समाचारं

सीमापुलिस-अधिकारिणः अभियोजकैः सह हस्तं मिलित्वा डैक्सिङ्ग्-विमानस्थानके कानूनीशिक्षां कुर्वन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा चीनस्य वीजा-रहितं "मित्रवृत्तम्" विस्तारं प्राप्नोति तथा तथा चीन-यात्रायाः "जस्ट गो" इत्यनेन अधिकाः विदेशीयाः यात्रिकाः चीनस्य आकर्षणं मैत्रीं च अनुभवितुं शक्नुवन्ति विदेशसम्बद्धं कानूनलोकप्रियीकरणकार्यं अधिकं प्रवर्धयितुं तथा च सामञ्जस्यपूर्णं व्यवस्थितं च प्रवेशनिर्गमप्रबन्धनक्रमं निर्मातुं अद्यैव डैक्सिङ्गविमानस्थानकं आप्रवासननिरीक्षणस्थानकं चाओयाङ्गजिल्लाजनअभियोजकक्षेत्रं च संयुक्तरूपेण देशस्य अग्रपङ्क्तौ एकत्रितवन्तः डैक्सिङ्गविमानस्थानकस्य प्रवेशकर्तव्यस्थले विदेशीययात्रिकाणां कृते कानूनलोकप्रियीकरणक्रियाकलापाः।
डाक्सिङ्गविमानस्थानकसीमानिरीक्षणस्थानकेन चाओयाङ्गजिल्लाजनअभियोजकालयेन सह मिलित्वा डाक्सिङ्गविमानस्थानकप्रवेशकर्तव्यस्थले विदेशीययात्रिकाणां कृते कानूनीशिक्षणक्रियाकलापाः कृताः तस्वीरं डैक्सिङ्ग् विमानस्थानकसीमानिरीक्षणस्थानकस्य सौजन्येन।आयोजने डक्सिङ्गविमानस्थानकसीमानिरीक्षणस्थानकस्य आप्रवासनप्रबन्धनपुलिसः चाओयाङ्गजिल्लाअभियोजकक्षेत्रस्य अभियोजकः च संयुक्तरूपेण विदेशीययात्रिकाणां कृते चीनीयभाषायां आङ्ग्लभाषायां च सावधानीपूर्वकं निर्मितं द्विभाषिककानूनीप्रचारपुस्तिकाम् वितरितवन्तः।
चीनदेशे विदेशीयपर्यटकानाम् प्रवेशनिर्गमनयोः, निवासस्थानस्य, यात्रायाः, कार्यस्य, जीवनस्य इत्यादिषु विषयेषु ध्यानं दत्त्वा कानूनीप्रचारकाः चीनदेशे कानूनीज्ञानं, प्रवेशनिर्गमनप्रक्रियाः, सुविधाजनकपरिपाटाः च पर्यटकानां कृते लोकप्रियाः अभवन्
विदेशीयाः पर्यटकाः मुख्यतया चीनदेशे वासस्य अवधिस्य गणना, वासस्य निवासस्य च अनुज्ञापत्रस्य अनुप्रयोगः, आवासपञ्जीकरणं च इत्यादिषु विषयेषु चिन्तिताः सन्ति, सजीवप्रकरणानाम् माध्यमेन सीमापुलिसः अभियोजकाः च पर्यटकानाम् अग्रे प्रासंगिकविनियमाः विस्तरेण व्याख्यायन्ते पर्यटकाः मम देशस्य नियमान् नियमान् च अवगच्छन्ति, अनुपालनं च कुर्वन्ति , येन चीनयात्रा अधिका सुलभा सुचारुतया च भवति।
अस्मिन् संयुक्तकानूनीलोकप्रियीकरणकार्यक्रमे कुलम् २०० तः अधिकाः कानूनीप्रचारसामग्रीः वितरिताः, १०० तः अधिकानां कानूनीपरामर्शानां उत्तरं स्थले एव दत्तम्
प्रतिवेदन/प्रतिक्रिया