समाचारं

"ब्रेकअप शुल्के" ३५८ मिलियनं व्यययित्वा यू मिन्होङ्गः अद्यापि बहिः जगतः अफवाः प्रतिरोधयितुं न शक्नोति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रडार वित्त द्वारा निर्मित लेख |

परिवारः "विभक्तः" अभवत् चेदपि हुई-नगरस्य स्वातन्त्र्येण सह डोङ्गफाङ्ग-चयनस्य विषये अफवाः पूर्णतया न अन्तर्धानं जातम् ।

अगस्तमासस्य २६ दिनाङ्के ओरिएंटल सेलेक्शन् इत्यनेन अन्तर्जालद्वारा प्रचलितानां अफवानां प्रतिक्रियारूपेण एकं वक्तव्यं प्रकाशितम् यत् "ओरिएंटल सेलेक्शन् इत्यनेन दुर्भावनापूर्वकं डोङ्ग युहुई तथा योङ्गहुई इत्येतयोः उपरि आक्रमणं कृतम्", "डोङ्ग युहुई इत्यनेन पुरस्कारधनस्य उपयोगः योन्घुई इत्यस्य पुनः क्रयणार्थं कृतः" अपि च "भवता ६०० दातव्यः" इति कम्पनीं क्रेतुं।" "यू मिन्होङ्ग् उच्चस्तरस्य ८० कोटिरूप्यकाणि नगदं कृतवान्" इति टिप्पण्या सह अफवाः खण्डिताः ।

अस्य अफवाह-खण्डन-वक्तव्यस्य प्रकाशनेन पुनः प्राच्यचयनस्य यू हुई-इत्यस्य च जटिलसम्बन्धे जनस्य ध्यानं केन्द्रितम् अस्ति । वस्तुतः हेफेई पीरस्य स्वातन्त्र्यं यथासम्भवं बाह्यजनमतस्य उलझनं परिहरितुं किञ्चित्पर्यन्तं भवति, परन्तु अन्तर्जालस्य वर्तमानचर्चा द्वयोः कम्पनीयोः सम्बन्धस्य विषये पूर्णतया न स्थगितम्।

ओरिएंटल सेलेक्शन् इत्यस्य प्रदर्शने डोङ्ग युहुइ इत्यनेन पर्याप्तं बोनस् आनयत् इति न संशयः। मुख्यलंगरस्य डोङ्ग युहुई इत्यस्य प्रस्थानेन प्राच्यचयनस्य अग्रिमप्रदर्शने अपि अधिकानि तीव्राणि आव्हानानि भविष्यन्ति। एकतः, douyin मञ्चे dongfang selection इत्यस्य अनुयायिनां संख्यायाः वृद्धिः मन्दं भवितुम् अर्हति, अपरतः hui peer इत्यस्य विनिवेशस्य अनन्तरं dongfang selection इत्यस्य gmv वृद्धेः दबावः अपि अधिकं वर्धते;

ज्ञातव्यं यत् प्राच्यचयनस्य "लघुनिबन्धः" काण्डस्य अनन्तरं एकदा यु मिन्होङ्गस्य कृते लुओ योन्घाओ इत्यस्य "लोहमुर्गः" इति उपनाम अन्तर्जालस्य उपरि उष्णविमर्शं जनयति स्म परन्तु अस्मिन् समये सः डोङ्ग युहुई इत्यनेन सह "शान्तिपूर्वकं विच्छेदं" कृतवान्, यू मिन्होङ्गः अत्यन्तं उदारः आसीत्, ३५८ मिलियन युआन् यावत् "आकाश-उच्चं विच्छेदशुल्कं" दत्तवान् ।

अस्मिन् "आकाश-उच्च-विच्छेदशुल्के" विशेषतया अन्तर्भवति: डोङ्ग युहुई इत्यस्य खाते १४१ मिलियन युआन् भुक्तं, शेषं १४१ मिलियन युआन् डोङ्ग युहुई इत्यस्मै प्रदत्तं, ७६.५८५५ मिलियन युआन् च यू मिन्होङ्ग इत्यनेन हुई इत्यनेन सह पीर् इत्यस्य अधिग्रहणार्थं "व्यवस्था" कृता , and this is still अस्मिन् डोङ्ग युहुई इत्यस्य अर्धवर्षीयवेतनं न समाविष्टम् अस्ति ।

रडार् फाइनेन्स् इत्यनेन ज्ञातं यत् तस्य सूचीकरणात् आरभ्य यू मिन्होङ्ग् इत्यनेन अद्यावधि ओरिएंटल सिलेक्शन् स्टॉक्स् इत्यस्य धारणा न्यूनीकृता नास्ति । परन्तु कम्पनीयाः आत्मा इति नाम्ना यू मिन्होङ्गः अपि कम्पनीतः बहु पुरस्कारं प्राप्तवान् अस्ति । २०१९ वित्तवर्षात् २०२३ वित्तवर्षपर्यन्तं यू मिन्होङ्ग् इत्यनेन प्राच्यचयनात् कुलम् ७६.५१८ मिलियन युआन् पारिश्रमिकं प्राप्तम् ।

गतवर्षस्य एप्रिलमासे ओरिएंटल सेलेक्शन् इत्यनेन यू मिन्होङ्ग् इत्यस्मै ४३.५ मिलियन हाङ्गकाङ्ग डॉलरमूल्यानां भागाः अपि प्रदत्ताः । ओरिएंटल फॉर्च्यूनस्य आँकडानुसारं गतवर्षस्य नवम्बरमासस्य अन्ते यावत् यू मिन्होङ्ग् इत्यस्य प्रत्यक्षतया ओरिएंटल सेलेक्शन् इत्यस्य ५.०६% भागः आसीत्, यदा तु न्यू ओरिएंटल इत्यस्य वास्तविकनियन्त्रकरूपेण कार्यं कृतवान्, तत्र ओरिएंटल इत्यस्य ५४.८९% भागः अपि आसीत् चयनम् ।

पूर्वं "लघुनिबन्ध" विवादस्य समये जनमतस्य अग्रभागे धकेलितः सन डोङ्ग्क्सु इत्ययं विगतकेषु वर्षेषु प्राच्यचयनात् उदारं पारिश्रमिकं, भागपुरस्कारं च प्राप्तवान्२०१९ वित्तवर्षात् २०२३ वित्तवर्षपर्यन्तं सन डोङ्ग्क्सु इत्यनेन प्राच्यचयनात् कुलम् ६१.५६७ मिलियन युआन् पारिश्रमिकं प्राप्तम् ।गतवर्षस्य एप्रिलमासे ओरिएंटल सेलेक्शन् इत्यनेन घोषिते शेयरप्रोत्साहनयोजनायां सन डोङ्ग्क्सु इत्यस्मै अपि ८७ मिलियन हाङ्गकाङ्ग डॉलरमूल्याः शेयराः प्रदत्ताः । ओरिएंटल फॉर्च्यून इत्यस्य आँकडानुसारं गतवर्षस्य नवम्बरमासस्य अन्ते यावत् सन डोङ्ग्क्सु इत्यस्य ओरिएंटल सेलेक्शन् इत्यस्य १.४८% भागः आसीत्, यस्य मूल्यं सम्प्रति १८२ मिलियन हॉगकॉग डॉलर अस्ति

प्राच्यमनोरञ्जनस्य "पृथक्करणस्य" अनन्तरं अफवाः अग्रे अपि अभवन्, संस्थायाः दुर्भावनापूर्वकं डोङ्ग युहुइ इत्यस्य उपरि आक्रमणं कृतम् इति अङ्गीकारः

अगस्तमासस्य २६ दिनाङ्के सायं ओरिएंटल सेलेक्शन् इत्यनेन स्वस्य आधिकारिकवेइबो इत्यत्र केषाञ्चन असत्यटिप्पणीनां विषये वक्तव्यं प्रकाशितम् । अस्मिन् समये अफवानां खण्डनार्थं प्राच्यचयनं मुख्यतया अन्तर्जालमाध्यमेषु प्रचलितानां त्रिविधानाम् अफवानां खण्डनं कर्तुं केन्द्रितम् आसीत् ।

सर्वप्रथमं "प्राच्यचयनसङ्गठनम् दुर्भावनापूर्वकं डोङ्ग युहुई-यू हुइ-योः उपरि आक्रमणं करोति" इति कथनं अन्तर्जाल-माध्यमेन प्रसारितम् अस्ति । अस्मिन् विषये प्राच्यचयनेन उक्तं यत् तथाकथितानि "१२ स्टूडियो, ३,००० तः अधिकाः जनाः संचालिताः, विभिन्नेषु मञ्चेषु ६०,००० तः अधिकाः खाताः, ८,०००,००० तः अधिकस्य कुल-उपभोगः च", तथा च "सर्वकर्मचारिणः संयोजयित्वा च... ज्ञातयः" डोङ्ग युहुई दण्डयितुं। लेपयितुं।

ओरिएंटल सेलेक्शन् इत्यनेन अपि उक्तं यत् कम्पनी अस्याः अफवाः प्रमाणं प्राप्तवती अस्ति तथा च सम्बन्धितविभागेभ्यः तस्य सूचनां दास्यति। विथ फै इत्यस्य स्वातन्त्र्यात् आरभ्य ओरिएंटल सेलेक्शन्, यू मिन्होङ्ग् च कदापि डोङ्ग युहुई इत्यस्य उपरि कस्यापि मूल्याङ्कनस्य आक्रमणे वा भागं न गृहीतवन्तः ते अपि आशान्ति यत् सर्वे तेभ्यः एतादृशानां अफवानां सूचकाः प्रदातुं शक्नुवन्ति, ते च समये एव तेषां निवारणं करिष्यन्ति इति।

प्राच्यचयनस्य पतवारत्वेन यू मिन्होङ्गः ऑनलाइनजनमतस्य नकारात्मकप्रभावस्य विषये गहनतया अवगतः अस्ति । अस्मिन् वर्षे मेमासे एव वुमार्ट्-समूहस्य संस्थापकेन झाङ्ग-वेन्झोङ्ग्-इत्यनेन सह लाइव-प्रसारणस्य समये यू मिन्होङ्ग् इत्यनेन स्वीकृतं यत् गतवर्षे अन्तर्जाल-माध्यमेन पूर्वस्मात् अपेक्षया अधिकवारं तस्य मौखिक-दुर्व्यवहारः, आरोपः, अपमानः च अभवत्

यदा सः डोङ्ग युहुई इत्यनेन सह आधिकारिकतया स्वस्य "विच्छेदस्य" घोषणां कृतवान् तदा प्रकाशितस्य मुक्तपत्रे यू मिन्होङ्गः अपि अवदत् यत् अन्तर्जालस्य उपरि अवलम्बितायाः कम्पनीरूपेण जनमतस्य शक्तिः प्रायः कम्पनीयाः विकासं प्रभावितं करोति "यद्यपि युहुई इत्यस्य मध्ये कोऽपि संचारः न अभवत् तथा च अहं, एतावता संचारः न अभवत्।" बाधाः, परन्तु जनमतस्य जटिलविवादाः, गुप्तप्रयोजनयुक्तानां कतिपयानां बलानां मार्गदर्शनेन, अफवानाञ्च सह, प्रत्यक्षतया प्राच्यचयनस्य, फै सह चलनस्य च विरहं जनयन्ति स्म। यु मिन्होङ्ग् इत्यस्य चिन्ता अपि वाकिङ्ग् विद फै अथवा ओरिएंटल सेलेक्शन् इत्यस्य कॅमेरा-पुरतः भवितुं आरब्धा ।

यु मिन्होङ्ग् इत्यनेन स्पष्टतया उक्तं यत् एतानि बाह्यटिप्पण्यानि अपि स्वस्य डोङ्ग युहुई इत्यस्य च कृते बहु दुष्टप्रभावं आनयत्, "तस्मिन् एव काले अहं स्वयं जनमतस्य ज्वारस्य मध्ये गभीरं संलग्नः अभवम्, मम निरन्तरं आक्रमणं कलङ्कं च कृतम्" इति युहुई इत्यस्मै अपि अनेके निराधाराः आरोपाः प्राप्ताः, अद्यपर्यन्तं च एषा स्थितिः वर्तते, येन द्वयोः कम्पनीयोः विकासे विशालः अनिश्चितता अभवत्, बाह्यप्रभावानाम् कारणेन शेयर् मूल्येषु हिंसकरूपेण उतार-चढावः अभवत्, तथा च कम्पनीयाः विश्वसनीयता तथा च... प्रतिष्ठा क्षीणा अभवत्” इति ।

हेफेई पीयरस्य कृते उत्तमविकासस्य चरणं सुनिश्चित्य व्यावसायिकसङ्घर्षाणां सार्वजनिकविवादानाञ्च परिहारः इत्यादिभ्यः विविधविचारात् बहिः एव यू मिन्होङ्ग्, डोङ्ग युहुई च बहुवारं वार्तालापं कृतवन्तौ, अन्ततः हेहुई पीयरस्य १००% भागं डोङ्ग युहुई इत्यस्मै स्थानान्तरयितुं निर्णयं कृतवन्तौ

यू मिन्होङ्गस्य दृष्टेः अनुसारं हुई पीर् इत्यस्मात् स्वतन्त्रतां प्राप्त्वा द्वयोः कम्पनीयोः उपरि बाह्यजनमतस्य दबावः बहु न्यूनीकरिष्यते, पर्यावरणस्य स्थितिः च स्वच्छा भविष्यति परन्तु "प्राच्यचयनसङ्गठनं डोङ्ग युहुई-यू हुई-योः उपरि दुर्भावनापूर्वकं आक्रमणं करोति" इति पूर्वोक्तटिप्पण्याः न्याय्यम्, डोङ्ग-युहुई-डोङ्ग-युहुई-योः विषये विविधाः चर्चाः अल्पकालीनरूपेण निरन्तरं भविष्यन्ति

जनमतस्य अतिरिक्तं यू मिन्होङ्ग इत्यस्य चिन्तनस्य आवश्यकता अस्ति यत् भविष्ये डोङ्ग युहुई इत्यस्य एंकररूपेण विना डोङ्गफाङ्ग चयनं कथं प्रचलति इति। अगस्तमासस्य २३ दिनाङ्के ओरिएंटल सेलेक्शन् इत्यनेन २०२४ तमस्य वर्षस्य मेमासस्य ३१ दिनाङ्के समाप्तस्य वर्षस्य वार्षिकप्रदर्शनघोषणा प्रकाशिता ।वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ वित्तवर्षे ओरिएंटल सेलेक्शन् इत्यनेन कुलम् ७.१ अरब युआन् इत्येव राजस्वं प्राप्तम्, यत् गतवर्षस्य समानकालस्य तुलने ५६.८% वृद्धिः अभवत्

प्राच्यचयनस्य राजस्वं महतीं वृद्धिं प्राप्तुं शक्नोति इति कारणं तस्य स्वसञ्चालित-उत्पादानाम्, लाइव-प्रसारण-ई-वाणिज्यविभागस्य च उत्तमप्रदर्शनात् अविभाज्यम् अस्ति वित्तवर्षे २०२४ तमे वर्षे प्राच्यचयनस्य निरन्तरसञ्चालनस्य कुलराजस्वं स्वसञ्चालित-उत्पादानाम्, लाइव-प्रसारण-ई-वाणिज्य-खण्डानां च भवति वित्तवर्षे 2024. युआन.

२०२४ वित्तवर्षे प्राच्यचयनेन अपि निरन्तरसञ्चालनात्, विच्छिन्नसञ्चालनात् च समायोजितं शुद्धलाभं २.२ अरब युआन् आसीत्, यदा तु २०२३ वित्तवर्षे १.१ अरब युआन् आसीत् परन्तु अग्रे विच्छेदनं दर्शयति यत् ओरिएंटल चयनस्य वित्तवर्षस्य २०२४ शुद्धलाभे शिक्षाव्यापारस्य विक्रयात् करपश्चात् निष्कासनलाभेषु १.३ अरब युआन् अन्तर्भवति यदि वयं केवलं निरन्तरसञ्चालनात् समायोजितं शुद्धलाभं पश्यामः तर्हि प्राच्यचयनस्य लाभसूचकः वर्षे वर्षे २०% अधिकं न्यूनीकृत्य ७१ कोटियुआन् यावत् अभवत्

२०२४ वित्तवर्षे दौयिन् मञ्चे प्राच्यचयनस्य अनुयायिनां संख्या पूर्ववित्तवर्षे ४१.८ मिलियनतः ६५ मिलियनं यावत् वर्धिता, परन्तु अस्मिन् डौयिन् इत्यत्र "walking with hui" इत्यस्य अनुयायिनां संख्या अपि अन्तर्भवति यदि वयं "with hui" इत्यस्य 20 मिलियनतः अधिकान् प्रशंसकान् बहिष्कृतवन्तः तर्हि douyin मञ्चे अनुयायिनां संख्यायां oriental selection इत्यस्य वृद्धिः एतावत् प्रभावशाली न भविष्यति।

२०२४ वित्तवर्षे ओरिएंटल सेलेक्शन् इत्यस्य जीएमवी इत्यनेन वर्षे वर्षे ४३% वृद्धिः प्राप्ता, यत् १४.३ अरब युआन् इत्येव अभवत् । तेषु डौयिन्तः जीएमवी प्राच्यचयनस्य जीएमवी इत्यस्य बहुमतं भवति, तथा च अनुप्रयोगेभ्यः जीएमवी प्राच्यचयनस्य कुलजीएमवी इत्यस्य ८.४% भागं धारयति २०२४ वित्तवर्षे डौयिन् इत्यत्र तृतीयपक्षीय-उत्पादानाम् स्व-सञ्चालित-उत्पादानाम् च कुल-सशुल्क-आदेशानां संख्या २०२३ वित्तवर्षे १३६ मिलियन-आदेशात् १८१ मिलियन-आदेशान् यावत् वर्धिता

यद्यपि प्राच्यचयनस्य जीएमवी-आँकडानां सशक्तवृद्धिः प्राप्ता इति भासते तथापि अस्मिन् अधिकतया हुई पीयर इत्यनेन योगदानं दत्तं जीएमवी समावेशितम् अस्ति ।परन्तु ओरिएंटल सेलेक्शन् इत्यनेन हुई पीर् इत्यस्य विशिष्टं जीएमवी-दत्तांशं स्वस्य वित्तीयप्रतिवेदने न घोषितम् ।

अनेकमाध्यमेन उद्धृतानां पीयर टु हुई इत्यस्य उत्कृष्टविक्रयपरिणामानां उल्लेखं कृत्वा भविष्ये प्राच्यचयनस्य पीयर टु हुई इत्यस्य स्पिन-ऑफ् करणस्य अनन्तरं, शीर्ष-एङ्करस्य डोङ्ग युहुई इत्यस्य विना प्राच्यचयनस्य जीएमवी इत्यस्य सशक्तवृद्धिप्रवृत्तिः निर्वाहयितुम् निःसंदेहं गम्भीरचुनौत्यस्य सामना भविष्यति । परीक्षा।

विल् वक् विथ फै टु डोंग युहुई, यू मिन्होङ्ग 358 मिलियन "ब्रेकअप शुल्क" ददाति।

डोङ्ग युहुई इत्यस्य लेपनार्थं कस्मैचित् धनं दत्तस्य कथनं अङ्गीकृत्य प्राच्यचयनेन "डोङ्ग युहुई इत्यनेन हुइ इत्यनेन सह कम्पनीं पुनः क्रेतुं पुरस्कारधनस्य उपयोगः कृतः" अपि च "कम्पनीं क्रेतुं ६० लक्षं धनं दातव्यम् आसीत्" इति कथनस्य सकारात्मकप्रतिक्रिया दत्ता

ओरिएंटल सेलेक्शन् इत्यनेन उक्तं यत् यू मिन्होङ्ग् इत्यनेन २६ जुलै दिनाङ्के शेयरधारकविनिमयसभायां स्पष्टतया सूचितं यत् डोङ्ग युहुई इत्यस्य युहुई पीरिंग् कम्पनी इत्यस्य अधिग्रहणस्य सर्वाणि धनराशिः डोङ्ग युहुई इत्यस्य पूर्णपुरस्कारस्य अतिरिक्तं न्यू ओरिएंटल एजुकेशन ग्रुप् इत्यनेन व्यवस्थापितम् अस्ति।

अतः डोङ्ग युहुई इत्यस्य पूर्वकम्पनी ओरिएंटल सेलेक्शन् इत्यस्य च मध्ये रुचिः कथं वितरिता भवति? अस्मिन् वर्षे जुलैमासस्य कालः पुनः गच्छति, यदा प्राच्यचयनं यू मिन्होङ्ग् च बहिः जगतः कृते भारीः वार्ताः प्रकाशितवन्तौ, अर्थात् डोङ्ग युहुई प्राच्यचयनं त्यक्तवान्, हुई पीर् च प्राच्यचयनात् स्वतन्त्रतया विकासाय विच्छिन्नः अभवत्

तस्मिन् समये ओरिएंटल सेलेक्शन् इत्यनेन जारीकृता घोषणानुसारं समूहेन सह मैत्रीपूर्णचर्चानां अनन्तरं डोङ्ग युहुई इत्यनेन कम्पनीयाः कर्मचारीरूपेण, कम्पनीयाः समेकितसम्बद्धस्य संस्थायाः वरिष्ठप्रबन्धनरूपेण च सेवां न कर्तुं निर्णयः कृतः अस्ति

डोङ्ग युहुई इत्यस्य प्रस्थानस्य विषये ओरिएंटल सेलेक्शन् इत्यनेन घोषणायाम् व्याख्यातं यत् एतत् डोङ्ग युहुई इत्यस्य करियर-महत्वाकांक्षायाः, अन्येषु व्यवसायेषु निवेशस्य, व्यक्तिगतसमयव्यवस्थायाः च कारणेन अभवत्, ततः २५ जुलैतः प्रभावी अभवत्

तदतिरिक्तं सूचीकरणनियमानाम् अनुसारं कम्पनीयाः नियमनियमानुसारं च यू मिन्होङ्ग् इत्यनेन डोङ्ग युहुई इत्यस्य हेहुई पीयर इत्यस्य अधिग्रहणस्य निपटानविचारस्य व्यवस्था कृता अस्ति अवगम्यते यत् dongfang selection इत्यस्य hui peer इत्यस्य विक्रयस्य मूल्यं 76.5855 मिलियन युआन् अस्ति।

परन्तु यू मिन्होङ्गः स्वस्य मुक्तपत्रे उल्लेखितवान् यत्, "युहुई हुई पीयर इत्यनेन अपेक्षितं इक्विटी क्रयधनं धारयति, अहं च सूचीकृतकम्पनीनां नियमानाम् अनुपालनेन, कम्पनीयाः नियमानाम् अनुपालनेन च भुगतानस्य व्यवस्थां कृतवान् बहिः शङ्कायाः ​​निराकरणं कृत्वा यू मिन्होङ्ग् इत्यनेन पूर्ववाक्यस्य अर्थस्य स्पष्टतरं व्याख्यानं कृतम्, "मया युहुई इत्यस्य कृते कम्पनीं क्रेतुं धनस्य व्यवस्था कृता, कम्पनी च युहुई इत्यस्मै दत्तवती" इति

तस्मिन् एव काले यू मिन्होङ्ग् इत्यनेन पुनः एतत् अपि बोधितम् यत् हेहुई पीयर इत्यनेन तस्य स्थापनायाः अनन्तरं प्राप्ता सर्वा आयः, सर्वान् लाभान् च सहितं, प्राच्यचयनेन न गृहीतम्, सर्वं च डोङ्ग युहुई, हे हुई पीर् च तेषां निरन्तरस्य समर्थनार्थं त्यक्तम् अस्ति विकासः। हेहुई पीयरस्य व्यवसायस्य सामान्यसञ्चालनं सुनिश्चित्य, डोङ्गफाङ्ग चयनं निदेशकमण्डलस्य अनुमोदनेन विकसितसूचनाप्रणालीं हेहुई पीर् इत्यस्मै उपयोगाय निःशुल्कं वितरति।

२३ अगस्तदिनाङ्के प्रकाशितस्य वार्षिकप्रदर्शनघोषणायां प्राच्यचयनेन डोङ्ग युहुई इत्यस्मै आवंटितलाभानां विशिष्टस्थितिः अपि प्रकटिता ।वित्तीयप्रतिवेदने दर्शयति यत् हेहुई पीयरस्य अलेखापितशुद्धलाभः प्रायः १४१ मिलियन युआन् अस्ति, यस्मात् प्रायः १२९ मिलियन युआन् डोङ्ग युहुई इत्यस्मै वितरितुं शक्यते प्रयोज्यचीनीकानूनानुसारं लक्ष्यकम्पनी हुई पीयर च प्रायः आरएमबी-रूप्यकाणां अन्तरं धारयिष्यति ।

२६ जुलै दिनाङ्के आयोजितायां प्राच्यचयनस्य भागधारकसञ्चारसभायां यू मिन्होङ्ग इत्यनेन अपि प्रकटितं यत् हेहुई पीयर इत्यस्य शुद्धलाभस्य अवशिष्टः १४ कोटि युआन् अवशिष्टः १४ कोटि युआन् अस्ति यथा सहमतिः डोङ्ग युहुई इत्यस्मै ५०% आवंटितः। डोङ्ग युहुई इत्यस्मै नियुक्तं धनं तस्य व्यक्तिगतलेखे स्थापितं अस्ति । सम्झौतेः अनुसारं शेषं १४१ मिलियन युआन् शुद्धलाभं प्राच्यचयनस्य १००% भवितुम् अर्हति स्म, परन्तु यू मिन्होङ्गस्य प्रचारस्य अन्तर्गतं शेषं १४१ मिलियन युआन् अपि पूर्णतया डोङ्ग युहुई इत्यस्मै प्रदत्तं भविष्यति

अस्याः गणनायाः आधारेण डोङ्ग युहुई इत्यस्य "पृथक्करणस्य" समये यू मिन्होङ्ग् इत्यनेन दत्तं कुलम् "ब्रेकअप शुल्कम्" ३५८ मिलियन युआन् इत्येव अतिक्रान्तम् । अस्मिन् "आकाश-उच्च-विच्छेदशुल्के" १४१ मिलियन युआन् यत् डोङ्ग युहुई इत्यस्य खाते भुक्तं, डोङ्ग युहुई इत्यस्मै प्रदत्तस्य १४१ मिलियन युआन् इत्यस्य अवशिष्टं लाभं, तथा च ७६.५८५५ मिलियन युआन् यत् यु मिन्होङ्ग इत्यनेन हुई इत्यनेन सह पीर् इत्यस्य अधिग्रहणार्थं "व्यवस्थापनं" कृतम्, तथा च अस्मिन् डोङ्ग युहुई इत्यस्य अर्धवर्षस्य वेतनं न समाविष्टम्।

परन्तु यू मिन्होङ्ग् इत्यनेन डोङ्ग युहुइ इत्यस्मै आकाशगतं "ब्रेकअप शुल्कं" दत्तम् अपि, तथापि तया बहिः जगतः संशयाः पूर्णतया न दूरीकृताः । केचन नेटिजनाः मन्यन्ते यत् यु मिन्होङ्गस्य महत् प्रतिमानं अस्ति तथा च सः "सुलभं विच्छेदं" प्राप्तवान् । परन्तु केचन नेटिजनाः मन्यन्ते यत् एतत् एव डोङ्ग युहुई इत्यनेन कम्पनीयाः कृते एतावत् राजस्वं निर्मितम्, अतः सः एतादृशं पारिश्रमिकं अर्हति।

अन्यः स्वरः मन्यते यत् यु मिन्होङ्गस्य भव्य-चरणस्य कृते डोङ्गफाङ्ग-स्क्रीनिङ्ग्-पृष्ठतः लघु-मध्यम-आकारस्य भागधारकाः तस्य मूल्यं दातुं प्रवृत्ताः सन्ति । केचन नेटिजनाः निवेशकाः च अपि अवदन् यत्, "यदि यू मिन्होङ्ग् दानकार्यं कर्तुम् इच्छति तर्हि सः स्वस्य धनस्य उपयोगेन स्वस्य निजखातेः अरब-अरब-रूप्यकाणि डोङ्ग-युहुइ-इत्यस्मै स्थानान्तरयितुं, कम्पनीं च अधिग्रहणं कर्तुं शक्नोति । सर्वेषां भागधारकाणां सार्वजनिकसम्पत्तयः गृहीत्वा तस्मै दातुं न अपि तु डोङ्ग युहुई व्यक्तिगतरूपेण अनुग्रहरूपेण।" ”

बहिः जगतः संशयानां विषये यू मिन्होङ्गः पूर्वभागधारकसभायां प्रतिक्रियाम् अददात् यत् प्राच्यचयनस्य विकासे डोङ्ग युहुई इत्यनेन महत् योगदानं कृतम् अस्तियदा सः स्वयमेव बहिः भवति तदा तस्मै दयालुतां दर्शयितुं एकं उपचारं ददातु आशास्ति च समाजाय तत् प्रसारयन्तु। यदा वयं गारण्टीकृत-आयस्य विषये वदन्तः आसन् तदा अस्माकं अतिरिक्त-इक्विटी-निर्गमनस्य योजना आसीत् । परन्तु फेब्रुवरी-मासस्य अन्ते यदा स्वातन्त्र्यस्य चर्चा अभवत् तदा अतिरिक्तं इक्विटी-निर्गमनं निरर्थकं आसीत् । यतो हि सूचीकृतकम्पनीषु इक्विटी वितरिता भवति, यदि कार्यस्य समयसीमा न प्राप्यते तर्हि इक्विटी निष्कासिता भविष्यति ।

सः अपि अवदत् यत्, "यतो हि विगतषड्मासेषु युहुई-कम्पनीयाः विकासे योगदानं निरन्तरं दत्तवती अस्ति, अतः किञ्चित् नगद-अनुदानं दातुं अपि उचितम् अस्ति। वयं युहुई-पीयरस्य भविष्यस्य विकासे सहायतार्थं, समर्थनाय च एतादृशीम् सद्भावनाम् प्रसारयामः वर्षद्वयाधिकं यावत् प्राच्यचयनं प्रति युहुई इत्यस्य योगदानम्।" एकः सम्यक् समाप्तिः।”

"उच्चस्तरस्य ८० कोटि युआन् नगदं कृत्वा" अङ्गीकृत्य यू मिन्होङ्गः स्वस्य सूचीकरणात् परं कदापि स्वस्य धारणानां न्यूनीकरणं न कृतवान् ।

उपरि उल्लिखितानां अफवानां अतिरिक्तं अन्तर्जालमाध्यमेषु सन्देशाः अपि सन्ति यत् डोङ्ग युहुइ इत्यनेन ओरिएंटल सेलेक्शन् इत्यस्य स्टॉक् मूल्यं वर्धितम्, यदा तु यू मिन्होङ्ग् इत्यनेन उच्चस्तरस्य ८० कोटिरूप्यकाणि नगदीकृतानि इति

"यु मिन्होङ्गः उच्चस्तरस्य ८० कोटि आरएमबी नगदं कृतवान्" इति कथनस्य विषये ओरिएंटल सेलेक्शन् इत्यनेन उक्तं यत् प्राच्यचयनस्य सूचीकरणात् आरभ्य यू मिन्होङ्ग् इत्यनेन कदापि व्यक्तिगतरूपेण स्वस्य स्टॉक् नगदं न कृतम् been increasing his holdings of oriental selection stocks वयं कम्पनीयाः दीर्घकालीनविकासे विश्वसिमः।

तियान्यान्चा दर्शयति यत् ओरिएंटल चयनस्य घरेलुसञ्चालनसंस्था बीजिंग न्यू ओरिएंटल क्सुनचेङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् २००५ तमे वर्षे स्थापिता आसीत्, तस्याः वित्तपोषणस्य कुलम् ४ दौरं कृतम् अस्ति

२०१९ तमस्य वर्षस्य मार्चमासस्य २८ दिनाङ्के ओरिएंटल-स्क्रीनिङ्ग्-इत्यस्य पूर्ववर्ती न्यू ओरिएंटल-ऑनलाइन्-इत्यस्य सूची हाङ्गकाङ्ग-शेयर-बजारे अभवत् । सार्वजनिकभागधारकसङ्ख्यायाः भागधारणानुपातस्य च आधारेण अधुना यावत् यू मिन्होङ्गः वास्तवमेव ओरिएंटल सिलेक्ट् स्टॉक्स् इत्यस्य धारणानि न्यूनीकृत्य नगदं न कृतवान्

ओरिएंटल फॉर्च्यून-आँकडानां अनुसारं यदा न्यू ओरिएंटल ऑनलाइन सूचीकृता आसीत् तदा मूलकम्पनी न्यू ओरिएंटल ऑनलाइन इत्यस्य ५० कोटिः भागाः आसन्, यत् ५४.७१% भागधारकानुपातस्य अनुरूपं भवति स्म, यत् स्वयं कम्पनीयाः ३०.५५४१ मिलियनं भागं धारयति स्म ३.३४% इति अनुपातः ।

गतवर्षस्य मार्चमासे न्यू ओरिएंटल ऑनलाइन इत्यस्य प्रतिभूतिसंक्षेपः आधिकारिकतया ओरिएंटल सेलेक्शन् इति परिवर्तितः । गतवर्षस्य नवम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं न्यू ओरिएंटल-संस्थायाः ओरिएंटल-चयनस्य ५५७ मिलियनं भागाः आसन्, यत् ५४.८९% भागधारक-अनुपातस्य अनुरूपम् अस्ति ।ओरिएंटल सेलेक्शन् इत्यस्मिन् यू मिन्होङ्ग इत्यस्य स्वामित्वस्य इक्विटी-शेयरस्य संख्या ५१.३७८१ मिलियन-शेयराः अस्ति, यत् ५.०६% भागधारक-अनुपातस्य अनुरूपम् अस्ति ।

यद्यपि सः कम्पनीयाः भागेषु स्वस्य धारणानां न्यूनीकरणं न कृतवान् तथापि ओरिएंटल सिलेक्शन् इत्यस्य कार्यकारी यू मिन्होङ्ग् इत्यनेन अपि अन्तिमेषु वर्षेषु कम्पनीतः पर्याप्तं क्षतिपूर्तिः प्राप्ता flush ifind इत्यस्य अनुसारं २०१९ वित्तवर्षात् २०२३ वित्तवर्षपर्यन्तं यू मिन्होङ्गस्य पारिश्रमिकं क्रमशः २१.२४३ मिलियन युआन्, २३.५६७ मिलियन युआन्, ११.१७२ मिलियन युआन्, १०.८७५ मिलियन युआन्, ९.६६१ मिलियन युआन् च आसीत् एतस्याः गणनायाः आधारेण पञ्चवर्षेषु यू मिन्होङ्ग् इत्यनेन केवलं ७६.५१८ मिलियन युआन् वेतनं प्राप्तम् ।

ज्ञातव्यं यत् ओरिएंटल स्क्रीनिंग् इत्यस्य पूर्वसीईओ सन डोङ्ग्क्सु इत्ययं "लघुनिबन्ध"-काण्डस्य कारणेन जनमतस्य अग्रणीः अपि आसीत्, सः अपि कम्पनीकार्यकारीरूपेण कार्यं कुर्वन् बहु पारिश्रमिकं प्राप्तवान् flush ifind इत्यस्य अनुसारं २०१९ वित्तवर्षात् २०२२ वित्तवर्षपर्यन्तं ओरिएंटल सेलेक्शन् इत्यस्मात् सन डोङ्ग्क्सु इत्यस्य पारिश्रमिकं क्रमशः १०.६५१ मिलियन युआन्, १३.८९५ मिलियन युआन्, १०.१४ मिलियन युआन्, १०.४९ मिलियन युआन् च आसीत् २०२३ वित्तवर्षे सन डोङ्ग्क्सु इत्यस्य पारिश्रमिकं यू मिन्होङ्ग इत्यस्य पारिश्रमिकम् अपि अतिक्रान्तवान्, यत् १६.३९१ मिलियन युआन् इत्येव अभवत् ।

गतवर्षस्य नवम्बरमासस्य अन्ते सन डोङ्ग्क्सु इत्यस्य ओरिएंटल सिलेक्शन् इत्यस्मिन् १४.९८२ मिलियन इक्विटी-शेयराः आसन्, यत् १.४८% भागधारक-अनुपातस्य अनुरूपम् अस्ति । अगस्तमासस्य २७ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं ओरिएंटल सेलेक्शन् इत्यस्य नवीनतमं विपण्यमूल्यं १२.२७२ अब्ज हाङ्गकाङ्ग डॉलर आसीत् ।यदि ओरिएंटल सेलेक्शन् इत्यस्य वर्तमानबाजारमूल्याधारितं गणना क्रियते तर्हि सन डोङ्ग्क्सु इत्यस्य धारितस्य इक्विटी इत्यस्य मूल्यं १८२ मिलियन हॉगकॉग डॉलर अस्ति ।

गतवर्षस्य एप्रिलमासे प्राच्यचयनेन अपि कतिपयेभ्यः योग्यप्रतिभागिभ्यः (अर्थात् अनुदानप्राप्तेभ्यः) भागपुरस्कारप्रदानस्य घोषणा जारीकृता । तेषु तदानीन्तनस्य अकार्यकारीनिदेशकस्य अध्यक्षस्य च यू मिन्होङ्ग् इत्यस्मै १५ लक्षं भागं, तत्कालीनस्य कार्यकारीनिदेशकस्य मुख्यकार्यकारीपदस्य च सन डोङ्ग्क्सु इत्यस्मै ३० लक्षं भागं, शेषं १५१ कर्मचारिणः कुलम् २५.३५९ मिलियनं भागप्रोत्साहनं च प्राप्तवन्तः . तस्मिन् वर्षे एप्रिल-मासस्य ११ दिनाङ्के समापनमूल्याधारितं गणनां कृत्वा यू मिन्होङ्ग्-सन-डोङ्ग्क्सु-योः कृते प्रदत्तानां शेयर्-मूल्यं क्रमशः ४३.५ मिलियन-हॉन्ग-डॉलर्, ८७ मिलियन-हॉन्ग-डॉलर् च आसीत्

केचन विश्लेषकाः दर्शितवन्तः यत् प्राच्यपरीक्षणस्य डोङ्ग युहुई च मध्ये "विच्छेद"-घटना मूलतः निराकृता अस्ति, परन्तु तस्य परितः जनमतस्य, विपण्यप्रतिक्रियायाः च प्रभावः अद्यापि किण्वनं निरन्तरं कुर्वन् अस्ति प्राच्यचयनस्य कृते स्थिरं कार्यप्रदर्शनवृद्धिं निर्वाहयन् बाह्यजनमतवातावरणस्य प्रभावीरूपेण प्रबन्धनं कथं करणीयम् इति अद्यापि एकः विषयः अस्ति यस्य विषये भविष्यविकासे केन्द्रीकरणस्य आवश्यकता वर्तते।