समाचारं

lan qingxin and wu yue: दक्षिण अमेरिकायां चीनीयकाराः लोकप्रियाः सन्ति, “अग्रणीशक्तिः” इत्यस्य उन्नयनार्थं चत्वारि पक्षाः कर्तुं आवश्यकाः सन्ति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु दक्षिण-अमेरिका-विपण्ये चीन-देशस्य काराः लोकप्रियाः अभवन्, तेषां विक्रयः अपि निरन्तरं विस्तारितः अस्ति । दक्षिण अमेरिकादेशस्य बृहत्तमं वाहनविपणनं ब्राजील् इति उदाहरणरूपेण गृह्यताम् अयं देशः चीनीयवाहनानां निर्यातस्य तृतीयः बृहत्तमः गन्तव्यः अभवत् तथा च चीनस्य नूतनशक्तिवाहननिर्यातानां बृहत्तमः गन्तव्यः अभवत्। ब्राजीलस्य उद्योगव्यापारमन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षे प्रथमार्धे २०२३ तमे वर्षे समानकालस्य तुलने चीनदेशात् ब्राजीलस्य कारानाम् आयातः ७ गुणाधिकं वर्धितः, तेषु ब्राजीलस्य कुल आयातितयात्रीकारानाम् ५७.५% भागः अभवत् , ब्राजीलस्य कुल आयातितविद्युत्यात्रीकारानाम् ५७.५% भागं विद्युत्वाहनानि आसन् ।
दक्षिण-अमेरिका-देशस्य कार-उपभोक्तृभिः चीनीय-कारानाम् अनुकूलतायाः मौलिकं कारणं चीनीय-कारानाम् सशक्त-व्यापक-प्रतिस्पर्धात्मक-लाभेषु निहितम् अस्ति । प्रथमं सम्पूर्णा औद्योगिकशृङ्खला आच्छादिता भवति । चीनदेशेन स्वस्य सशक्तनिर्माणव्यवस्थायाः कारणात् पारम्परिक-इन्धन-वाहनानां, नवीन-ऊर्जा-वाहनानां च क्षेत्रेषु औद्योगिकशृङ्खलायाः पूर्णं कवरेजं प्राप्तम् अस्ति । द्वितीयं प्रौद्योगिकी नवीनता नेतृत्वम्। औद्योगिकपरिवर्तनस्य नूतनस्य दौरस्य सन्दर्भे चीनस्य वाहन-उद्योगेन विद्युत्करणस्य बुद्धिमान् विकासस्य च अवसराः गृहीताः, शुद्धविद्युत्, प्लग-इन्-संकरः, हाइड्रोजन-इन्धनः इत्यादीनां प्रौद्योगिकी-नवीनीकरण-दिशाः सक्रियरूपेण विन्यस्तः, उत्पादस्य पुनरावर्तनीय-उन्नयनस्य च प्रचारः कृतः अद्य नूतन ऊर्जावाहनविक्रये चीनस्य शीर्षदश प्रमुखकम्पनीनां वैधवैश्विकपेटन्टस्य कुलसंख्या एकलक्षं अतिक्रान्तवती अस्ति। तृतीयः उत्पादस्य गुणवत्तायाः उन्नयनम् अस्ति । १.४ अरबाधिकजनसंख्यायुक्ते बृहत्-परिमाणे विपण्ये निर्भरं चाइना-आटोमोबाइलः उत्पादनवीनीकरणस्य, रूप-निर्माणस्य, विक्रय-प्रतिरूपस्य, ग्राहक-अनुभवस्य इत्यादीनां दृष्ट्या उपभोक्तृणां विविध-आवश्यकतानां सक्रियरूपेण प्रतिक्रियां ददाति, यत्र प्रौद्योगिकी-गुणवत्ता-योः लाभाः सन्ति , तथा वैश्विकब्राण्ड्-बलस्य विरुद्धं स्पर्धां निर्माति । अस्मिन् विषये दक्षिण अमेरिका अधिकतया बृहत् आन्तरिकभेदयुक्तः विकासशीलः देशः अस्ति, व्यावहारिकता च स्थानीयकारग्राहकानाम् सामान्या प्राधान्यम् अस्ति । चीनस्य वाहन-उत्पादानाम् स्पष्टाः व्यय-प्रभावशीलतायाः लाभाः उच्च-प्रतिस्पर्धा च सन्ति, यत् दक्षिण-अमेरिकायां चीनस्य वाहन-विपण्यस्य निरन्तर-विस्तारस्य अपि महत्त्वपूर्णं कारणम् अस्ति
अपरपक्षे दक्षिण-अमेरिका-देशानां ऊर्जा-परिवर्तन-आवश्यकतानां कृते चीनीय-काराः अतीव उपयुक्ताः सन्ति । वाहन-उद्योगस्य डिकार्बनीकरणस्य उत्सर्जनस्य च न्यूनीकरणं दक्षिण-अमेरिकायां ऊर्जा-परिवर्तनस्य प्रवर्धनस्य महत्त्वपूर्णः भागः अस्ति ब्राजील्, चिली इत्यादिषु प्रमुखेषु दक्षिण-अमेरिका-देशस्य वाहन-बाजार-देशेषु वाहन-उद्योगस्य ऊर्जा-उपभोगस्य आवश्यकताः निर्मिताः, तथा च क्रमशः कर-मुक्तिः प्रवर्तन्ते, नूतन ऊर्जावाहनानां समर्थनार्थं वित्तीयसहायतां अन्ये च उपायाः। नवम्बर २०१८ तमे वर्षे कार्यान्वितस्य "रोटा २०३०" योजनातः सद्यः "मूवर" योजनापर्यन्तं ब्राजील-सर्वकारेण वाहनानां ऊर्जा-उपभोगस्य आवश्यकताः सुदृढाः कृताः, वाहन-उत्पादनं, उपयोगः, निष्कासनं च सम्मिलितं वाहन-कार्बन-उत्सर्जन-मापन-मानकानि च निर्मितवती, येन २०२३ तमे वर्षे विक्रयः ब्राजील्देशे विद्युत्वाहनेषु वर्षे वर्षे ९०.७% वृद्धिः अभवत् । २०२१ तमे वर्षे प्रकाशितस्य चिलीदेशस्य राष्ट्रियविद्युत्गतिशीलतारणनीत्यानुसारं चिलीदेशस्य शून्य उत्सर्जनवाहनानि २०३५ तमे वर्षे लघुमध्यमआकारस्य काराः सार्वजनिकपरिवहनवाहनानि च पूर्णतया कवरं करिष्यन्ति, २०४५ तमे वर्षे सर्वेषु स्थलपरिवहनवाहनेषु अपि कवरेजस्य विस्तारः भविष्यति महत्त्वाकांक्षी रणनीतिः यथार्थतया प्रतिबिम्बिता अस्ति, यतः गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे जनवरीतः मे-मासपर्यन्तं चिलीदेशे विद्युत्वाहनानां विक्रयः प्रायः दुगुणः अभवत्
ज्ञातव्यं यत् दक्षिण अमेरिकादेशे चीनीयवाहनानां विपण्यभागः तीव्रगत्या वर्धमानः अस्ति तथापि तेषां सम्मुखीभवति उद्योगसंरक्षणमपि क्रमेण वर्धमानम् अस्ति स्थानीयवाहन-उद्योगस्य पुनः सजीवीकरणार्थं ब्राजील-सर्वकारेण घोषितं यत् २०२६ तमे वर्षे नूतन-ऊर्जा-वाहनानां ३५% आयातशुल्कं क्रमेण पुनःस्थापयिष्यति ।जनरल-मोटर्स्, टोयोटा-सहिताः बहवः कार-कम्पनयः ब्राजील्-देशे स्वनिवेशं वर्धितवन्तः चीनीयकारकम्पनयः अपि दक्षिण अमेरिकादेशे उत्पादनस्य आधाराणि सक्रियरूपेण परिनियोजयन्ति, परन्तु अद्यापि तेषां समक्षं विपण्यप्रतिस्पर्धा तीव्रता, स्थानीयकरणं च इत्यादीनां आव्हानानां सामना भवति ।
भविष्ये चीनीयवाहनकम्पनयः "गोइंग ग्लोबल" विकासप्रवृत्तेः अनुसरणं कुर्वन्तु, दक्षिण अमेरिकायां स्वस्य उत्पादनस्य विक्रयविन्यासस्य च अनुकूलनं निरन्तरं कुर्वन्तु, स्वस्य वैश्विकसञ्चालनक्षमतां वर्धयितुं, तथा च स्वस्य "अग्रणीशक्तिं" निरन्तरं वर्धयितुं बहुविधाः उपायाः करणीयाः स्थानीय वाहन बाजार।
प्रथमं, अस्माभिः मार्केट्-माङ्गस्य प्रतिक्रियायै, नूतन-ऊर्जा-वाहन-प्रौद्योगिक्याः अनुसन्धान-विकास-अनुप्रयोगयोः मम देशस्य लाभं निर्वाहयितुम्, प्रौद्योगिकी-प्रगतेः उत्पादस्य च प्रवर्धनार्थं दक्षिण-अमेरिका-बाजारस्य वास्तविक-स्थितीनां परिवर्तन-आवश्यकतानां च सक्रियरूपेण संयोजनाय प्रौद्योगिकी-नवीनतायाः उपरि अवलम्बितव्यम् | पुनरावृत्तिः, तथा च स्थानीय उपभोक्तृप्रयोगपरिदृश्यानां उपयोगाभ्यासानां च अनुकूलतां ब्राजीलस्य विपण्यां इथेनॉलद्वारा संचालिताः नवीनाः ऊर्जावाहनानि प्रारब्धाः सन्ति।
द्वितीयं तु विभेदितचुनौत्यस्य प्रतिक्रियायै प्रतिभाप्रशिक्षणस्य उपरि अवलम्बनं, क्षमतानिर्माणस्य व्यावसायिकप्रशिक्षणस्य च माध्यमेन स्थानीयप्रतिभानां संवर्धनं दलनिर्माणं च सुदृढं कर्तुं, दलप्रबन्धनस्य प्रोत्साहनतन्त्रस्य च अनुकूलनं कर्तुं, चीनीयब्राण्डानां स्थानीयकरणस्तरस्य निरन्तरं सुधारं कर्तुं च।
तृतीयं समर्थक-उद्योगशृङ्खलायाः उपरि अवलम्ब्य विपण्यभागस्य विस्तारः । सम्पूर्णवाहनानां अतिरिक्तं चीनीयकारकम्पनीभिः शक्तिबैटरी-चार्जिंग-ढेर इत्यादीनां सहायक-औद्योगिकशृङ्खलानां उत्पादनस्य स्थानीयकरणं अपि त्वरितं कर्तव्यम् एतेन न केवलं प्रभावीरूपेण तालमेलं प्रयोक्तुं शक्यते, औद्योगिकशृङ्खलायाः लचीलापनं वर्धयितुं, आपूर्तिशृङ्खलायाश्च, संचालनं न्यूनीकर्तुं शक्यते व्ययम्, परन्तु ऊर्जावाहन-उद्योगस्य तकनीकीस्तरः, निर्माणस्तरः च स्थानीय-चार्जिंग-अन्तर्निर्मित-प्रणालीनां निर्माणं प्रवर्धयिष्यति, तस्मात् नूतन-ऊर्जा-वाहन-उपभोक्तृ-बाजारस्य संवर्धनं करिष्यति, दीर्घकालं यावत् विपण्य-स्थानं च अधिकं विस्तारयिष्यति |.
चतुर्थं निगमप्रतिबिम्बं स्थापयितुं ईएसजी-रणनीतिषु अवलम्बनं भवति । लक्षितदेशस्य आधारेण, कम्पनीभिः सततविकासस्य विषये स्वस्थानानि प्रतिबद्धताश्च स्पष्टीकर्तुं, सुनिश्चितं कर्तव्यं यत् तेषां व्यवसायः परिचालनं च स्थानीयनियामकमानकानां अनुपालनं करोति, तथा च तान् कम्पनीयाः उत्पादनस्य परिचालनस्य च सर्वेषु पक्षेषु एकीकृत्य, सक्रियसूचनाप्रकटीकरणे, कर्मचारिणः सम्यक् -being, प्रमुखक्षेत्राणि यथा निगममूल्यनिर्माणं चीनीयवाहनानां ब्राण्डशक्तिं प्रभावं च व्यापकरूपेण वर्धयिष्यति। (लेखकाः क्रमशः अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्र-विश्वविद्यालयस्य ब्रिक्स-संशोधनकेन्द्रस्य निदेशकाः, अन्तर्राष्ट्रीय-अर्थशास्त्र-व्यापार-विद्यालयस्य उप-डीनः प्राध्यापकाः च सन्ति; अन्तर्राष्ट्रीय-अर्थशास्त्र-व्यापार-विद्यालयस्य च डॉक्टरेट्-छात्राः सन्ति)
प्रतिवेदन/प्रतिक्रिया