समाचारं

महिलायात्री समुदायं प्रविष्टुं ऑनलाइन टैक्सी याचितवान् परन्तु तस्याः पतिः कुञ्जीम् उद्धृत्य चालकस्य शिरः भग्नवान्।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिपोर्टर |.ज़ेंग योंगहोंग काओ वी

२६ अगस्तदिनाङ्के अनेकाः भिडियोः अन्तर्जालद्वारा प्रसारिताः आसन्, जियाङ्गसुप्रान्तस्य नानजिङ्ग्-नगरे एकेन महिलायात्रिकेण ऑनलाइन-राइड-हेलिंग्-चालकं समुदाये कारं चालयितुं पृष्टम्। ततः सा पतिं आहूय अन्यायं कृतवती इति अवदत् । सः पुरुषः समुदायात् बहिः आगतः ततः परं सः एकं कुञ्जीम् उद्धृत्य ऑनलाइन राइड-हेलिंग् चालकस्य उपरि क्षिप्तवान् ।

तस्मिन् भिडियो-दृश्ये दृश्यते स्म यत् - ऑनलाइन-राइड-हेलिंग् चालकः वाहनस्य चालन-सीटस्य पार्श्वे स्थित्वा दूरभाषं कुर्वन् आसीत्, तस्य शिरःतः रक्तं प्रवहति स्म भूमौ कुञ्जी आसीत्, व्यवस्थां स्थापयितुं पुलिस-अधिकारिणः घटनास्थले एव आसन् ।

अपस्ट्रीम-वार्ता-समाचार-अनुसारं २७ अगस्त-दिनाङ्के अपराह्णे नान्जिङ्ग्-नगरपालिका-जनसुरक्षा-ब्यूरो-इत्यस्य पुकोउ-शाखा-पुलिस-स्थानकस्य एकः कर्मचारी अवदत् यत् - "चालकं चिकित्सालयं प्रेषितः अस्ति । सम्प्रति प्रकरणस्य अन्वेषणं प्रमाणसङ्ग्रहणं च क्रियते . अन्यसूचनाः प्रकटयितुं असुविधा भवति।"

अगस्तमासस्य २७ दिनाङ्के xiaoxiang morning news इत्यस्य एकः संवाददाता पुकोउ जिला परिवहन ब्यूरो इत्यनेन सह सम्पर्कं कृतवान् यत् ते विशिष्टस्थितेः विषये अस्पष्टाः सन्ति, अतः उत्तरदायी विभागात् अधिकं ज्ञातुं आवश्यकता अस्ति। २८ दिनाङ्के संवाददाता ब्यूरो इत्यनेन सह सम्पर्कं कुर्वन् आसीत्, ततः कर्मचारिणः सूचितवन्तः यत् ऑनलाइन राइड-हेलिंग् उच्चस्तरीयविभागैः दैनिकनिरीक्षणस्य अधीनम् अस्ति ततः संवाददाता नानजिंगनगरपालनब्यूरो इत्यस्य परिवहनप्रबन्धनकार्यालयेन सह सम्पर्कं कृत्वा पृष्टवान् यत् किं ताडितानां ऑनलाइन सवारी-प्रशंसकानां कर्मचारिणां मानवतावादी परिचर्या भविष्यति वा इति कर्मचारिणः अवदन् यत् अस्मिन् क्षेत्रे तेषां कोऽपि उत्तरदायित्वं नास्ति।

संवाददाता पुकोउ जिला जनसुरक्षा ब्यूरो इत्यनेन सह सम्पर्कं कृतवान्, तथा च कर्मचारिणः अवदन् यत् ते एतस्य घटनायाः विषये अवगताः सन्ति, परन्तु विशिष्टस्थितेः विषये प्रचारविभागेन सम्पर्कस्य आवश्यकता आसीत् संवाददाता कर्मचारिणा प्रदत्तां सम्पर्कसूचनाम् आहूतवान्, परन्तु अन्यपक्षः प्रासंगिकस्थितेः विषये ते अस्पष्टाः इति उक्तवन्तः।