समाचारं

छात्राः, मातापितरः, शिक्षकाः च सर्वे औपचारिकतायाः पञ्जरे फसन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राथमिक-माध्यमिक-विद्यालय-शिक्षणयोः औपचारिकतां दूरीकर्तुं शिक्षामन्त्रालयेन बहवः दस्तावेजाः जारीकृताः सन्ति । परन्तु "सिन्हुआ दृष्टिकोण" इति संवाददातृभिः साक्षात्कारेषु ज्ञातं यत् औपचारिकतायाः समस्याः अद्यापि केषुचित् स्थानीयप्राथमिकमाध्यमिकविद्यालयेषु गृहकार्येषु विद्यन्ते, येन छात्राणां, अभिभावकानां, शिक्षकाणां च भारः भवति।

अनेकेषां छात्राणां प्रायः अवकाशग्रहणकार्यं यथा छायाचित्रं, भिडियो च ग्रहणं, तथैव विविधानि ऑनलाइन-पाठ्यक्रम-परीक्षण-कार्यं च सम्पन्नं कर्तव्यं भवति । विशेषतया यत् उल्लेखनीयं तत् अस्ति यत् बहुवर्षेभ्यः छात्रान् कष्टं जनयति इति हस्तलिखितपत्रगृहकार्यस्य परिमाणम् अद्यापि महती अस्ति, अतः "हस्तलिखितपत्रिकाणां निर्माणम्" ई-वाणिज्यमञ्चेषु लोकप्रियः व्यापारः अभवत्, केचन भण्डाराः २,००,००० यावत् आदेशान् विक्रीयन्ते (सिन्हुआ न्यूज एजेन्सी इत्यस्य “सिन्हुआ दृष्टिकोणः” अगस्त २७ दिनाङ्के ज्ञापितः)

२०२१ तमस्य वर्षस्य अप्रैलमासे शिक्षामन्त्रालयस्य सामान्यकार्यालयेन "अनिवार्यशिक्षाविद्यालयेषु गृहकार्यप्रबन्धनस्य सुदृढीकरणस्य सूचना" जारीकृता, यस्मिन् विद्यालयस्य गृहकार्यस्य गुणवत्ता न्यूना, कार्यात्मकविपरीतता इत्यादीनां प्रमुखसमस्यानां बोधनं कृतम्, तथा च गृहकार्यप्रबन्धनतन्त्रे सुधारस्य स्पष्टतया प्रस्तावः कृतः .

परन्तु स्पष्टतया, एषा "सूचना" एतावत् सम्यक् कार्यान्विता नासीत् ।

कलापाठ्यक्रमः, भाषापाठ्यक्रमः, विज्ञानपाठ्यक्रमः (गणितसहितः) वा हस्तलिखितं वृत्तपत्रप्रकारस्य गृहकार्यं नियुक्तुं असम्भवं न इति तर्कः

यथा, भौतिकशास्त्रस्य कक्षायां यत् कनिष्ठ उच्चविद्यालयस्य द्वितीयश्रेणीतः आरभ्य ऑनलाइन अस्ति, तत्र यान्त्रिकज्ञानस्य हस्तलिखितप्रतिवेदनानि नियुक्तुं वास्तवमेव सम्भवति शिक्षकः छात्राणां मार्गदर्शनं करोति, सहायतां करोति, मार्गदर्शनं च करोति यत् ते ज्ञानसंरचनानि प्रणालीचित्रं च आकर्षयन्ति, अतः यत् छात्राः एतादृशस्य कार्यस्य माध्यमेन ज्ञानबिन्दून् अवगन्तुं शक्नुवन्ति .

तथैव इतिहासवर्गाः आङ्ग्लवर्गाः च समानानि हस्तलिखितानि वृत्तपत्राणि अपि नियुक्तुं शक्नुवन्ति । ज्ञानबिन्दुविषये छात्राणां अवगमनं, ठोसज्ञानसंरचनं च प्रवर्धयितुं हस्तलिखितपत्रिकाः तुल्यकालिकरूपेण उत्तमं भूमिकां निर्वहन्ति।

ग्रीष्मकालीनावकाशस्य, शिशिरस्य अवकाशस्य, प्रमुखपर्वणां च समये हस्तलिखितानि वृत्तपत्राणि अपि छात्राणां कृते सार्थकाः भवन्ति यत् तेषां अवकाशजीवनस्य जीवनस्य च अनुभवस्य अभिलेखनं भवति, तथा च व्यक्तिगत-अनुभवस्य, संज्ञानस्य, अन्वेषणस्य च माध्यमेन रीतिरिवाजान्, उत्सवान् च प्रस्तुतं भवति

यदि प्राथमिकमाध्यमिकविद्यालयानाम् प्रत्येकश्रेणीयाः कृते पाठ्यक्रमकार्यस्य गृहकार्यस्य च समुचितमात्रा अस्ति तर्हि गृहकार्यस्य भागं हस्तलेखेन अथवा अधिकप्रत्यक्षतया मनःमानचित्ररूपेण प्रस्तुतं करणं निश्चितरूपेण लाभप्रदं भविष्यति।

समस्या बहुषु स्थानेषु उत्पद्यते यत्र हस्तलिखितं वृत्तपत्रनिर्देशं बहुवारं दीयते केषुचित् सन्दर्भेषु एकस्मिन् पाठ्यक्रमे बालकानां कृते एकस्मिन् सेमेस्टरमध्ये बहुवारं हस्तलिखितवृत्तपत्रनिर्देशः अपि सम्पन्नः भवति

हस्तलिखितं वृत्तपत्रनिर्देशं विद्यालयानां, ग्रेड अथवा पाठ्यक्रमशिक्षणस्य शोधसमूहस्य च मूल्याङ्कनव्याप्तेः अन्तर्भवति, तथा च कक्षासु एतादृशानि कार्याणि सम्पन्नं कर्तुं डिजाइनं कलाप्रस्तुतिस्तरं च अतिप्रधानं भवति, मूल्याङ्कनं च प्रत्यक्षतया मुद्रणस्य, टङ्कनसेटिंग् इत्यस्य आधारेण अपि भवति , तथा वृत्तपत्राणां कलाआवश्यकता। अस्मिन् सन्दर्भे हस्तलिखिताः वृत्तपत्रनिर्देशाः "स्तम्भिताः" भवन्ति अथवा भवान् केवलं "oem उत्पादाः" क्रेतुं धनं व्ययितुं शक्नोति।

वस्तुतः हस्तलिखितं वृत्तपत्रं "oem उत्पाद" अस्ति वा इति भवन्तः एकदृष्ट्या एव ज्ञातुं शक्नुवन्ति । परन्तु विद्यालयाः शिक्षकाः च एतस्य विषये तावत् चिन्तिताः न सन्ति, यतः हस्तलिखिताः वृत्तपत्रनिर्देशाः वस्तुतः केवलं मूल्याङ्कनेषु मूल्याङ्कनेषु च समाविष्टाः भवन्ति ते कतिपयपाठ्यक्रमशिक्षणसुधारस्य नियुक्तिसुधारस्य च "परिणामाः" सन्ति वा, ते छात्रैः एव सम्पन्नाः भवन्ति वा अमहत्त्वपूर्णम् ।

एतत् अवश्यमेव औपचारिकतायाः मूर्तरूपम् अस्ति।

यत् कार्यं लेशं त्यजति तत् पश्यामः । यथा सिन्हुआ न्यूज एजेन्सी प्रतिवेदने उक्तं, केषुचित् कार्येषु छात्राणां कृते समाप्तिप्रक्रियायाः पदे पदे छायाचित्रणं, छायाचित्रं मुद्रयित्वा गृहकार्यपुस्तके चिनोतु, केषुचित् मातापितरौ तत् फोटो गृहीत्वा एप्-मध्ये अपलोड् कर्तुं, क qr कोडं कृत्वा गृहकार्यपुस्तके चिनोतु, केषाञ्चन मातापितरौ गृहकार्यस्य विडियो सम्पादयितुं प्रवृत्ताः भवन्ति, मातापितरः च "कैमरा" "निर्देशकाः" च भवितुम् बाध्यन्ते।

इदं तथाकथितं "लेशं त्यक्त्वा" मञ्चितचलच्चित्रनिर्माणस्य, धोखाधड़ीयाः च अतीव समीपे अस्ति, एतत् मातापितरौ छायाचित्रकाराः, निर्देशकाः, पटकथालेखकाः च भवितुम् प्रशिक्षितुं इव अस्ति, यदा तु छात्राः बहुभिः दूरनियन्त्रणैः नियन्त्रिताः अभिनेतारः सन्ति एतादृशः अवकाशग्रहणं गृहकार्यं अवश्यमेव औपचारिकतायाः प्रकटीकरणम् अस्ति यत् एतत् न केवलं शिक्षणपरिणामानां सुदृढीकरणाय, सुदृढीकरणाय च अपर्याप्तं भवति, अपितु अनिवार्यतया छात्राणां प्लवमानस्य कार्यस्य सामनाकरणस्य च मनोवृत्तिं संक्रमयति, पारयति च।

अवकाशदिनेषु अवकाशदिनेषु च प्रस्तूयमाणानां शारीरिकशिक्षायाः गृहकार्यस्य चेक-इन् अपि भवति, तथैव सांस्कृतिकपाठ्यक्रमस्य कार्यस्य कृते घण्टा-इन् अपि भवति अस्मिन् क्रमे शिक्षा सांस्कृतिकगृहकार्यं च न निर्धारितं भविष्यति।

घड़ी-प्रकारस्य गृहकार्यं न केवलं औपचारिकतां जनयति, अपितु यतोहि एतादृशस्य गृहकार्यस्य प्रायः मातापितृणां पर्यवेक्षणस्य आवश्यकता भवति, सांस्कृतिकगृहकार्यस्य उत्तराणि च छात्राणां कृते स्वपरीक्षणार्थं वा अभिभावकसुधारार्थं वितरितानि भवन्ति, यस्य वस्तुतः अर्थः अस्ति यत् शिक्षकाणां कृते कठिनं भवति accurately assess students' homework burdens , गृहकार्यनिर्देशानां कृते उचितव्याप्तेः अतिक्रमणं सुलभं भवति, येन ये बालकाः गृहकार्यं इमान्दारिकरूपेण सम्पन्नवन्तः तेषां विश्रामसमयः अधिकं संपीडितः भवति, ते च श्रमस्य अवस्थायां पतन्ति।