समाचारं

अधिकतमं २०,००० युआन् अस्ति बीजिंग ऑटोमोबाइल स्क्रैपेज नवीकरण अनुदानं एतेषां माध्यमानां माध्यमेन आवेदनं कर्तुं शक्यते।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्तदिनाङ्के "बीजिंग-आफ्टरबर्नर्-सपोर्ट-उपकरण-अद्यतनं उपभोक्तृ-वस्तूनाम् व्यापार-कार्यन्वयन-योजना च" आधिकारिकतया विमोचिता । २८ दिनाङ्के प्रातःकाले आयोजिते पत्रकारसम्मेलने नगर वाणिज्य ब्यूरो इत्यस्य उपनिदेशकः लु हुइलिंग् इत्यनेन परिचयः कृतः यत्,नीतीनां एतत् दौरं पुरातनकारानाम् अङ्गीकरणाय तथा नवीन ऊर्जायात्रीकारानाम् क्रयणार्थं अनुदानं 10,000 युआनतः 20,000 युआनपर्यन्तं वर्धयिष्यति उपभोक्तारः "राष्ट्रीयवाहनसञ्चारसूचनाप्रबन्धनप्रणाली" वेबसाइट् अथवा wechat, alipay, douyin, and yunshan इत्यस्य उपयोगं कृत्वा माध्यमेन आवेदनं कर्तुं शक्नुवन्ति "old car trade-in" एप्लेट् इत्यादीनि चॅनेलानि।
नीतिनां अस्मिन् दौरे पुरातनकारानाम् अङ्गीकरणाय, नूतनानां ऊर्जायात्रीकारानाम् क्रयणार्थं च अनुदानं पूर्वस्य १०,००० युआन्-रूप्यकाणां कृते २०,००० युआन्-पर्यन्तं वर्धितम् अस्ति; "इयं नीतिः भेदं पूरयितुं अतीतानां प्रति पूर्ववृत्ता भविष्यति। ये उपभोक्तारः अस्मिन् वर्षे एप्रिल-मासस्य २४ दिनाङ्कात् आरभ्य स्क्रैप-सहायता-आवेदनानि प्रस्तौति, शर्ताः च पूरयन्ति, तेषां समायोजित-सहायता-मानकानां अनुसारं कार्यान्वितं भविष्यति; ये उपभोक्तारः पूर्वमेव अनुदानं प्राप्तवन्तः ते भविष्यन्ति क्षतिपूर्तिः कृता।शेषं अनुदानं प्राप्स्यति" इति लु हुइलिंग् अवदत्।
तदतिरिक्तं अनुदानप्रक्रियायाः क्रमेण अनुकूलनं कृत्वा शीघ्रं प्राप्तिः भवति ।"राष्ट्रीयकारव्यापार-सूचना-मञ्चस्य" कार्येषु सुधारः कृतः, तथा च अनुदान-अनुप्रयोग-समीक्षा, निधि-विनियोग-निरीक्षण-प्रक्रिया च अधिकं अनुकूलितं कृतम् अस्ति, निधि-वितरण-समयः यथासम्भवं लघुः भविष्यति, येन उपभोक्तृभ्यः अनुदान-निधिः प्राप्तुं शक्यते यथाशीघ्रं।
प्रतिवेदन/प्रतिक्रिया