समाचारं

वकीलः - लघुबालानां विमानशौचालयेषु ताडनं कृत्वा तेषां स्वतन्त्रतां प्रतिबन्धयितुं अवैधम्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् अगस्तमासस्य २४ दिनाङ्के गुइयाङ्गतः शाङ्घाईनगरं प्रति गच्छन्त्याः विमानयाने द्वौ महिलायात्रिकौ एकवर्षीयायाः बालिकायाः ​​रोदनं सहितुं न शक्तवन्तौ, अतः ते बालिकां पितामहीतः दूरं नीत्वा तालान् स्थापयितवन्तौ केबिन शौचालयस्य "तत्क्षणम्" नियमः" इति ।

२६ अगस्त दिनाङ्के तत्र सम्बद्धा विमानसेवा अस्य घटनायाः विषये एकं वक्तव्यं प्रकाशितवती यत् कम्पनी एकां घटनां दृष्टवती यत् एकस्य रोदनशीलस्य बालयात्रिकस्य शिक्षायै अपरिचितेन शौचालयं नीतः इति विषये अन्तर्जालद्वारा ज्ञापितं तत् तत्क्षणमेव आन्तरिकं अन्वेषणं प्रारब्धवान् तथा च बालस्य मातापितृभिः सह सम्पर्कं कृतवती यात्री स्थितिं जिज्ञासितुं तस्य सत्यापनार्थं च , विषयस्य सत्यतां पुनः स्थापयितुं। अगस्तमासस्य २४ दिनाङ्के ho2382 (guiyang-pudong) इति विमानयाने बालयात्री स्वपितामहपितामहीभिः सह यात्रां कृतवान् । विमानं प्रातः ७ वादने समये एव उड्डीयत, उड्डयनकाले बालकः अन्येषां यात्रिकाणां बाधां न कर्तुं तस्य पितामह्याः सहमतिः स्वीकृत्य द्वौ यात्रिकौ बालकं शिक्षणार्थं शौचालयं नीतवन्तौ तस्मिन् क्रमे बालस्य पितामही तस्य सह स्नानगृहद्वारे प्रतीक्ष्यताम्। विमानसेवा बालस्य मातुः सह दूरभाषेण स्थितिं सत्यापितवती इति उक्तवती बालस्य माता स्वपितामहात् सम्पूर्णं घटनां ज्ञातवती इति उक्तवती, विमाने सहायतां दातुं यात्रिकद्वयस्य व्यवहारस्य अवगमनं च प्रकटितवती।

यथा यथा एषा घटना निरन्तरं प्रचलति तथा तथा नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना: अधिकांशजनानां मतं यत् मातापितरः सहमताः चेदपि एषः उपायः अनुचितः अस्ति।

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

अस्मिन् विषये shandong yiheng (jinan) law firm इत्यस्य वकीलः zhang xue इत्यनेन कानूनीदृष्ट्या तस्य विश्लेषणं कृतम् यत् -

बालस्य पितामहपितामहीभ्यां तदनुमोदनं कृतं चेदपि, उपरि अपरिचितद्वयेन वर्णितं आचरणं आचरणस्य विशिष्टस्वभावस्य परिणामस्य च आधारेण विविधाः अपराधाः भवितुम् अर्हन्ति

1. बालकान् शौचालये स्थापयित्वा तेषां व्यक्तिगतस्वतन्त्रतां प्रतिबन्धयति, अवैधं च भवति। चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेदस्य २३८ अन्येषां प्रासंगिकप्रावधानानाम् अनुसारं अन्येषां व्यक्तिगतस्वतन्त्रतां अवैधरूपेण वंचयितुं कार्यं दीर्घकालं यावत् स्थास्यति चेत् अवैधनिरोधस्य अपराधः भवितुम् अर्हति

2. विमानसदृशेषु सार्वजनिकस्थानेषु एतादृशव्यवहारः विमानसेवानां प्रासंगिकविनियमानाम् उल्लङ्घनं अपि कर्तुं शक्नोति तथा च सार्वजनिकस्थानेषु क्रमविषये कानूनविनियमानाम् उल्लङ्घनं कर्तुं शक्नोति।

बालस्य कानूनी अभिभावकत्वेन बालस्य पितामहपितामहीभ्यः अपि बालकस्य हानितः रक्षणस्य दायित्वं भवति (शारीरिकं मनोवैज्ञानिकं च सहितम् ते अपरिचितजनाः तथाकथितस्य "शिक्षा" कृते एकवर्षीयं बालिकां शौचालये ताडयितुं शक्नुवन्ति । अतः तेषां कार्याणि अन्वेषणस्य नियमस्य अधीनाः अपि भवितुम् अर्हन्ति।

1 अभिभावकत्वस्य असफलता : बालिकायाः ​​रक्षकत्वेन तस्याः सुरक्षायाः स्वास्थ्यस्य च रक्षणस्य दायित्वं पितामहपितामहीभ्यः भवति । अपरिचितस्य तादृशं अत्यन्तं कार्यं कर्तुं अनुमन्यमानस्य अभिभावकत्वस्य उल्लङ्घनम् इति गण्यते ।

२ संयुक्तदायित्वम् : यदि सिद्धं कर्तुं शक्यते यत् पितामहपितामहीभ्यां ज्ञानं सहमतिः च आसीत् तर्हि ते कार्यं कृतवान् व्यक्तिना सह संयुक्तरूपेण उत्तरदायी इति गणयितुं शक्यन्ते

नैतिकदृष्ट्या बालकानां सम्मानः, रक्षणं च करणीयम्, रोदनस्य कारणेन शारीरिकं मनोवैज्ञानिकं वा किमपि दण्डं न भवितुमर्हति । शिक्षायाः सम्यक् उपायः धैर्यं, अवगमनं च भवेत्, न तु भयङ्करेण वा बाध्यतायाः माध्यमेन वा। समाजे सर्वैः दुर्बलसमूहानां (बालानां) रक्षणस्य उत्तरदायित्वं ग्रहीतव्यं, एषः व्यवहारः अस्य सिद्धान्तस्य स्पष्टतया उल्लङ्घनं करोति ।

तत्सदृशानां घटनानां परिहाराय एतादृशपरिस्थितौ किं कर्तव्यम् ।

1. रिपोर्टिंग् तन्त्रम् : विमाने प्रायः विमानसेविकाः अन्ये वा कर्मचारीः भवन्ति, यात्रिकाः यत् पश्यन्ति वा श्रुत्वा वा तत्क्षणमेव तेभ्यः निवेदयितुं शक्नुवन्ति । विमानसेविकाः प्रायः आपत्कालस्य निवारणाय प्रशिक्षिताः भवन्ति, एतादृशघटनानां प्रतिक्रिया कथं दातव्या इति च जानन्ति ।

2. प्रत्यक्षहस्तक्षेपः : यदि स्थितिः तात्कालिकः आवश्यकश्च भवति तर्हि यात्रिकाः प्रत्यक्षहस्तक्षेपं कर्तुं अपि प्रयतन्ते, यथा बालकं सान्त्वयितुं वा अनुचितव्यवहारं निवारयितुं वा प्रयतन्ते। परन्तु प्रत्यक्षहस्तक्षेपात् पूर्वं विमानसेविकं वा कप्तानं वा सूचयितुं सर्वोत्तमम् यतः ते अधिकविशेषसहायतां दातुं शक्नुवन्ति ।