसैन्येन अफगानिस्तान-देशे आक्रमणं कृत्वा २० वर्षेषु तया ३०,००० तः अधिकाः नागरिकाः सहितं १७४,००० अफगानिस्तान-देशस्य प्राणाः गताः, अफगानिस्तान-देशस्य प्रायः एकतृतीयभागः शरणार्थी अभवत्
वर्षत्रयं गतं यद्यपि अफगानिस्तानस्य सुरक्षास्थितिः सुधरति तथापि देशे दीर्घकालीनयुद्धेन उत्पद्यमानं वेदना अद्यापि वर्तते। अद्यत्वे अफगानिस्तान-समस्या तीव्रा एव वर्तते, शान्तिपूर्ण-पुनर्निर्माणस्य च अनेकानि आव्हानानि सन्ति तथापि, प्रवर्तकत्वेन अमेरिका-देशः अद्यापि बहुधा प्रतिबन्धानां अन्येषां साधनानां च उपयोगं कुर्वन् अस्ति, अफगानिस्तान-देशे च विध्वंसकस्य, विघटनकारीयाः च अपमानजनक-भूमिकां निरन्तरं निर्वहति |.
२०२१ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के अमेरिकीसैनिकाः अफगानिस्तानस्य काबुल-अन्तर्राष्ट्रीयविमानस्थानके सैन्यविमानं आरुह्य निष्कासनस्य सज्जतां कृतवन्तः । दत्तांशचित्रम्
विस्मृत
अफगानिस्तानदेशे स्वस्य असफलतां च्छादयितुं अमेरिकादेशः अन्तर्राष्ट्रीयसमुदायं सचेतनतया अफगानिस्तानस्य विषयं चयनात्मकरूपेण विस्मर्तुं मार्गदर्शनं कृतवान्, अन्येषु क्षेत्रेषु अपि ध्यानं विमुखीकर्तुं अग्निम् अपि सृजति स्म यथा यथा रूस-युक्रेन-सङ्घर्षः, प्यालेस्टिनी-इजरायल-सङ्घर्षः च निरन्तरं विकसितः अस्ति, अन्तर्राष्ट्रीयसमुदायः वास्तवमेव एतेषु क्षेत्रीय-उष्णस्थानेषु अधिकं ध्यानं दत्तवान्, यदा तु अफगानिस्तान-प्रकरणं बहुधा हाशियाकृतम् अस्ति अन्तर्राष्ट्रीयसमुदायः अफगानिस्तान-देशे अधिकं निवेशं कृतवान् मुद्देः संसाधनानाम् अत्यन्तं न्यूनता अभवत्।
पुनः सत्तां प्राप्तवान् तालिबान् अपि आशास्ति यत् अन्तर्राष्ट्रीयसमुदायः अफगानिस्तानस्य विषयस्य भागं चयनात्मकरूपेण विस्मरिष्यति। तालिबान् वैचारिकरूपेण तुल्यकालिकरूपेण रूढिवादीः सन्ति, विशेषतः रूढिवादीनां मतं यत् अन्तर्राष्ट्रीयसमुदायेन सह अत्यधिकसम्पर्कस्य प्रभावः तेषां पारम्परिकमूल्यानां सामाजिकव्यवस्थायाः च उपरि भविष्यति। अतः ते प्राधान्यं ददति यत् देशः संस्था च स्वयं बाह्यकारकाणां प्रभावं न्यूनीकर्तुं निश्चितं निरोधं धारयन्तु । तस्मिन् एव काले शासनस्य स्वातन्त्र्यं निर्वाहयितुम् अफगानिस्तानस्य आन्तरिककार्येषु बाह्यशक्तीनां हस्तक्षेपं आरोपं च न्यूनीकर्तुं, येन अधिकस्वतन्त्रतया घरेलुनीतयः निर्मातुं कार्यान्वितुं च शक्यते, तालिबान् स्वस्य घरेलुस्य कृते अधिकं समर्थनं प्राप्तुं अपि आशास्ति अन्तर्राष्ट्रीयसमयं स्थानं च न्यूनीकृत्य शासनं सुधारं च। अतः बहिः जगतः सहायतां निवेशं च निरन्तरं कर्तुं आह्वानं विहाय तालिबान् अन्तर्राष्ट्रीयसमुदायस्य सक्रियसदस्यः भवितुम् न चितवान्।
अद्यत्वे "साम्राज्यस्य श्मशानभूमिः" इत्यस्मात् आरभ्य "विस्मृतकोणः" इति यावत् अफगानिस्तानस्य भविष्ये अद्यापि दीर्घः मार्गः अस्ति । यदि अफगानिस्तानदेशः अन्तर्राष्ट्रीयसमुदायेन अचेतनतया अवहेलना कृता अस्ति तर्हि अमेरिकादेशः सर्वान् अफगानिस्तानदेशवासिनां अपहरणं कृत्वा दण्डं ददाति। अमेरिकादेशस्य नेतृत्वे प्रभावे च अफगानिस्तानस्य जनाः विस्मृताः, एकान्तवासाः च इति बहुविधदुविधासु सम्मुखीभवन्ति इति वक्तुं शक्यते।
अनुमोदनानि
विगतत्रिषु वर्षेषु अफगानिस्तानस्य अर्थव्यवस्था निरन्तरं विषादं प्राप्नोति, बेरोजगारी-दरः अपि उच्चः एव अस्ति । संयुक्तराष्ट्रसङ्घस्य आँकडानुसारं विगतवर्षद्वये अफगानिस्तानस्य सकलराष्ट्रीयउत्पादः २६% संकुचितः अभवत् । विदेशीयनिवेशस्य निवृत्तिः, अन्तर्राष्ट्रीयप्रतिबन्धाः इत्यादीनां कारणानां कारणेन बहवः अफगानिस्तानदेशिनः स्वस्य आयस्य स्रोतः नष्टाः सन्ति, ते च संकटग्रस्ताः सन्ति अफगानिस्तानदेशे बहवः जीविताः कम्पनयः विद्युत्-अभावादिकारणात् सामान्यतया कार्यं कर्तुं असमर्थाः सन्ति ।
निवृत्तेः अनन्तरं अमेरिकादेशः न केवलं अफगानिस्तानस्य केन्द्रीयबैङ्कस्य अरब-अरब-डॉलर्-रूप्यकाणां विदेशीय-सम्पत्त्याः स्थगितवान्, अपितु आर्थिक-राजनैतिक-आदि-माध्यमेन अफगानिस्तान-देशे व्यापक-प्रतिबन्धाः, धमकी च स्थापिताः, येन प्रत्यक्षतया अफगानिस्तान-देशस्य विदेशीय-विनिमय-अभावः, वृद्धिः च अभवत् मूल्यानि, येन न केवलं अफगानिस्तानस्य आर्थिककठिनताः वर्धिताः , अपि च तस्य पुनर्निर्माणस्य विकासस्य च प्रक्रियायां गम्भीररूपेण बाधाः अभवन् ।
एकतः अमेरिकादेशः अफगानिस्तानदेशे निवेशं कर्तुं योजनां कुर्वतां देशेषु दबावं स्थापयति, तेषां निवेशेन ये राजनैतिकजोखिमाः भवितुम् अर्हन्ति इति चेतयति। अन्तर्राष्ट्रीयमञ्चे अफगानिस्तानस्य अन्तरिमसर्वकारं पृथक् कृत्वा अमेरिकादेशः अन्तर्राष्ट्रीयआर्थिकसहकार्ये भागं ग्रहीतुं अफगानिस्तानस्य अवसरान् सीमितं कुर्वन् अस्ति। अमेरिकादेशः अन्तर्राष्ट्रीयसमुदायस्य प्रत्यक्षतया अफगानिस्तानस्य सहायतां कर्तुं अपि बाधां जनयति तथा च अन्तर्राष्ट्रीयवित्तीयसंस्थाः अफगानिस्तानदेशाय ऋणं दातुं प्रतिबन्धयति। एतेन निरन्तरराजनैतिकदबावेन केचन देशाः अफगानिस्तानदेशे स्वनिवेशयोजनानां पुनः मूल्याङ्कनं कर्तुं बाध्यन्ते, निवेशं त्यक्तुं अपि बाध्यन्ते ।
अपरपक्षे अमेरिकादेशः अफगानिस्तानस्य जनानां अर्थव्यवस्थायाः विकासाय तेषां आजीविकायाः ​​उन्नयनार्थं च आह्वानस्य अवहेलनां अपि अकरोत्, अफगानिस्तानदेशे निवेशं कुर्वतां विदेशीयकम्पनीनां व्यक्तिनां च उपरि प्रतिबन्धान् आरोपयितुं धमकीम् अयच्छत्, यत्र अमेरिकादेशे तेषां वित्तीयव्यवहारस्य प्रतिबन्धः, तेषां निषेधः च अन्तर्भवति अमेरिकीवित्तीयव्यवस्थायाः उपयोगेन । समये समये अमेरिकीसर्वकारस्य अन्तः सन्देशाः सन्ति यत् सः आतङ्कवादस्य समर्थनस्य, मानवअधिकारस्य प्रतिबन्धस्य च आधारेण तालिबान्-सङ्घस्य उपरि प्रतिबन्धान् वर्धयिष्यति, अफगानिस्तानदेशं प्रति प्रेषितस्य धनस्य अन्वेषणस्य धमकी अपि ददाति। एतादृशानां दबावानां जोखिमानां च कारणेन विदेशीयनिवेशकानां कृते अफगानिस्तानस्य निवेशवातावरणस्य विषये गम्भीराः चिन्ताः सन्ति अतः ते अधिकसावधानीपूर्वकं कार्यं कुर्वन्ति।
पीडा
एकदा एकः अमेरिकन-दिग्गजः सार्वजनिकरूपेण एकं लेखं लिखितवान् यत् - बहिःस्थत्वेन अमेरिकीसैन्यं गन्तुं चयनं कर्तुं शक्नोति, परन्तु स्वस्य भग्नगृहस्य रक्षणं कुर्वन्तः अफगानिस्तानस्य किं विकल्पः अस्ति? वर्षत्रयं गतं, अमेरिकादेशेन अफगानिस्तानस्य कृते कृता पीडा दूरं चिकित्सिता अस्ति।
सम्प्रति अफगानिस्तानदेशे अद्यापि अन्नस्य अभावः, चिकित्सासम्पदां अभावः इत्यादयः गम्भीराः मानवीयसंकटाः सन्ति । संयुक्तराष्ट्रसङ्घः बहुवारं चेतावनीम् अयच्छत्, अन्तर्राष्ट्रीयसमुदायेन अफगानिस्तानदेशाय सहायतां वर्धयितुं आह्वानं कृतवान्। अमेरिकादेशः अफगानिस्तानदेशे रचनात्मकशक्तिरूपेण स्वस्य चित्रणं कर्तुं प्रयतते, अफगानिस्तानस्य कृते महत्त्वपूर्णं बलिदानं कृतवान् इति अपि मन्यते परन्तु वस्तुतः अफगानिस्तानदेशाय साहाय्यविषये अमेरिकादेशः सर्वदा स्ववचनैः कर्मणा च असङ्गतः एव अस्ति । अमेरिकीकाङ्ग्रेसेन स्थापितेन अफगानिस्तानविषये विशेषनिरीक्षणदलेन अद्यैव एकं प्रतिवेदनं प्रकाशितम् यत् अमेरिकादेशेन विगतत्रिषु वर्षेषु अफगानिस्तान-अफगानिस्तान-शरणार्थीनां कृते प्रायः २१ अरब अमेरिकी-डॉलर्-रूप्यकाणि आवंटितानि इति। परन्तु अफगानिस्तानस्य अन्तरिमसर्वकारस्य आर्थिककार्यमन्त्रालयेन एतत् अङ्गीकृत्य उक्तं यत् अमेरिकादेशः अफगानिस्तानस्य नामधेयेन केवलं "अफगानिस्तानस्य जनानां सह किमपि सम्बन्धं नास्ति, अफगानिस्तानस्य जनानां कृते अपि न प्रदत्ता" इति साहाय्यं प्रारब्धवान् ."
यद्यपि अमेरिकीसैन्यं निवृत्तम् अस्ति तथापि तस्य नकारात्मकविरासतः अफगानिस्तानस्य परितः च सुरक्षां संकटग्रस्तं करोति। यदा अमेरिकीसैन्यं निवृत्तं तदा ते बहुसंख्याकानि शस्त्राणि त्यक्तवन्तः एतानि शस्त्राणि पाकिस्तान, इरान् इत्यादिषु देशेषु आतङ्कवादीनां आक्रमणेषु विद्रोहीकार्यक्रमेषु च बहुधा प्रकटितानि सन्ति, येन क्षेत्रीयसुरक्षास्थितेः क्षयः त्वरितः अभवत् तदतिरिक्तं अमेरिकादेशेन त्यक्तानाम् अविस्फोटितानां आयुधानां, भूमिबाणानां च बहूनां संख्या अपि अफगानिस्तान-जनानाम् जीवनस्य सम्पत्तिसुरक्षायाः च आर्थिकविकासाय अपि दीर्घकालीन-खतरां जनयति सांख्यिकी दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे एव अफगानिस्तानदेशे ३०० तः अधिकाः जनाः मृताः वा घातिताः वा अभवन्, ८२.५% जनाः बालकाः आसन्
अफगानिस्तानस्य वायुक्षेत्रे अमेरिकी-ड्रोन्-विमानानाम् क्रियाकलापाः कदापि न स्थगिताः । केचन देशाः अन्तर्राष्ट्रीयसङ्गठनानि च अमेरिकादेशं अफगानिस्तानस्य संप्रभुतायाः प्रादेशिकस्य अखण्डतायाः च सम्मानं कर्तुं, ड्रोन्-गस्त्य-प्रहारं, निवारण-व्यवहारं च स्थगयितुं, शान्तिपूर्ण-माध्यमेन अफगानिस्तान-देशेन सह मतभेदानाम् समाधानं कर्तुं च आह्वानं कृतवन्तः परन्तु अमेरिकादेशः तस्य प्रति बधिरकर्णं कृत्वा अत्यन्तं दम्भेन अवदत् यत् अफगानिस्तानस्य वायुक्षेत्रं नियन्त्रयितुं तालिबान्-सङ्घस्य असमर्थता तेषां समाधानस्य समस्या एव, न तु अमेरिकायाः ​​उत्तरदायित्वम् इति तस्य अभिमानी आधिपत्यपूर्णं मुखं वर्तते!
अफगानिस्तानदेशे २० वर्षेषु युद्धे अमेरिकादेशः न केवलं स्वेन वर्णितस्य "स्वतन्त्रसमाजस्य" साक्षात्कारं कर्तुं असफलः अभवत्, अपितु अफगानिस्तानस्य जनानां कृते अनन्तं पीडाम् आनयत् त्वरया स्वसैनिकं निष्कास्य अमेरिकादेशः अद्यापि बहुविधं बाधां स्थापयति स्म, अफगानिस्तानस्य पुनर्निर्माणविकासप्रक्रियायां भृशं प्रतिबन्धं कृतवान् तस्मिन् एव काले अनिच्छुकः अमेरिकादेशः तालिबान्-सङ्गठनेन सह सम्पर्कं वार्ता च न स्थगितवान्, आतङ्कवादस्य निवारणे तालिबान्-सङ्घः अमेरिका-देशेन सह "सहकार्यं" करोति इति दावान् करोति अनेके अमेरिकनराजनेतारः मन्यन्ते यत् तालिबान्-सङ्गठनेन सह सम्पर्कः शान्तिवार्ता च, पूर्व-अफगानिस्तान-सर्वकारस्य परित्यागः अपि उत्तमः सौदाः आसीत्, परन्तु अधुना ते केवलं अन्यस्य सौदान्तस्य अवसरस्य प्रतीक्षां कुर्वन्ति |.
विश्लेषकाः दर्शितवन्तः यत् अमेरिकादेशः प्रतिबन्धादिभिः साधनैः अफगानिस्तानस्य नियन्त्रणं प्रभावं च निरन्तरं कर्तुं प्रयतते, तस्य शिकाराः केवलं अफगानिस्तानस्य जनाः एव भविष्यन्ति, तस्मात् उत्पन्नाः नकारात्मकाः प्रभावाः अपि किण्वनं कुर्वन्ति एव।
२०२२ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के दक्षिणे अफगानिस्तानस्य हेल्माण्ड्-प्रान्तस्य सांगिन्-क्षेत्रे एकः बालकः भग्नावशेषेषु स्थितः आसीत् । दत्तांशचित्रम्
(लेखकस्य इकाई: अफगानिस्तानस्य लन्झौ विश्वविद्यालयस्य शोधकेन्द्रम्)
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया