समाचारं

ऑटोमोबाइल शीघ्र सन्दर्भ |

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

|., गुरुवार, अगस्त २९, २०२४ |

no.1 पोलस्टार मोटर्स् इत्यनेन नूतनः मुख्याधिकारी नियुक्तः

स्वीडनदेशस्य वाहननिर्मातृकम्पनी पोलस्टार इत्यनेन अगस्तमासस्य २८ दिनाङ्के घोषितं यत् माइकल लोहशेलरः तस्य अग्रिमः मुख्यकार्यकारीरूपेण नियुक्तः अस्ति एषः परिवर्तनः अक्टोबर् १ दिनाङ्कात् प्रभावी भविष्यति। लोहशेलरः पूर्वं ओपेल्, विन्फास्ट्, निकोला इत्येतयोः मुख्यकार्यकारीरूपेण कार्यं कृतवान् ।

टिप्पणियाँ : १.पोलस्टार मोटर्स् इत्यनेन माइकल लोहशेलरः स्वस्य नूतनः मुख्यकार्यकारीरूपेण नियुक्तः, येन वैश्विकवाहनविपण्ये प्रतिस्पर्धायां कम्पनीयाः सामरिकसमायोजनं प्रदर्शितम् । लोहशेलरः ओपेल्, विन्फास्ट्, निकोला च इत्यत्र महत्त्वपूर्णपदं धारितवान् अस्ति, तस्य समृद्धः उद्योगानुभवः पोलस्टारस्य नेतृत्वं करिष्यति यत् सः नूतन ऊर्जावाहनानां क्षेत्रे अधिकानि सफलतानि, वृद्धिं च प्राप्नुयात् अस्य नेतृत्वपरिवर्तनस्य पोलस्टारस्य भविष्यदिशि महत्त्वपूर्णाः प्रभावाः सन्ति ।

no.2 चीन ग्राण्ड् ऑटोमोबाइलः सूचीकरणं समाप्तं करोति

अगस्तमासस्य २८ दिनाङ्के चाइना ग्राण्ड् आटोमोबाइल इति शीर्षशतविक्रेतासमूहः आधिकारिकतया स्वस्य सूचीं समाप्तवान्, ततः सः सूचीतः बहिः अभवत् । प्रासंगिकविनियमानाम् अनुसारं चाइना ग्राण्ड ऑटोमोबाइलस्य स्टॉक्स् तथा परिवर्तनीयकार्पोरेट् बाण्ड् इत्येतयोः सूचीकरणस्य समाप्तेः अनन्तरं तेषां स्थानान्तरणार्थं सूचीकृताः भविष्यन्ति तथा च राष्ट्रियइक्विटीज एक्सचेंज एण्ड् कोटेशन्स् कम्पनी लिमिटेड् द्वारा स्थापितेषु प्रबन्धितेषु च द्विजालकम्पनीषु तथा च सूचीतः विसर्जितकम्पनीखण्डेषु .

टिप्पणियाँ : १.चाइना ग्राण्ड् ऑटोमोबाइलस्य आधिकारिकसमाप्तिः, सूचीविच्छेदनं च पूंजीबाजारे कम्पनीयाः कृते महत्त्वपूर्णं मोक्षबिन्दुम् अभवत् । एतत् कदमः कम्पनीयाः सम्मुखे वित्तीय-अथवा परिचालन-चुनौत्यं प्रतिबिम्बयितुं शक्नोति, तथैव भविष्ये पुनर्गठनस्य रणनीतिक-समायोजनस्य च अवसरं प्रदातुं शक्नोति लघुमध्यम-आकारस्य उद्यम-शेयर-हस्तांतरण-प्रणाल्यां स्थानान्तरणस्य अनन्तरं चीन-ग्राण्ड्-आटोमोबाइल-संस्था नूतन-रूपरेखायाः अन्तर्गतं पुनर्प्राप्त्यर्थं विकासाय च मार्गं अन्वेषयिष्यति |.

no.3 क्षियाओपेङ्गस्य स्वयमेव विकसितं ट्युरिंग् चिप् सफलतया टेप् आउट् कृतम्

अगस्तमासस्य २७ दिनाङ्के xpeng mona mo3 इत्यस्य प्रक्षेपणसम्मेलने xpeng motors इत्यस्य अध्यक्षः he xiaopeng इत्यनेन घोषितं यत् xpeng motors इत्यस्य स्वविकसितं turing चिप् २३ अगस्त दिनाङ्के सफलतया टेप् आउट् कृतम् अस्ति सः क्षियाओपेङ्ग् इत्यनेन उक्तं यत् वर्तमानकाले प्रयुक्तानां चिप्स् इत्यस्य तुलने एकस्य ट्युरिङ्ग् चिप् इत्यस्य कार्यक्षमता त्रयाणां समानं भवति, तस्य उपयोगः l4 स्वायत्तवाहनचालनार्थं कर्तुं शक्यते ।

टिप्पणियाँ : १.xpeng motors इत्यनेन स्वस्य स्वविकसितस्य turing चिपस्य सफलस्य टेप-आउटस्य घोषणा कृता, यत् कम्पनीयाः स्वतन्त्रप्रौद्योगिकीक्षमतासु महत्त्वपूर्णं माइलस्टोन् अस्ति तत्सह, एतत् कदमः xpeng motors इत्यस्य अभिनवप्रौद्योगिकीनां एकीकरणे उद्योगस्य प्रचारार्थं च निरन्तरप्रयत्नानाम् प्रतिबद्धतायाः च प्रतीकम् अस्ति विकासः।

no.4 फोर्डः वैश्विकनिर्माणप्रमुखस्य नामकरणं कृतवान्

विदेशीयमाध्यमानां समाचारानुसारं फोर्ड मोटर कम्पनी अद्यैव स्वस्य अग्रिमस्य वैश्विकस्य डिजाइनप्रमुखस्य पुष्टिं कृतवती अस्ति तथा च अद्यैव गतः एन्थोनी लो इत्यस्य स्थाने आन्तरिकवरिष्ठः डिजाइनरः टॉड् विलिंग् इत्यस्य नियुक्तिः कृता अस्ति। फोर्डस्य वैश्विकडिजाइनप्रमुखत्वेन विलिंगस्य नियुक्तिः अगस्तमासस्य २७ दिनाङ्कात् प्रभावी अस्ति । फोर्ड् इत्यनेन उक्तं यत् सः फोर्ड-लिङ्कन्-ब्राण्ड्-योः वैश्विक-माडल-निर्माणस्य नेतृत्वं करिष्यति ।

टिप्पणियाँ : १.फोर्ड मोटर कम्पनी टोड् विलिंग् इत्यस्य नूतनवैश्विकडिजाइनप्रमुखत्वेन नामाङ्कनं कृतवती, येन कम्पनीयाः डिजाइननेतृत्वे महत्त्वपूर्णः परिवर्तनः अभवत् । विलिंगस्य नियुक्तिः फोर्ड-लिङ्कन्-ब्राण्ड्-योः भावि-माडल-डिजाइन-दिशां प्रभावितं करिष्यति, तथा च नूतनान् विचारान्, ताजगी-डिजाइन-भाषां च आनयिष्यति इति अपेक्षा अस्ति, येन ब्राण्ड्-प्रतिबिम्बं, मार्केट्-प्रतिस्पर्धां च वर्धयितुं साहाय्यं भविष्यति

no.5 थैलिस् एम५ इत्यस्य अग्निग्रहणस्य विषये प्रश्नानाम् उत्तरं ददाति

अद्यैव जियांग्क्सी-प्रान्तस्य गन्झौ-नगरे वेन्जी-एम-५-इत्यस्य चार्जं कुर्वन् आकस्मिक-अग्नि-घटनायाः प्रतिक्रियारूपेण साइरसः आधिकारिकतया प्रतिक्रियाम् अददात् यत्, अनुवर्तन-विषयाणां अन्वेषणाय, निबन्धनाय च कार-स्वामिना, प्रासंगिक-विभागैः च सह सक्रियरूपेण सहकार्यं कुर्वन् अस्ति घटनास्थले एव पुष्टिः अभवत् यत् कोऽपि घातितः नास्ति तथा च बैटरी-पैक् अग्निम् न गृहीतवान्, न च दग्धः विशिष्ट-अनुसन्धान-परिणामाः सम्बन्धित-विभागानाम् अन्वेषणस्य, निर्धारणस्य च अधीनाः सन्ति।

टिप्पणियाँ : १.वेन्जी एम ५ अग्निघटनायाः विषये थैलिस् इत्यस्य समये एव प्रतिक्रिया उपभोक्तृसुरक्षायां ब्राण्ड्-प्रतिष्ठायां च तस्य बलं प्रदर्शयति । कम्पनी कारस्वामिना सह सम्बन्धितविभागैः सह दुर्घटनाकारणस्य अन्वेषणार्थं कार्यं कुर्वती अस्ति प्रारम्भिकपरिणामाः दर्शयन्ति यत् बैटरीपैक् अग्निम् न गृहीतवान्, येन विद्युत्वाहनानां सुरक्षाविषये जनचिन्तानां निवारणे साहाय्यं कर्तुं शक्यते। औपचारिकजागृतेः अनन्तरं विशिष्टपरिणामानां स्पष्टीकरणं भविष्यति, येन साइरसस्य सुरक्षाप्रौद्योगिक्याः सम्भाव्यसमायोजनं निर्धारितं भविष्यति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया