समाचारं

प्रतिप्रतिक्रिया : मिंगवंशस्य मध्यभागे उत्तरार्धे च वियतनामी समुद्री-डाकुः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यवंशस्य उत्तरार्धस्य च मिंगवंशस्य दक्षिणपूर्वप्रान्तेषु जटिलमूलानां समुद्रीडाकूसमूहानां बहूनां संख्यायां उपस्थितिः भवितुं स्पर्धा अभवत् । तेषु निराशाः स्थानीयाः निर्धनाः जनाः, पश्चिमस्य प्रारम्भिकाः अन्वेषकाः, मूलतः जापान, नान्याङ्ग, भारतं, जेजुद्वीपं च देशेभ्यः समीपस्थदेशानां सदस्याः अपि आसन् ते परस्परं सहकार्यं कुर्वन्ति, परस्परं स्पर्धां कुर्वन्ति, अथवा आधिकारिकस्य झाओआन् इत्यस्य विशिष्टं उदाहरणं भवितुम् चयनं कुर्वन्ति ।

तदपेक्षया वियतनामदेशस्य समुद्री-डाकुः तुल्यकालिकरूपेण अज्ञाताः सन्ति । न केवलं तेषां लघुपरिमाणस्य, न्यूनविनाशकारीशक्तेः च कारणात्, अपितु तेषां अल्पकालं यावत् अस्ति, तत्र प्रवृत्ताः क्षेत्राणि तुल्यकालिकरूपेण दूरस्थाः सन्ति इति कारणतः अपि परन्तु ते मिंगवंशस्य उपरि आक्रमणं कृतवन्तः, यः स्वयमेव सुजेरेन् इति मन्यते स्म, यावत् ते तुल्यकालिकरूपेण सन्तोषजनकं नीतिसमायोजनं न प्राप्नुवन्ति स्म ।

वियतनामस्य त्रयः पक्षाः

प्राचीनकाले वियतनामदेशः उत्तरः, मध्यः, दक्षिणः च इति त्रयः भागाः विभक्ताः आसन् ।

यदि पाठकाः इतिहासस्य एतत् कालखण्डं अवगन्तुं इच्छन्ति तर्हि प्रथमं मिंगवंशस्य वियतनामस्य स्थानीयसंरचनायाः अवगमनं करणीयम् । यदा झू युआन्झाङ्गः सम्राट् इति घोषितवान्, सिंहासनारोहणं च कृतवान् तदा आरभ्य झू यूलाङ्गः कुन्मिङ्ग्-नगरे लटकितः, समग्ररूपेण वियतनाम-देशस्य मोटेन त्रयः प्रमुखाः भागाः विभक्ताः भवितुम् अर्हन्ति:

प्रथमं यत्र कृषि-अर्थव्यवस्था अधिका विकसिता अस्ति तत्र लालनदी-बेसिन् प्रायः दुर्बलराजानाम् अत्याचारस्य च पेट्री-व्यञ्जनम् अभवत् । स्थानीय अभिजातवर्गः सामान्यतया विद्वान्-नौकरशाहः भवितुं प्रवृत्तः भवति, स्वं "लघु चीन" इति गणयितुं रोचन्ते, तथा च इन्डोचाइना इत्यस्य मूलरूपेण क्षेत्रीयसाम्राज्यस्य निर्माणार्थं प्रतिबद्धाः सन्ति दुष्प्रभावः अस्ति यत् एतत् कृषिस्य अनुकूलं भवति तथा च व्यापारं दमनं करोति, आर्थिकविकासः स्थगितः अस्ति, समग्रसंकल्पना च सर्वाधिकं रूढिवादी अस्ति। केवलं आकर्षकपरिमाणात् एव हस्तं प्राप्तुं प्रयतमानान् विजेतान् सर्वदा आकर्षयति ।

अन्नान्, यः स्वयमेव लिटिल् चाइना इति कथयति, सः मुख्यतया उत्तरदिशि रेड रिवर बेसिन् इत्यस्मिन् कृषिउत्पादनक्षेत्रम् अस्ति ।

द्वितीयं चम्पा साईगन्-नगरस्य मेकाङ्ग-नद्याः मुखस्य च मध्ये स्थितम् अस्ति । यतो हि ते प्राचीनकालात् हिन्दुधर्मस्य प्रशंसाम् कुर्वन्ति, नदीकृषेः संचालने च कुशलाः न सन्ति, अतः ते सर्वदा असङ्गतोत्तरशासनेन बर्बराः इति उच्यन्ते । तदतिरिक्तं दक्षिणपूर्व एशियायां इस्लामस्य उन्मत्तविस्तारेण अन्तर्राष्ट्रीयस्थानं संकुचितं यत् सः अस्तित्वस्य कृते अवलम्बते, अतः दारिद्र्यं दुर्बलतां च जनयति। किञ्चित्कालं यावत् अपि पूर्णतया व्याप्तम् आसीत्, समग्रं राजपरिवारं स्वजनजातीनां नेतृत्वं कृत्वा अस्थायीशरणं प्राप्तुं हैनान्द्वीपं प्रति पलायितवान् । पश्चात् मिंगवंशस्य साहाय्येन देशः अनिच्छया पुनर्स्थापितः, परन्तु अद्यापि अर्धमृत्युदशायां एव अभवत् ।

अन्ते तयोः मध्ये संविष्टः चीन-वियतनाम-प्रदेशः नित्यं वंशपरिवर्तनस्य स्रोतः अस्ति । अधिकांशः स्थानीयधनवान् परिवाराः दक्षिणदिशि उपनिवेशसमूहस्य सदस्याः आसन्, तेषां स्वहिताय बर्बरानाम् विरुद्धं युद्धं कर्तुं सर्वदा आवश्यकता आसीत्, कृषिक्षेत्रेषु सत्तायाः अतिकेन्द्रीकरणस्य प्रतिरोधमपि तेषां प्रतिरोधः आसीत् अतः आर्थिककौशलं तुल्यकालिकरूपेण लचीलं भवति, सांस्कृतिकप्राथमिकताः तुल्यकालिकरूपेण मुक्तचित्ताः सन्ति, अधिकांशकालं च ते सार्वभौमराज्येन मान्यताप्राप्ताः अन्नान रूढिवादीः भवन्ति परन्तु अल्पक्षेत्रस्य न्यूनजनसंख्यासीमायाः च कारणात् उत्तरदक्षिणयोः उपरि मर्दनात्मकं लाभं निर्मातुं न शक्नोति ।

अस्य कारणात् मिङ्ग्-वंशस्य आक्रमणं कृतवन्तः वियतनाम-देशस्य समुद्री-डाकुः अनेकेभ्यः स्रोतेभ्यः आगताः । प्रायः परस्परं न सम्बद्धाः, वैरस्य परम्परा अपि चिरकालीनम् अस्ति । मध्यमैदानीक्षेत्रेषु सिविलसेवकाः प्रायः तान् अन्नान्, जियाओझी इति मोटेन विभजन्ति ।

यतो हि वियतनामस्य त्रयः भागाः परस्परं अधिकारक्षेत्रे न सन्ति, अतः वियतनामदेशस्य कृते लुण्ठनबेडाः प्रेषयितुं शक्यते

off and on इति

मिंगवंशस्य उपरि आक्रमणं कृतवन्तः प्रथमाः वियतनामी-डाकूः अन्नम् इत्यस्मात् अपेक्षया चम्पा-नगरात् आगताः स्यात्

जीवितानां ऐतिहासिकलेखानां अनुसारं मिंगवंशस्य सीमासु वियतनाम-देशस्य समुद्री-डाकुभिः प्रथमः आक्रमणः १४०९ तमे वर्षे अभवत् । तस्मिन् समये वियतनाम-देशस्य इतिहासे चतुर्थ-उत्तर-कालस्य सङ्गतिः अभवत् क्षेत्रं कृत्वा पुनरुत्थानस्य प्रयासः कृतः। अतः युद्धस्य लक्ष्यं स्वदेशे एव अस्ति, अतः बृहत्रूपेण दीर्घदूरपर्यन्तं लुण्ठनस्य बेडानां आयोजनस्य कोऽपि उपायः नास्ति । किन्झौ-नगरम् आगतानां समुद्रीडाकूनां एषः समूहः जिओझी-जनानाम् इति वर्गीकृतः आसीत्, यत् चम्पा आसीत् यत् युद्धेन प्रभावितं नासीत् । बृहत्प्रमाणस्य कारणात् सर्वकारस्य सेनायाश्च कृते दशसहस्राणि जनान् शतशः जहाजेषु प्रेषयितुं आवश्यकम् आसीत् यत् तेषां कृते बलात् दूरं गन्तुं शक्यते स्म

वस्तुतः चम्पाजनानाम् समुद्रीडाकूपरम्परा प्राचीनकालात् एव अस्ति, परन्तु एतादृशाः प्रकटकर्मः अद्यापि दुर्लभाः सन्ति । सम्भवतः झेङ्ग हे इत्यस्य पश्चिमयात्राणां प्रभावात् सः जोखिमं ग्रहीतुं चितवान् यतः सः क्रियाकलापानाम् मूलस्थानं नष्टवान् । यद्यपि सनबाओ-नपुंसकाः जियाओझी-नगरं गत्वा तत्र लघु-अड्डं स्थापितवन्तः तथापि मिंग-वंशः आधिकारिकहितस्य रक्षणार्थं समुद्रीयप्रतिबन्धं सुदृढं कृतवान् पश्चिमे गुआङ्गडोङ्ग-नगरस्य बहवः निजीव्यापाराः ये मूलतः चम्पा-नगरेण सह सम्बद्धाः आसन्, ते प्रभाविताः अभवन्, यस्य परिणामेण भव्यः प्रतिक्रियाः अभवत् ।

कालान्तरे मिङ्ग्-वंशस्य उपरि आक्रमणं कुर्वतां वियतनाम-देशस्य समुद्री-डाकुनां संख्या क्रमेण वर्धिता ।

ततः परं तथैव समुद्री-चोरी-क्रियाकलापाः लघु-परिमाणे परिणताः । पश्चिममहासागरस्य यात्रा स्थगितवती, मिंगवंशस्य अन्नान्-नगरस्य कब्जा असफलः इति सर्वथा सम्भवति । परन्तु आवृत्तिः पूर्वापेक्षया अपि अधिका अस्ति, येन सीमाधिकारिणः येषां आज्ञानुसारं पूर्वमेव अल्पाः सैनिकाः सन्ति, ते अतीव असहजाः भवन्ति ।

१४५९ तः ६३ ई. पर्यन्तं मिङ्ग्-वंशस्य अधिकारिणः नवस्थापिते ली-वंशस्य कृते केवलं द्वौ आज्ञापत्रौ निर्गन्तुं शक्नुवन्ति स्म, यत्र तस्कराणां अन्येषां समुद्री-डाकू-समूहानां नियन्त्रणं करणीयम् आसीत् द्रष्टुं शक्यते यत् सुदूरदक्षिणे चम्पाजनानाम् अतिरिक्तं ये वियतनामदेशिनः सफलतया स्वदेशस्य पुनर्स्थापनं कृतवन्तः ते अपि बहुसंख्येन भागं गृहीतवन्तः । परन्तु द्वयोः शासनयोः परस्परं अधीनता नास्ति इति विचार्य एतादृशाः कच्चाः एकीकरणस्य आह्वानाः प्रभाविणः न भवेयुः । मिंगवंशः अपि चम्पा-नगरस्य स्थितिं प्रति सहानुभूतिम् अकुर्वत्, दशवर्षेभ्यः अधिकेभ्यः अनन्तरं किञ्चित् साहाय्यं च अकरोत् ।

१५ शताब्द्याः १६ शताब्द्याः यावत् वियतनाम-देशस्य समुद्री-डाकुनां जहाजानां शस्त्राणां च स्तरः क्रमेण मिंग-वंशस्य स्थानीयसेनायाः स्तरं अतिक्रान्तवान्

१६ शताब्द्याः आरम्भपर्यन्तं केन्द्रीयसाम्राज्यशक्तिक्षयकारणात् वियतनामदेशः मलाक्कां लक्ष्यं कृत्वा दक्षिणदिशि रणनीतिं कार्यान्वितुं असमर्थः अभवत् । अतः ते समुद्रस्य सम्मुखं मुख्यसङ्घर्षं उत्तरदिशि कृत्वा किन्झौ-तटं अस्थायीरूपेण उत्पीडयितुं आरब्धवन्तः । १५१३ तमे वर्षे चत्वारि अन्नान् समुद्री-डाकू-नौकाः सहसा आगत्य शतशः मिङ्ग्-सैनिकाः मारितवन्तः येषां हस्ते केवलं द्वौ युद्धपोतौ आस्ताम् । अपि च, एतादृशाः आक्रमणाः दिने दिने वर्धन्ते, सहभागिनां संख्या अपि वर्धमाना अस्ति ।

सौभाग्येन मिङ्ग्-वंशः सावधानतां स्वीकृतवान्, प्रथमं १५१६ तमे वर्षे लवणक्षेत्रे आक्रमणं कृतवन्तः शतशः समुद्री-डाकुः मारितवन्तः, ततः १५१९ तमे वर्षे फाङ्गजियागाङ्ग-नगरं गृहीतवन्तः लुण्ठन-बेडाः प्रतिहृताः

एकीकरणकाले वियतनाम-देशस्य समुद्री-डाकुनां विनाशकारीशक्तिः तुल्यकालिकरूपेण दुर्बलः आसीत्

crescendo इति

१६ शताब्द्यां वियतनामदेशे उत्तरदक्षिणवंशयोः गृहयुद्धम् आसीत् ।

अचिरेण उत्तरवियतनामप्रदेशः हड़पकर्तृणां मोवंशस्य कब्जाकृतः, पुरातनले राजवंशस्य सैनिकाः तस्य विरुद्धं थान् होआ, न्घे आन् इत्यत्र युद्धं कृत्वा वियतनाम-इतिहासस्य प्रथमं उत्तर-दक्षिण-वंशं निर्मितवन्तः मिंगवंशः पुरातनव्यवस्थां निरन्तरं कृत्वा दक्षिणगुटानाम् प्रामाणिकत्वं स्वीकृत्य उत्तरगुटैः सह अनावश्यकं सम्पर्कं नकारितवान् ते १५३८ तमे वर्षे अभियानाय गन्तुं प्रायः सैनिकाः अपि प्रेषितवन्तः, परन्तु पश्चात् आर्थिककठिनतायाः, सैन्यवेतनस्य कष्टस्य च कारणेन त्यक्तवन्तः परन्तु पारम्परिकः भूसीमाव्यापारः च्छिन्नः अभवत्, येन मोजाम्बिक्-देशः उत्तरकोरिया-देशः च समुद्रीय-डकैती-मार्गस्य प्रयासं कर्तुं शक्नुवन्ति स्म ।

यथा, १५४८ तमे वर्षे फन्-भ्रातृणां नेतृत्वे एकः समूहः किन्झौ-नगरस्य दक्षिणदिशि स्थितस्य लोङ्गमेन्-बन्दरस्य आक्रमणं कृत्वा तस्य कब्जां कृतवान् । शतशः स्थानीयाः मिङ्ग्-सेनागृहाणि मारितानि, उत्तर-वियतनाम-देशस्य समुद्री-डाकुनां निष्कासनात् पूर्वं मुख्यसेनापतिः यु दायोउ इत्यनेन व्यक्तिगतरूपेण स्थितिः निबद्धव्या आसीत्

पृथक्त्वकाले वियतनाम-देशस्य समुद्री-डाकुनां विनाशकारीशक्तिः बहु वर्धिता

परवर्ती ले राजवंशस्य क्रमिकं प्रतिहत्यां सहितुं असमर्थः उत्तरवियतनामी मो चाओ इत्यस्य अधिकानि लुण्ठनबेडानि संगठयितुं ऊर्जा नासीत् । परन्तु अन्येभ्यः केभ्यः ऐतिहासिकसामग्रीभ्यः न्याय्यं चेत्, ते दक्षिणस्य फुजियान्-चाओशान्-डाकुनां कृते शरणं दत्तवन्तः ये मिंग-वंशस्य आधिकारिकतायाः विरुद्धं युद्धं कुर्वन्ति स्म, कठिनतायाः प्रतिक्रियारूपेण देशस्य उद्धाराय वक्र-रणनीतिरूपेण

यथा, १५६५ तमे वर्षे अक्टोबर्-मासे फुजियान्-प्रान्तस्य झाओआन्-नगरे जन्म प्राप्य समुद्री-डाकू-नेता वु पिंगः पराजितः भूत्वा स्वस्य गृहनगरात् नान'आओ-द्वीपात् पलायनं कर्तुं बाध्यः अभवत् ततः ते ८० जहाजान् अन्नान् वान्किआओ पर्वतं प्रति विश्रामं कर्तुं स्वस्थतां प्राप्तुं च गतवन्तः, तूफानस्य अनन्तरं पुनरागमनस्य आशां कुर्वन्तः । तदनन्तरं वर्षे मिंगवंशस्य नौसेना तान् अन्वेष्टुं आगत्य वायुना मुक्तैः अग्निपोतैः अन्तिमान् ४०० जनान् पूर्णतया संहारितवती ज्ञातव्यं यत् तस्मिन् काले तटस्य पार्श्वे निजीव्यापारिणां कृते बहवः स्थानानि आसन्, तेषु अधिकांशः समुद्रवायुना सह द्रुतगत्या भ्रमति स्म, चम्पा, सियाम, पट्टनी, ब्रुनेई इत्यादिषु पारम्परिकेषु बन्दरगाहेषु केन्द्रीकृतः आसीत् परन्तु वु पिंगः किओङ्गझौ जलसन्धिं पारं कर्तुं जोखिमं स्वीकृतवान्, दस्तावेजेषु दुर्लभतया उल्लिखिते स्थाने गतः इति स्पष्टम् आसीत् यत् तेषां परस्परं दीर्घकालं यावत् संवादः कृतः आसीत् ।

चाओशान्-नगरस्य वु पिङ्ग्-डाकूसमूहः अन्ततः अन्नान्-नगरे नष्टः अभवत्

अवश्यं किन्झौ-नगरेण प्रतिनिधित्वं कृत्वा पश्चिमस्य गुआङ्गडोङ्ग-नगरस्य तटीयक्षेत्राणि समृद्धानि न सन्ति, मुख्यभूमिना सह परिवहनं च अत्यन्तं कष्टप्रदम् अस्ति । अतः समुद्री-डाकू-डकैतीनां आवृत्तिः, परिमाणं च सर्वदा निम्नस्तरस्य भवति, गुआङ्गडोङ्ग-फुजियान्, झेजियांग्-प्रान्तेषु इव भव्यं न भवितुम् अर्हति

हैनान्-नगरे अपि एतादृशी स्थितिः भवति, यत् अन्नन्-आक्रमण-नौकाः अपि यत्र गन्तुं रोचन्ते । नैहे द्वीपस्य विकासस्तरः न्यूनः अस्ति तथा च पर्याप्तं कच्चानि उत्पादनानि दातुं न शक्नोति, अतः ऐतिहासिकदत्तांशैः उपेक्षितुं स्वाभाविकतया सुलभम् अस्ति । उत्तरवियतनामदेशस्य मो चाओ कोङ्ग्-नगरस्य धान्य-उत्पादकक्षेत्रम् आसीत्, परन्तु अन्यैः आर्थिकसाधनैः तस्य पूरकं कर्तुं न शक्यते स्म, १५९२ तमे वर्षे तस्य पूर्णतया नष्टः अभवत् ।

किन्झौ-नगरं वियतनाम-देशस्य समुद्री-डाकुनां प्रियं स्थानम् अस्ति

शीघ्रं शाम्यति

मोवंशस्य क्षयानन्तरं वियतनामदेशे द्वयोः शक्तियोः स्पर्धायाः प्रतिमानं अद्यापि जीवति ।

विडम्बना अस्ति यत्, हौ ली-वंशः, यः रूढिवादी अन्नान्-परिवारः आसीत्, सः उत्तरं प्रभावीरूपेण नियन्त्रयितुं न शक्तवान्, येन झेङ्ग-परिवारः, यस्य सशक्तसैन्यकेन्द्रं, आत्मसम्मानं च आसीत्, सः भूमिं भङ्गयित्वा देशस्य मुद्रणं कर्तुं त्यक्तवान् उत्तरदक्षिणवंशयोः मूलप्रतिमानम् अद्यापि निर्वाहितम् आसीत् ।

तस्य परिणामतः भृङ्गप्रभावः १६०७ तमे वर्षे बृहत्रूपेण लुण्ठनस्य आक्रमणम् आसीत् । सहस्राणि सङ्ख्यायुक्तः अयं समुद्री-डाकुसमूहः प्रत्यक्षतया लॉन्ग्मेन्-बन्दरगाहं गत्वा किन्झौ-नगरे आक्रमणं कृत्वा समीपस्थेषु राज्येषु, काउण्टीषु च गम्भीरं क्षतिं कृतवान् स्थानीयसैनिकदलः निराशतया प्रतिरोधं कृतवान्, परन्तु ते अद्यापि केवलं राजधानीनगरं उद्धारयितुं समर्थाः आसन्, तेषां स्वयमेव अस्मिन् सङ्घर्षे महती हानिः अभवत् अन्ते राजधानीन्यायालयः आतङ्कितः अभवत्, तस्मात् उद्धारपरिहारस्य श्रृङ्खलां आरभ्य बाध्यः अभवत् ।

उत्तरवियतनामदेशे समुद्रीडाकूनां आधारः

रक्षां सुदृढं कर्तुं मिङ्ग्-वंशः ९०० अतिरिक्तसैनिकाः किन्झौ-क्षेत्रे प्रेषितवान् । तेषु मुख्यनगरक्षेत्रस्य रक्षणार्थं ५०० जनाः, समुद्रप्रवेशद्वारे दुर्गेषु १०० जनाः नियुक्ताः, नौसेनायाः परिमाणवर्धनार्थं ३०० जनाः च उपयुज्यन्ते अन्येषु परितः काउण्टीषु नगरेषु च सुदृढीकरणं प्राप्तम्, परन्तु कुलम् १०,००० न अतिक्रान्तम् । एतत् प्रायः स्थानीयवित्तीयकठिनतायाः कारणेन आसीत्, वानली-काले च आन्तरिकबाह्यसैन्यनियोजनानि बहुधा भवन्ति स्म, तेषां गौणक्षेत्राणां परिचर्यायै समयः नासीत्

अतः यत् वस्तुतः कार्यं करोति तत् सीमाव्यापारस्य चयनात्मकरूपेण पुनः उद्घाटनम्। साम्राज्यदरबारेन नियुक्तानां प्रधानानां माध्यमेन पुरस्कारस्य नामधेयेन व्यापारार्जनं दीयते स्म । उत्तरवियतनामदेशस्य निवासिनः व्यवहारं प्रतिबन्धयितुं मूलफाङ्गचेङ्गङ्गविपण्यस्य स्थाने अन्यं विपण्यं स्थापयितुं शर्तः अस्ति । अतः एकदा निजीव्यापारिणां समुद्रीडाकूनां च उपरि अवलम्ब्य यः व्यापारः आसीत् तस्य स्थाने शीघ्रमेव सुस्थापितः आन्तरिकसञ्चारः अभवत् ।

उत्तरवियतनामस्य झेङ्ग्-परिवारः मिङ्ग्-वंशस्य पश्चिम-गुआङ्गडोङ्ग-नगरस्य शिकारः प्रायः अभवत्

केचन जनाः पृच्छन्ति यत् मध्यवियतनाम-राज्यं कब्जं कृतवान् ले-वंशः अपि तथैव न कृतवान् ?

उत्तरम् अतीव सरलम् अस्ति यत् ते कदापि अन्तर्राष्ट्रीयव्यापारस्य विषये गम्भीराः न आसन् तथा च दा नाङ्ग-नगरस्य समीपे होई-आन्-नगरे विश्वस्य सर्वेभ्यः आगन्तुकानां स्वागतं कुर्वन्ति । दक्षिणपूर्व एशियायाः प्रतिवेशिनः मुसलमानाः, पुर्तगालीसाहसिकाः आरभ्य जापानीसामान्यप्रतिनिधिपर्यन्तं प्रायः सर्वदा वार्तायां सहकार्यं च भवति स्म मिंगवंशस्य लुण्ठनार्थं जहाजानि प्रेषयित्वा किमर्थं अधिकं जोखिमं ग्रहीतव्यम् ? !

१७ शतके होई आन्-नगरं सुदूरपूर्वस्य बृहत्तमं व्यापारकेन्द्रम् अभवत् ।

मिंग-किङ्ग्-वंशेषु अपि होई आन्-नगरं मकाऊ-नगरस्य स्थाने पूर्वे बृहत्तमं वाणिज्यिककेन्द्रं कृतवान् । मुख्यभूमिः यावत् स्थितिः स्थिरा अभवत् तावत् एव परपक्षः पुनः अग्रणीस्थानं प्राप्तवान् ।

अतः अपि रोचकं यत् उत्तरदक्षिणवियतनामयोः मध्ये समुद्री-चोरी-विषये भिन्नः व्यवहारः किङ्ग्-वंशस्य मध्ये एव प्रवृत्तः । विशेषतः यदा दक्षिणीय-उत्तरवंशयोः प्रतिमानं पुनः प्रादुर्भवति तदा तेषु एकः निश्चितरूपेण मध्यसाम्राज्यस्य समुद्रीयदुःस्वप्नः भविष्यति...