समाचारं

"निर्दयजनाः" पिण्डुओडुओ स्वयमेव लघुकरणं आरभन्ते?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखः रडार वित्तद्वारा निर्मितः |

अगस्तमासस्य २६ दिनाङ्के पिण्डुओडुओ इत्यस्य शेयरमूल्यं २८.५१% न्यूनीकृतम्, तस्य विपण्यमूल्यं च एकस्मिन् दिने ५५.३७ अरब अमेरिकीडॉलर् अथवा प्रायः ३९४.६ अरब आरएमबी वाष्पितम् अभवत्, यत् आईपीओ-पश्चात् सर्वाधिकं न्यूनम् अभवत्

अभिलेखक्षयस्य पृष्ठतः द्वितीयत्रिमासे पिण्डुओडुओ इत्यस्य राजस्वं अपेक्षितापेक्षया न्यूनं जातम्, तस्मिन् एव काले गैर-जीएएपी शुद्धलाभः वर्षे वर्षे १२५% वर्धितः, प्रायः ३४.४ अरब युआन् यावत्, परन्तु विकासस्य दरः तावत् द्रुतगतिः नासीत् यथा प्रथमत्रिमासे २% अधिकवृद्धिः ।

अपेक्षितापेक्षया न्यूनपरिणामानां अतिरिक्तं प्रबन्धनस्य चेतावनीद्वारा विपण्यविश्वासः अधिकं मन्दः अभवत् । वित्तीयप्रतिवेदने वा अर्जन-आह्वाने वा, पिण्डुओडुओ-प्रबन्धनेन एतत् बोधितं यत् अग्रे पश्यन्, राजस्व-वृद्धिः अनिवार्यतया प्रतिस्पर्धायाः तीव्र-बाह्य-चुनौत्यस्य च कारणेन दबावस्य सामना करिष्यति, प्रबन्धनेन उक्तं यत्, “यथा वयं दृढतया निवेशं कुर्मः , वयं स्मः अल्पकालीनत्यागान्, लाभप्रदतायाः सम्भाव्यक्षयः च स्वीकुर्वितुं सज्जाः” इति ।

विगतकाले ई-वाणिज्यविपण्यस्य वृद्धिः मन्दः अभवत्, तथा च उद्योगः गहने जलक्षेत्रे प्रविष्टः अस्ति सौभाग्येन अद्यापि तस्य वृद्धिः प्रभावशाली अस्ति। परन्तु द्वितीयत्रिमासिकस्य एतत् प्रदर्शनं पिण्डुओडुओ इत्यस्य घरेलुमुख्यजालस्थलस्य अपेक्षितापेक्षया न्यूनं वर्धमानस्य, तस्य वैश्विकव्यापारस्य अनिश्चिततायाः च आव्हानानि मेजस्य उपरि आनयत्, येन निवेशकाः “अन्ततः त्यजन्ति” इति

अस्मिन् परिस्थितौ पिण्डुओडुओ इत्यस्य प्रबन्धनेन स्वयमेव एकं छूरापातं कृत्वा "रोल अप" निरन्तरं कर्तुं निर्णयः कृतः तथा च स्थायिपारिस्थितिकीतन्त्रस्य निर्माणं उच्चगुणवत्तायुक्तव्यापारिणां संवर्धनम् इत्यादिषु दीर्घकालीनकारकेषु निवेशः केन्द्रीक्रियतेपूर्वं न्यूनमूल्यकरणनीतयः अस्य ई-वाणिज्यमञ्चस्य उत्तमं परिणामं प्राप्तुं साहाय्यं कृतवन्तः, परन्तु मूल्ययुद्धयुगे पिण्डुओडुओ इत्यस्य नूतनं खातं अन्वेष्टव्यम् अस्ति ।

स्टॉकमूल्ये "मृत्युः" अभवत् ।

तियान्यान्चा-आँकडानां द्वारेण ज्ञायते यत् पिण्डुओडुओ इत्यस्य घरेलुसंस्था शङ्घाई क्सुनमेङ्ग इन्फॉर्मेशन टेक्नोलॉजी कम्पनी लिमिटेड् अस्ति, यया अष्टपरिक्रमाः वित्तपोषणं कृतम् अस्ति ।

२६ अगस्त दिनाङ्के पिण्डुओडुओ इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ३० जूनपर्यन्तं वित्तीयप्रतिवेदनं प्रकाशितम् ।

द्वितीयत्रिमासे पिण्डुओडुओ इत्यनेन कुलराजस्वं ९७.०६ अरब युआन् प्राप्तम्, यत् २०२३ तमस्य वर्षस्य तस्मिन् एव त्रैमासिके राजस्वात् ८६% वृद्धिः अभवत्, परन्तु तदपि ९९.९८५ अरब युआन् इति विपण्यप्रत्याशायाः न्यूनः अभवत्, अपि च १०० अरबराजस्वात् एकं पदं दूरम् आसीत् निशानम् ।

एतादृशः वृद्धि-दरः ई-वाणिज्य-वृत्ते अतीव दृष्टिगोचरः अस्ति यत्र अस्मिन् वर्षे राजस्वं सामान्यतया केवलं एक-अङ्कः एव भवति । परन्तु पिण्डुओडुओ इत्यस्य एव तुलने विगतचतुर्त्रिमासेषु प्रथमवारं तस्य एकत्रिमासिकराजस्ववृद्धिः ९०% तः न्यूना अभवत् ।

फ्लश ifind आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य तृतीयत्रिमासिकतः २०२४ तमस्य वर्षस्य प्रथमत्रिमासे यावत् पिण्डुओडुओ इत्यस्य राजस्ववृद्धिः क्रमशः ९०%, ९४%, १२३%, १३१% च उपरि आसीत्

राजस्वस्य शीतलीकरणस्य अतिरिक्तं पिण्डुओडुओ इत्यस्य लाभवृद्धिः अपि पूर्वमासात् मन्दतां प्राप्तवती अस्ति ।

वित्तीयप्रतिवेदने दर्शयति यत् पिण्डुओडुओ इत्यस्य शुद्धलाभः साधारणशेयरधारकाणां कृते त्रैमासिकस्य ३२.००९ अरब युआन् आसीत्, यत् वर्षे वर्षे १४४% वृद्धिः अभवत् इक्विटी प्रोत्साहनव्ययस्य प्रभावं, दीर्घकालीननिवेशानां उचितमूल्ये परिवर्तनम् इत्यादीनां विहाय गैर-जीएएपी (गैर-अमेरिकी जीएएपी) मानकस्य अन्तर्गतं साधारणशेयरधारकाणां कृते शुद्धलाभः ३४.४३२ अरब युआन् आसीत्, वर्षे वर्षे -वर्षस्य वृद्धिः १२५%, यत् ३०१ अरबस्य विपण्यप्रत्याशायाः अपेक्षया अधिकम् अस्ति ।

तस्य विपरीतम्, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे साधारणशेयरधारकाणां कृते पिण्डुओडुओ इत्यस्य शुद्धलाभः वर्षे वर्षे २४६% वर्धितः, वर्षे वर्षे २०२% वृद्धिः अभवत्;

एकदा परिणामाः घोषिताः तदा पिण्डुओडुओ रात्रौ एव प्रायः ३०% पतितः, यत् तस्य आईपीओ-पश्चात् सर्वाधिकं पतनं जातम्, तस्य विपण्यमूल्यं च एकस्मिन् दिने प्रायः ४०० अरब युआन् वाष्पितम् अभवत्

गोल्डमैन् सैच्स् इत्यस्य मतं यत् एषा हिंसकः नकारात्मकप्रतिक्रिया त्रयाणां पक्षेभ्यः उद्भूतः भवितुम् अर्हति । प्रथमं, अर्जनस्य विमोचनात् पूर्वं निवेशकानां अपेक्षाः अधिकाः भवन्ति । पिण्डुओडुओ इत्यस्य शेयरमूल्यं जुलैमासस्य अन्ते प्रायः २०% वर्धितम् अस्ति यतः मार्केट् सशक्तपरिणामानां प्रत्याशां करोति, यदा तु चीन अवधारणा अन्तर्जाल ईटीएफ सूचकाङ्कः (kweb सूचकाङ्कः) अस्मिन् एव काले ४% न्यूनः अभवत्

द्वितीयं, पिण्डुओडुओ इत्यस्य ऑनलाइन मार्केटिंग् सेवानां वृद्धिः प्रथमवारं सामान्यीकरणस्य लक्षणं दर्शितवती, वर्षे वर्षे वृद्धिः २९% यावत् मन्दतां प्राप्तवती, यत् मार्केट् अपेक्षायाः अपेक्षया न्यूनम् आसीत् परन्तु गोल्डमैन् सैच्स् इत्यस्य मतं यत् पिण्डुओडुओ इत्यस्य प्रदर्शनं अलीबाबा इत्यस्य ग्राहकप्रबन्धनराजस्ववृद्धेः १% इत्यस्मात् अपि च ई-वाणिज्यविज्ञापनस्य कुआइशौ इत्यस्य मध्य-अङ्कीयवृद्धेः अपेक्षया अद्यापि महत्त्वपूर्णतया उत्तमम् अस्ति

अन्ते प्रबन्धनस्य टिप्पण्यानि मार्केट् भयभीतान् कृतवन्तः पिण्डुओडुओ प्रबन्धनेन सम्मेलन-कॉल-मध्ये सूचितं यत् उच्चगुणवत्ता-विकासस्य प्रवर्धनार्थं प्रतिस्पर्धायाः तीव्रतायां दीर्घकालीनलाभक्षमतायां सम्भाव्यक्षयस्य च कारणेन भविष्ये राजस्ववृद्धिः मन्दतां प्राप्स्यति तथा च अल्पकालिकलाभानां बलिदानं दातुं शक्नोति पिण्डुओडुओ योजनाः आगामिषु १२ मासेषु उच्चगुणवत्तायुक्तव्यापारिणां समर्थनार्थं १० अरब युआन् आवंटितं भविष्यति यतः समग्रं अद्यापि निवेशपदे अस्ति, पिण्डुओडुओ आगामिषु कतिपयेषु वर्षेषु पुनः क्रयणं लाभांशं वा न करिष्यति।

पिण्डुओडुओ इत्यस्य राजस्ववृद्धिं सर्वदा चालितौ स्तम्भौ विदेशव्यापारस्य टेमुराजस्वस्य वृद्धिः, घरेलुविज्ञापनराजस्वस्य वृद्धिः च सन्ति परन्तु अधुना, एतौ प्रमुखौ इञ्जिनौ मन्दं चालितौ स्तः ।

विशेषतया विभिन्नव्यापारान् दृष्ट्वा, पिण्डुओडुओ इत्यस्य ऑनलाइनविपणनसेवानां अन्यसेवानां (विज्ञापन) राजस्वं द्वितीयत्रिमासे ४९.१२ अरब युआन् आसीत्, यत् वर्षे वर्षे २९% वृद्धिः लेनदेनसेवाराजस्वं (आयोगः) ४७.९४ अरब युआन्, वर्षे आसीत् -वर्षे २३४% वृद्धिः ।

तेषु, ऑनलाइन मार्केटिंग् सेवाः अन्ये च आयाः सन्ति यत् व्यापारिभिः pinduoduo इत्यस्मै विज्ञापनस्थानं क्रेतुं जालसन्धानकीवर्डं च क्रेतुं शक्यते यत् उपयोक्तृसन्धानकीवर्डं ब्राउजिंग् स्थानप्राथमिकता च आधारितं भवति अतः ते सूचकाः अपि मन्यन्ते ये व्यवसायं प्रतिबिम्बयन्ति घरेलु मुख्यस्थानकस्य स्थितिः।

गतत्रिमासे पिण्डुओडुओ इत्यस्य ऑनलाइन मार्केटिंग् सेवायाः राजस्वस्य अन्यस्य च राजस्वस्य वर्षे वर्षे ५६% वृद्धिः अभवत् । डॉल्फिन इन्वेस्टमेण्ट् रिसर्च इत्यस्य अनुसारम् अस्मिन् त्रैमासिके अस्य सूचकस्य कृते क्रेतुः मध्यमा अपेक्षितवृद्धिः ४०% इत्यस्य परिधिः अस्ति तथापि अन्ते पिण्डुओडुओ इत्यस्य मूलसूचकविज्ञापनराजस्ववृद्धिः अस्मिन् त्रैमासिके केवलं २९% आसीत्, यत् अपेक्षितापेक्षया पर्याप्ततया न्यूनम् अस्ति .

लेनदेनसेवा आयः आयोगस्य आयं निर्दिशति प्रत्येकं व्यापारी लेनदेनं सम्पन्नं करोति तदा पिण्डुओडुओ लेनदेनराशिस्य प्रतिशतस्य आधारेण आयोगं गृह्णीयात्। अस्मिन् त्रैमासिके पिण्डुओडुओ इत्यस्य लेनदेनसेवाराजस्वमपि अपेक्षितापेक्षया न्यूनम् आसीत्, यत्र ब्लूमबर्ग् इत्यस्य सर्वसम्मतिपूर्वसूचना प्रायः ५० अरबं भवति स्म । गतत्रिमासे कम्पनीयाः राजस्ववृद्धिः वर्षे वर्षे ३२७% आसीत् ।

ज्ञातव्यं यत् लेनदेनसेवा-आयः मुख्यतया विदेश-व्यापार-टेमु-तः आयः भवति, परन्तु अस्मिन् लेनदेन-मात्रायाः आधारेण मुख्य-जालस्थलात् आयोग-आयः अपि च डुओडुओ-मैकै-इत्यस्मात् आयोग-आयः च समाविष्टः अस्ति

परन्तु मुख्यजालस्थलआयोगः डुओडुओ किराणां शॉपिंग आयोगः च तुल्यकालिकरूपेण स्थिराः इति विचार्य द्वितीयत्रिमासे पिण्डुओडुओ इत्यस्य लेनदेनसेवाराजस्वस्य मन्दता अभवत्, यस्य तात्पर्यं यत् विदेशव्यापारस्य तेमु इत्यस्य राजस्वस्य वृद्धिदरः मन्दः भवति

उच्चवृद्धिः दबावस्य सामनां करोति

शेयरमूल्यप्रदर्शनात् न्याय्यं चेत् पिण्डुओडुओ इत्यस्य वृद्धौ मन्दता विपण्यं न सन्तुष्टवान् । परन्तु भविष्यस्य विषये अद्यापि कम्पनीप्रबन्धनं शीतलवायुः प्रवहति।

"गतत्रिमासे अस्माकं राजस्ववृद्धिः त्रैमासिकरूपेण मन्दतां प्राप्तवती। अग्रे पश्यन् तीव्रप्रतिस्पर्धायाः बाह्यचुनौत्यस्य च कारणेन राजस्ववृद्धिः अनिवार्यतया दबावस्य सामनां करिष्यति, पिण्डुओडुओ इत्यस्य वित्तस्य उपाध्यक्षः लियू जुन् इत्यनेन वित्तीयप्रतिवेदने उक्तम्। "with the वयं दृढतया निवेशं कुर्मः तथा च लाभप्रदता अपि प्रभाविता भवितुम् अर्हति।"

परिणामानां अनन्तरं सम्मेलन-कौले चेन् लेइ इत्यनेन पुनः एतत् बोधितं यत् विगत-कतिपय-त्रिमासिकेषु लाभवृद्धिः अल्पकालिक-निवेश-चक्रस्य, वित्तीय-रिपोर्टिंग्-चक्रस्य च समन्वयात् बहिः भवितुं परिणामः अस्ति, दीर्घकालीनरूपेण च उपयोक्तुं न शक्यते मार्गदर्शन। तदतिरिक्तं कम्पनीयाः व्यवसायः सम्प्रति घोरप्रतिस्पर्धायाः सामनां कुर्वन् अस्ति तथा च केचन बाह्यपर्यावरणकारकाः, येन व्यावसायिकविकासे उतार-चढावः अनिवार्यतया भविष्यति तथा च राजस्ववृद्धिः अपि मन्दतां प्राप्स्यति।

राजस्वस्य मन्दतायाः कारणानां विषये प्रबन्धनस्य वक्तव्यात् एतत् द्रष्टुं न कठिनं यत् एकतः आन्तरिकविपण्ये स्पर्धा निरन्तरं तीव्रताम् अवाप्नोति, अपरतः विदेशव्यापारे अनिश्चितता वर्धिता अस्ति

पिण्डुओडुओ इत्यस्य कार्यकारीनिदेशकः सह-सीईओ च झाओ जियाझेन् इत्यनेन उक्तं यत् ई-वाणिज्य-उद्योगस्य मुख्यविषयत्वेन "प्रतिस्पर्धा" अपरिहार्यः अस्ति, विगत-कतिपयेषु त्रैमासिकेषु समग्र-प्रतिस्पर्धा-वातावरणं निरन्तरं तीव्रं भवति एतादृशे भृशं प्रतिस्पर्धात्मके वातावरणे पिण्डुओडुओ इत्यस्य राजस्ववृद्धिः मन्दं भवितुम् अर्हति यत् विगतद्वितीयत्रिमासे उच्चवृद्धिः अस्थायित्वं दर्शयति।

विदेशव्यापारस्य दृष्ट्या २०२२ तमस्य वर्षस्य सितम्बरमासे टेमु इत्यस्य प्रारम्भात् आरभ्य चेन् लेइ इत्यनेन उक्तं यत् अस्मिन् प्रक्रियायां विकासाय "अनुपालनं" सर्वदा महत्त्वपूर्णा पूर्वापेक्षा इति गण्यते

परन्तु यथा यथा व्यापारस्य विकासः भवति तथा तथा कम्पनी मन्यते यत् बाह्यवातावरणे परिवर्तनं त्वरितम् अस्ति, वैश्विकव्यापारसञ्चालनं असामान्यव्यापारकारकैः अधिकाधिकं बाधितं भवति, अनिश्चितता च महती वर्धिता अस्ति

चेन् लेई इत्यनेन दर्शितं यत् वर्तमानस्य तीव्र-उद्योग-प्रतियोगिता केषाञ्चन बाह्य-पर्यावरण-कारकाणां प्रभावेण सह सम्बद्धा अस्ति, येन भविष्ये व्यावसायिक-विकासे उतार-चढावः अनिवार्यतया आनयिष्यति |.

गोल्डमैन् सैच्स् इत्यस्य इदमपि मतं यत् पिण्डुओडुओ इत्यस्य अन्तर्राष्ट्रीयव्यापारे परिपक्वबाजारेषु (यथा अमेरिकादेशे) अनुदानस्तरस्य न्यूनतायाः, क्रयमूल्यानां सख्तनियन्त्रणस्य च कारणेन लाभान्तरस्य त्रैमासिकरूपेण वृद्धिः अभवत् परन्तु तया अवलोकितं यत् भूराजनीतिक-अग्रवायुः अपेक्षितापेक्षया अधिकः भवितुम् अर्हति यदा यूरोपे अन्येषु च विकसितविपण्येषु प्रबलव्ययशक्त्या प्रवेशः भवति ।

लाभस्य व्ययेन निवेशं वर्धयन्तु

बाजारप्रतिस्पर्धायाः सामना कर्तुं पिण्डुओडुओ अस्य वर्षस्य निवेशवर्धनार्थं महत्त्वपूर्णं वर्षं मन्यते, परन्तु निवेशं वर्धयितुं लाभान्तरं संपीडयितुं अपि अर्थः भवति

चेन् लेई इत्यस्य नवीनतमवक्तव्यस्य अनुसारं पिण्डुओडुओ इदानीं नूतननिवेशपदे प्रविष्टः अस्ति, पारिस्थितिकीनिर्माणे सुधारः रात्रौ एव सफलता नास्ति, परन्तु प्रबन्धनम् एकमतं प्राप्तवान् अस्ति, अल्पकालीनलाभानां त्यागं कर्तुं दीर्घकालीननिवेशं च कर्तुं सज्जः अस्ति।

तदनन्तरं मञ्चपारिस्थितिकीतन्त्रस्य स्थायिविकासस्य समर्थनार्थं पिण्डुओडुओ आगामिषु १२ मासेषु निवेशं वर्धयिष्यति, उच्चगुणवत्तायुक्तव्यापारिणां समर्थनं च करिष्यति।एतादृशेषु परिस्थितिषु कम्पनीयाः अल्पकालीनलाभेषु उतार-चढावः भवितुम् अर्हति, परन्तु लाभस्य क्रमिकक्षयः अपरिहार्यः अस्ति ।

पिण्डुओडुओ अवगच्छति यत् उच्चगुणवत्तायुक्ताः व्यापारिणः मञ्चस्य पारिस्थितिकीतन्त्रस्य स्वस्थविकासस्य कुञ्जी सन्ति । अतः निवेशस्य अयं दौरः अपि अस्मिन् विषये एव केन्द्रितः अस्ति ।

एकतः, pinduoduo उत्पाद-प्रौद्योगिकी-नवाचार-क्षमताभिः सह स्मार्ट-व्यापारिणां स्मार्ट-उद्योग-मेखलानां च समर्थनार्थं आपूर्ति-पक्षे दश-अर्ब-संसाधनानाम् निवेशं करिष्यति, अपरतः उच्च-गुणवत्ता-युक्तानां व्यापारिणां कृते लेनदेन-शुल्कं महत्त्वपूर्णतया न्यूनीकरिष्यति out platform and merchant cooperation पारिस्थितिकप्रबन्धनम्, अवैध-धोखाधड़ी-व्यापारिणां उपरि दमनं, निम्नगुणवत्तायुक्तानां व्यापारिणां दृढतया प्रबन्धनं च।

एकं ध्यानं दातुं योग्यं घटना अस्ति यत् घरेलु ई-वाणिज्य-मञ्चाः पूर्वं पिण्डुओडुओ इत्यस्य न्यूनमूल्यक-रणनीतिं अनुसृत्य अस्मिन् वर्षे सर्वेऽपि मञ्चाः अकस्मात् न्यूनमूल्यकर्तृत्वेन स्पर्धायां सम्मिलिताः आसन् तथापि विगतत्रिमासिकद्वये पिण्डुओडुओ इत्यनेन न्यूनमूल्यं इति उल्लेखः न कृतः अन्तर्भाग।

रडार वित्तेन उल्लेखितम् यत् मे मासे मार्केट् रेगुलेशनस्य राज्यप्रशासनेन "अन्तर्जालस्य अनुचितप्रतिस्पर्धायाः विषये अन्तरिमविनियमाः" इति घोषितम्, यत् ई-वाणिज्य-उद्योगे अनेकेषां परिचालन-अराजकतायाः उत्तरदायित्वं परिभाषयति, नियुक्तं च करोति अस्मिन् वर्षे सितम्बर १ दिनाङ्कः।

बाजारविनियमनार्थं बीजिंगनगरप्रशासनस्य अनुसारं २२ अगस्तदिनाङ्के बीजिंग, झेजियांग, शङ्घाई च विपण्यनियामकप्रधिकारिणां मार्गदर्शनेन जेडी डॉट कॉम्, ताओबाओ, पिण्डुओडुओ, डौयिन्, कुआइशौ च संयुक्तरूपेण "आत्म-अनुशासनसन्धिषु" हस्ताक्षरं कृतवन्तः ऑनलाइन लेनदेनयोः अनुपालनसञ्चालनम्". पञ्चसु पक्षेषु उपक्रमाः जारीकृताः: मञ्चदायित्वस्य कार्यान्वयनम्, उपभोक्तृअधिकारस्य हितस्य च रक्षणं, अनुचितप्रतिस्पर्धायाः सख्यं निषेधः, मूल्यव्यवहारस्य मानकीकरणं, तथा च सर्वकारस्य उद्यमानाञ्च सहशासनम्।

उद्योगविश्लेषकाः मन्यन्ते यत् नीतीनां मार्गदर्शनेन प्रमुखाः ई-वाणिज्य-मञ्चाः स्वस्य न्यूनमूल्यक-रणनीतिं दुर्बलं कुर्वन्ति, जीएमवी-विषये अधिकं ध्यानं दातुं आरभन्ते, उपयोक्तृ-अधिकारेषु, सेवासु, व्यापारिक-पारिस्थितिकीयां च निवेशं कुर्वन्ति, अनुकूलनं च कुर्वन्ति

यदा सम्पूर्णः उद्योगः स्वस्य न्यूनमूल्यक-रणनीतिं एकपार्श्वे स्थापयति तदा "लाभ-प्रभावी" मार्गे आरब्धस्य पिण्डुओडुओ इत्यस्य अधिकबहुआयामी-स्तरस्य प्रतिस्पर्धात्मकं लाभं अन्वेष्टुं आवश्यकं भवति एतत् कारणं भवितुम् अर्हति यत् एतत् निवेशं वर्धयितुं बलं ददाति मञ्चस्य दीर्घकालीनस्वस्थविकासाय अनुकूला दिशा।

प्रतिस्पर्धात्मकदबावस्य निवारणाय एव एतादृशः निवेशः अपि पिण्डुओडुओ इत्यस्य उच्चलाभं अस्थायित्वं करोति । निवेशकाः "पदैः मतदानं कृतवन्तः" तथा च विपण्यमूल्यं प्रायः ४०० अरबं वाष्पितम् अभवत् ततः परं पिण्डुओडुओ इत्यस्य विकासः विभक्तिबिन्दुं प्राप्तवान् वा?