समाचारं

परिष्कृतम् अमेरिकनयुद्धविमानम्? विमानात् बहिः गत्वा विमानचालकः स्वयमेव अवतरितुं समर्थः अभवत्, अन्ते च सः संग्रहालयं प्रति निषेधार्थं नीतः ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामान्यतया यदि उड्डयनकाले आपत्कालः भवति तथा च विमानचालकः विमानं पैराशूट् च परित्यजति तर्हि विमानं शीघ्रमेव दुर्घटना भविष्यति । परन्तु अमेरिकनयुद्धविमानम् आसीत् यत् एतत् दुष्टं न विश्वसिति स्म, ततः परं चालकस्य पलायनस्य अनन्तरं चमत्कारिकरूपेण पुनः सामान्यं उड्डयनं आरब्धम् अन्ते च मरम्मतं कृत्वा आकाशं प्रति प्रत्यागतम् अद्य अहम् एतस्याः पौराणिककथायाः परिचयं करिष्यामि।

१९७० तमे वर्षे फेब्रुवरी-मासस्य २ दिनाङ्के प्रातःकाले अमेरिकादेशस्य मोण्टाना-नगरस्य मालम्स्ट्रॉम्-वायुसेनास्थानके विविधाः भू-दलाः विमानस्य सज्जीकरणे व्यस्ताः आसन् सम्मुखीकरण प्रशिक्षण।

७१ तमे इन्टरसेप्टर् स्क्वाड्रन् एफ-१०६ युद्धविमानेन सुसज्जितम् अस्ति, यत् सुपरसोनिकं सर्वमौसमयुद्धविमानम् अस्ति यत् १९५० तमे दशके उपयोगे स्थापितं f-106 इत्येतत् पुच्छरहितं डेल्टा-पक्षस्य डिजाइनं स्वीकुर्वति, उन्नत-ma-1 अग्निनियन्त्रण-प्रणाल्या च सुसज्जितम् अस्ति । अस्य धडशस्त्रखाते ४ अर्धवायुतः वायुपर्यन्तं क्षेपणानि, १ वायुतः वायुपर्यन्तं परमाणुरॉकेट्, २० मि.मी.

▲f-106 इति तत्कालीनम् अमेरिकादेशे सर्वाधिकं उन्नतं सर्वमौसम-अवरोधकविमानम् आसीत्, तथा च परमाणुशिरःयुक्तैः वायुतः वायुपर्यन्तं रॉकेट्-विमानं अपि वहितुं शक्नोति स्म

तस्मिन् दिने तोपयुद्धप्रशिक्षणे चत्वारः विमानचालकाः भागं गृह्णन्ति स्म, परन्तु एकं विमानं विकारकारणात् अग्रे गन्तुं न शक्तवान्, अतः नियन्त्रकः शेषत्रयं विमानं द्वयोः समूहयोः विभज्य १v२ मोड् इत्यस्मिन् स्पर्धां कृतवान् विमानचालकाः मेजर टॉम् कर्टिस् वर्सेस् मेजर जिम् रोहर्, कप्तानः गैरी फोस्टर् च आसन् ।

नियन्त्रकस्य मार्गदर्शनेन विमानचालकसमूहद्वयं परस्परं प्रति गत्वा ३० किलोमीटर् इत्यस्मात् न्यूनं दूरं शीघ्रं समीपं गतवन्तौ । मेजर कर्टिसः संख्यात्मके हानिः आसीत् इति कारणतः नियन्त्रकः तं अन्यसमूहात् अधिकं उच्चैः उड्डीयत ।

मेजर कर्टिसः प्रतिद्वन्द्विनं दृग्गतरूपेण दृष्टवान् ततः परं सः तत्क्षणमेव "शत्रुं संलग्नं कर्तुं" गोतां कृतवान् । परन्तु ध्वनिवेगस्य अनेकगुणं प्राप्तस्य सापेक्षिकवेगस्य कारणात् मेजर कर्टिसस्य प्रथमः आक्रमणः एकं हिट् चूकितवान्, अतः सः तत्क्षणमेव आरोह्य तीक्ष्णतया व्यावृत्तः, ऊर्ध्वतायाः लाभं पुनः प्राप्तुं प्रयतमानोऽपि

▲द्वौ f-106 विमानं गठनेन उड्डीयन्ते, दिवसस्य विषयः च 1v2 युद्धप्रशिक्षणम् अस्ति।

कप्तानः फोस्टरः अपि किञ्चित् वेगं सञ्चयित्वा उच्चस्थानं प्राप्तुं परस्परं परिभ्रमितुं आरब्धवान् । परन्तु यावत् ऊर्जा प्रायः क्षीणा न अभवत् तावत् विमानयोः अपि सर्वथा लाभः न गृहीतुं शक्यते स्म, अतः ते रोलर-कैंची-क्रियायां प्रविष्टवन्तः यत् कोऽपि पक्षः वेगं सम्यक् गृहीत्वा अग्रे गन्तुं न शक्नोति इति

परस्परं कतिपयान् सप्ताहान् यावत् रोल कृत्वा मेजर कर्टिस् श्रेष्ठः आसीत्, सः सहसा ११,००० मीटर् ऊर्ध्वतायां मन्दः अभवत्, कप्तानस्य फोस्टरस्य विमानं सहसा अग्रे गतं

निष्क्रियस्थितौ पतितः कप्तानः फोस्टरः अत्यन्तं चिन्तितः आसीत्, अवचेतनतया मन्दः च अभवत् तथापि अस्मिन् समये तस्य विमानं विशालकोणे चालयति स्म, प्रायः तत्क्षणमेव क्षैतिजं स्तम्भं, पुच्छं स्पिनं च अवस्थायां प्रविष्टवान्

▲कोऽपि विमानं न्यूनवेगेन बृहत्कोणस्य युक्तिं कर्तुं न शक्नोति, अन्यथा तस्य भ्रमणस्य सम्भावना वर्तते ।

f-106 इत्यस्य विशेषवायुगतिकी आकारस्य कारणात् स्तम्भस्य स्पिनात् पुनः प्राप्तुं सुलभं न भवति यत् अस्मिन् समये ऊर्ध्वता अद्यापि तस्य निवारणाय पर्याप्तम् अस्ति । कप्तानः फोस्टर् उड्डयनपुस्तिकायां स्थापितानां पद्धतीनां अनुसरणं कृत्वा स्तम्भस्य, स्पिनस्य च संशोधनं कृतवान्, परन्तु तस्य लाभः नासीत् । निराशः सन् सः पैराशूट् अपि उद्घाट्य विमानस्य वायुगतिविज्ञानं परिवर्तयितुं प्रयत्नं कृतवान्, परन्तु निष्फलः ।

अचिरेण एव विमानं पैराशूट्-यानस्य कृते आवश्यकं ४५०० मीटर्-उच्चतां यावत् पतितम्, यस्य किमपि कर्तुं अन्यः विकल्पः नासीत्, सः "इजेक्शन्! इजेक्शन्! इजेक्शन्!" इजेक्शन रॉकेट् तत्क्षणमेव आरब्धवान्, कप्तान फोस्टरं तस्य उड्डयनपीठं च विमानात् निष्कासितवान् ।

कप्तान फोस्टरः विमानात् निर्गत्य एव, f-106, यत् मूलतः हिंसकरूपेण भ्रमति स्म, वास्तवतः क्षैतिजं स्तम्भपुच्छं स्पिनं कृत्वा सुचारुरूपेण सीधा उड्डयनं निर्वाहितवान् it was most likely due to the downward impact of the ejection propelent , the दृढाकारः नासिकाम् अधः धक्कायति स्म, विमानं पुनः उत्थापनं प्राप्तवान् ।

▲f-106 इजेक्शन स्थिर मॉडल।

अविश्वसनीयं दृश्यं दृष्ट्वा कप्तान फोस्टरस्य प्रमुखविमानं मेजर रोल् रेडियोद्वारा उद्घोषयति स्म यत् "फोस्टर, भवन्तः पुनः विमानं प्राप्तुं मार्गं अन्वेष्टुं श्रेयस्करम्!

स्वस्य पैराशूटस्य अधः लम्बमानः कप्तानः फोस्टरः स्वं निवारयितुं न शक्तवान् यतः सः पैराशूट्-यानस्य पूर्वं थ्रोटलं निष्क्रियस्थाने स्थापयति स्म, तस्मात् मानवरहितः एफ-१०६ केवलं प्रायः ३०० कि.मी . अन्ये केचन विमानचालकाः शीघ्रं वा पश्चात् वा भूमौ प्रहारं कृत्वा विस्फोटं करिष्यति इति चिन्तयन्ति स्म, अतः ते सहचरं विना उड्डीयन्ते स्म ।

अस्य एफ-१०६ इत्यस्य स्वकीयः स्वभावः इव आसीत् यत् एतत् विशेषतया अवतरितुं समतलं कुक्कुटक्षेत्रं चिनोति स्म । यदा विमानं शनैः शनैः अवतरत् भूमौ समीपं गतः तदा भूमिप्रभावस्य स्थूलहिमस्य च कारणेन एफ-१०६ अतीव लघुतया अधः स्पृशति स्म, भित्तिं परिहरन् सटीकं दक्षिणं भ्रमणमपि कृतवान् .

▲एफ-१०६ इत्यनेन मक्काक्षेत्रे प्रायः सम्यक् दुर्घटना-अवरोहणं कृतम् ।

आकाशात् पतन्तं विशालं विमानं दृष्ट्वा समीपस्थाः जनाः भीताः अभवन्, ते च रोमाञ्चं द्रष्टुं समागताः । अस्मिन् समये विमानस्य इञ्जिनाः अद्यापि प्रचलन्ति स्म, पुलिस च व्यवस्थां निर्वाहयति स्म, वितानस्य पार्श्वे "फोस्टर" इति नामद्वारा मालम्स्ट्रॉम् वायुसेनास्थानकस्य सम्पर्कं कर्तुं प्रयतते स्म

प्रथमं यत् पुलिसैः उक्तं यदा ते दूरभाषे आगतवन्तः तदा आसीत् यत् - "कथं अहं इञ्जिनं निष्क्रियं कर्तुं शक्नोमि?" परन्तु इञ्जिनं चिरकालं यावत् प्रचलति स्म इति कारणतः विमानस्य उदरस्य अधः हिमः द्रवितः अभवत्, ततः विमानं शनैः शनैः अग्रे स्खलितुं आरब्धम् ।

विमानस्य जनसमूहः पुलिस च तत्क्षणमेव विमानात् बहिः उत्प्लुत्य विमानं केवलं १२० मीटर् यावत् टैक्सी कृत्वा २० निमेषेभ्यः अनन्तरं इन्धनं समाप्तम् अभवत्, एफ-१०६ विमानं च कुक्कुटक्षेत्रे पूर्णतया पतितम्

▲ध्यायन्तु यत् अस्य f-106 इत्यस्य पुच्छे drag chute द्वारं उद्घाटितम् अस्ति।

▲विमानस्य उदरं केवलं खरचनानि एव अभवन्, अन्ये च संरचनानि प्रायः अक्षुण्णानि आसन् ।

वायुसेनास्थानकेन प्रेषितः स्थलदलः "दुर्घटना" स्थलं गत्वा मुख्यविद्युत्प्रदायं निष्क्रियं कृतवान् । सम्यक् निरीक्षणं कृत्वा ते आश्चर्यचकिताः अभवन् यत् विमानस्य उदरस्य त्वचा एव जीर्णा अस्ति, अन्ये भागाः अपि अक्षुण्णाः सन्ति । एकः विमानचालकः तत्रैव अवदत् यत् यदि परिस्थितयः अनुमन्यन्ते तर्हि सः विमानं प्रत्यक्षतया पुनः उड्डीय गन्तुं शक्नोति इति ।

एतत् एफ-१०६ शीघ्रमेव विच्छिन्नं कृत्वा मरम्मतार्थं प्रेषितम्, ततः परं विमानं पूर्णतया मरम्मतं कृत्वा ७१ तमे इन्टरसेप्टर् स्क्वाड्रन् इत्यत्र प्रत्यागतम् १९८८ तमे वर्षे निवृत्तः भूत्वा वृद्धावस्थायां विश्रामार्थं अमेरिकीवायुसेनासंग्रहालयं प्रेषितः ।