समाचारं

२०२४ बीजिंग अन्तर्राष्ट्रीय पेटू · मध्य अक्ष खाद्य मानचित्र is online

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगव्यापारसमाचारः (रिपोर्टरः झाङ्ग तियान्युआन्) विश्वविरासतां स्थलरूपेण केन्द्रीयअक्षस्य सफलप्रयोगेन व्यापकं ध्यानं आकर्षितम्, अन्तर्राष्ट्रीयपाकराजधानीनिर्माणे बीजिंगदेशः अभूतपूर्वविकासस्य अवसरानां सामनां कुर्वन् अस्ति २८ अगस्त दिनाङ्के तृतीयः "बैवेई किआण्डियन अद्भुतः केन्द्रीयः अक्षः - २०२४ बीजिंग केन्द्रीय अक्षः खाद्यसंस्कृतिः महोत्सवः" (अतः परं "केन्द्रीयअक्षः खाद्यसंस्कृतिः महोत्सवः" इति उच्यते) आधिकारिकतया पादभागे हुआइयाङ्ग हवेली (xindi bai) भण्डारे प्रारब्धः ढोलगोपुरस्य . इवेण्ट्-स्थले, केन्द्रीय-अक्षस्य समीपे काल-सम्मानित-ब्राण्ड्-सुप्रसिद्धानां भोजन-कम्पनीनां २७ खाद्य-"पॉप-अप"-इत्यनेन "जिह्वा-अग्रभागे केन्द्रीय-अक्षं" सघनीकरणं कृतम्, येन प्रेक्षकाः उत्तराधिकारस्य, नवीनतायाः,... development of catering along the central axis in one stop , केन्द्रीयअक्षसंस्कृतेः सजीवानि आतिशबाजीं मानवीयविशेषतां च अधिकं प्रदर्शयितुं।

तस्मिन् एव काले बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अपि ज्ञातवान् यत् २८ अगस्ततः १७ सितम्बर् पर्यन्तं डायनपिङ्ग् इत्यनेन "बैवेई किआण्डियन मियाओ सेंट्रल एक्सिस" इति विशेषाहारक्षेत्रं "२०२४ बीजिंग सेण्ट्रल् एक्सिस फूड् मैप्" च एकत्रैव प्रारभ्यते स्थलचिह्नानि तथा शतशः विशेषभोजनागाराः उपभोक्तृभ्यः बीजिंगस्य केन्द्रीयअक्षे अनन्यं पेटूमार्गदर्शकं प्रदातुं शक्नुवन्ति।

वस्तुतः "बीजिंग-मध्य-अक्षस्य" लोकप्रियतायाः बीजिंग-नगरस्य भोजन-उद्योगे पर्याप्तः प्रभावः अभवत् । मेइटुआन् मञ्चस्य आँकडा दर्शयति यत् सम्प्रति, केन्द्रीय-अक्षे प्रायः १०,००० भोजन-भण्डाराः सक्रियाः सन्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे दैनिक-उपभोगस्य दृष्ट्या देशस्य सर्वेषु प्रान्तेषु नगरेषु च बीजिंग-नगरं प्रथमस्थानं प्राप्तवान्, बीजिंग-नगरे प्रायः १० कोटि-विदेशीय-उपभोक्तृणां सेवां कृतवान्, यत् २०२३ तमस्य वर्षस्य प्रथमार्धात् ३५% अधिकम् अस्ति यदा बीजिंग-नगरेण केन्द्रीय-अक्षस्य कृते विश्वविरासत-स्थलरूपेण आवेदन-प्रक्रिया आरब्धा तदा आरभ्य बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विषये जनस्य ध्यानं निरन्तरं वर्धमानम् अस्ति २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं मेइटुआन्-मञ्चे "बीजिंग्-मध्य-अक्षः" इत्यस्य अन्वेषण-लोकप्रियता वर्षे वर्षे ५८% वर्धिता । २०२४ तमस्य वर्षस्य प्रथमार्धे बीजिंग-नगरस्य भोजनव्यवस्थायां तथा अवकाश-मनोरञ्जन-उपभोगे मेइटुआन्-मञ्चे बाह्य-उपभोगस्य योगदानस्य दरः क्रमशः १०.५%, १२.३% च अभवत् तस्मिन् एव काले बीजिंग-नगरस्य केन्द्रीय-अक्ष-बफर-क्षेत्रे दैनिक-सेवा-उद्योगे जनवरी-मासतः जुलाई-मासपर्यन्तं २०२४ तमस्य वर्षस्य ऑनलाइन-व्यवहारस्य परिमाणस्य वर्षे वर्षे वृद्धि-दरः नगरस्य षट्-जिल्हेषु प्रायः द्विगुणः आसीत् विदेशीयपर्यटकानाम् स्वागतस्य वृद्धिः, उपभोगस्य उत्तेजनस्य प्रभावः च नगरस्य समग्रस्तरात् अग्रे अस्ति ।

बीजिंग-पाक-सङ्घस्य अध्यक्षः युन्चेङ्ग् इत्यनेन उक्तं यत् बीजिंग-नगरस्य मध्य-अक्षे राजभोजनात् आरभ्य वीथि-जलपानपर्यन्तं प्रत्येकं व्यञ्जनं समृद्धाः ऐतिहासिककथाः सांस्कृतिक-अर्थाः च सन्ति अस्य आयोजनस्य माध्यमेन वयं आशास्महे यत् केन्द्रीय-अक्ष-भोजन-संस्कृतेः अद्वितीय-आकर्षणं अधिकं अन्वेष्टुं प्रदर्शयितुं च शक्नुमः तथा च भोजन-उद्योगस्य परिवर्तनं, उन्नयनं, उच्चगुणवत्ता-विकासं च प्रवर्धयामः |. तस्मिन् एव काले अन्तर्राष्ट्रीय उपभोक्तृकेन्द्रनगरत्वेन बीजिंगस्य निर्माणस्य अग्रे उन्नतिं कृत्वा केन्द्रीयअक्षभोजनागारः न केवलं बीजिंगस्य खाद्यसंस्कृतेः प्रदर्शनार्थं खिडकी अस्ति, अपितु अन्तर्राष्ट्रीयविनिमयस्य सहकार्यस्य च प्रवर्धनार्थं महत्त्वपूर्णं मञ्चम् अपि अस्ति

प्रतिवेदन/प्रतिक्रिया