समाचारं

"tietou" इत्यस्य उपरि उत्पीडनस्य शङ्का अस्ति, वकीलः: अधिकतमं दण्डः दशवर्षेभ्यः अधिकं कारावासः अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के हाङ्गझौ नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य बिन्जियाङ्गजिल्लाशाखायाम् सूचना दत्ता यत् डोङ्ग मौमौ (स्क्रीननाम "टिएटौ") इत्यादिषु च रंगदारीशङ्के कानूनानुसारं अन्वेषणं कृतम् अन्वेषणानन्तरं २०२४ तमे वर्षे मेमासे डोङ्ग मौमौ, जू मौमौ, जू मौमौ इत्यादयः कृष्णवर्णीयसामग्रीणां उजागरीकरणस्य धमकीम् अयच्छन्, एकस्मात् लंगरात् शतशः ग्रामसुवर्णस्य आग्रहं कृतवन्तः, प्रसवस्य अनन्तरं रक्षणं दातुं प्रतिज्ञां कृतवन्तः स्वस्य निर्दिष्टे खाते महतीं धनराशिं स्थानान्तरितवान् । सम्प्रति डोङ्ग मौमौ इत्यादयः कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः आपराधिक-अनिवार्य-उपायान् कृतवन्तः, अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते

अन्तर्जालस्य प्रसिद्धः "लोहशिरः" इति । जालचित्रम्

अपस्ट्रीम न्यूजस्य (रिपोर्ट् ईमेल: [email protected]) एकः संवाददाता अवलोकितवान् यत् डोङ्ग मौमौ कृष्णवर्णीयसामग्रीणां उजागरं कृत्वा लंगरस्य धमकीम् अयच्छत्, शतशः ग्रामसुवर्णस्य आग्रहं कृतवान्, महतीं धनराशिं च प्राप्तवान् अतः, डोङ्ग मौमौ किं दण्डस्य सामनां करिष्यति ? २८ अगस्त दिनाङ्के हेनान् जेजिन् लॉ फर्मस्य निदेशकः फू जियान् इत्यस्य विश्वासः आसीत् यत् – “मम देशस्य आपराधिककानूनस्य प्रावधानानाम् अनुसारं अन्तर्जालस्य प्रसिद्धस्य व्यक्तिः उत्पीडनस्य अर्थात् अवैधरूपेण कब्जां कर्तुं, अन्येषां धमकीनां, भयङ्करीकरणस्य च प्रयोजनार्थं, तथा तेन यः कोऽपि सार्वजनिकः अथवा निजीसम्पत्त्याः तुल्यकालिकरूपेण महतीं राशिं गृह्णाति अथवा बहुवारं उत्पीडयति, तस्य दण्डः त्रिवर्षेभ्यः अधिकं न भवति इति नियतकालीनकारावासः, आपराधिकनिरोधः वा सार्वजनिकनिरीक्षणं वा भवति, तथा च यदि वा केवलं दण्डः अपि भवति राशिः महती अस्ति, अथवा अन्ये गम्भीराः परिस्थितयः सन्ति चेत्, तस्य नियतकालकारावासः त्रिवर्षेभ्यः न्यूनः न भवति किन्तु दशवर्षेभ्यः अधिकं न भवति, अपि च यदि राशिः विशेषतया महती अस्ति वा सन्ति तर्हि दण्डः अपि भवति अन्येषु विशेषतः गम्भीरेषु परिस्थितिषु तस्य नियतकालकारावासः त्रिवर्षेभ्यः न्यूनः न भवति, दशवर्षेभ्यः अधिकः न भवति, दण्डः अपि भवति

पुलिस अधिसूचना। जालचित्रम्

नकली अन्तर्जालप्रसिद्धानां दमनार्थं कानूनी रक्तरेखाः काः सन्ति? वकीलः फू जियानः अवदत् यत् – “प्रभावशाली नकलीविरोधी तथ्याधारितः भवितुम् अर्हति तथा च प्रासंगिककानूनीविनियमानाम् अनुपालनं कर्तव्यं यत्किमपि पद्धतिः अवैध-अपराधस्य शङ्का भवितुं शक्नोति यथासम्भवं अन्येषां वैधाधिकारस्य हितस्य च रक्षणं कुर्वन्तु यथा, प्रतिबिम्बाधिकारः, सम्पत्तिधर्मः, गोपनीयताधिकारः इत्यादयः यदि कश्चन अन्तर्जालप्रसिद्धः कस्यचित् विषयस्य उजागरीकरणस्य आधारेण व्यापारिणा धनं याचते, तथा च राशिः महती भवति , यदि नकली-विरोधी-प्रक्रियायाः समये मिथ्या-सूचना प्रकाशिता भवति तर्हि क्षतिः प्रतिष्ठा-अधिकारस्य उल्लङ्घनं भवितुम् अर्हति यदि भवान् नकली-विरोधी-वीडियोषु अवैध-विज्ञापनं प्रकाशयति । भवन्तः चीनगणराज्यस्य विज्ञापनकानूनस्य प्रासंगिकप्रावधानानाम् उल्लङ्घनं करिष्यन्ति तथा च प्रशासनिकदण्डस्य सामना करिष्यन्ति यदि नकलीविरोधी व्यवहारस्य उपयोगः प्रतियोगिनां दुर्भावनापूर्वकं दमनार्थं भवति तर्हि भवन्तः तस्मिन् एव काले विपण्यनिरीक्षणाधिकारिणां अधीनाः भविष्यन्ति नकली-विरोधी व्यवहारे धोखाधड़ी, अवैधव्यापार-सञ्चालनम्, उपद्रव-उत्प्रेरनम् इत्यादीनि आपराधिक-कार्यं भवति, एतत् आपराधिक-कानूनस्य उल्लङ्घनं अपि करिष्यति, आपराधिक-दायित्वं च वहति” इति

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २०२३ तमस्य वर्षस्य मार्चमासे "टिएटौ" इत्यनेन नकली-विरुद्धं लघु-वीडियो-प्रकाशनं आरब्धम्, येषु सान्या-समुद्री-भोजन-विपण्ये अराजकता, सुवर्ण-जडित-जेड्-लॉटरी-घोटालानि, वृद्धानां स्वास्थ्य-सेवा-उत्पाद-घोटालानि इत्यादयः सन्ति, तथा च कोटिकोटि-प्रशंसकाः सञ्चिताः तदतिरिक्तं "तिएटौ" इत्यस्य अपराधवृत्तान्तः अस्ति । पूर्वं कैसिनो उद्घाटनस्य अपराधस्य, अवैधनिरोधस्य च दण्डः दत्तः आसीत् । नवम्बर २०१५ तमे वर्षे चीननिर्णयदस्तावेजजालद्वारा प्रकाशितेन चेन्झौनगरस्य, हुनानप्रान्तस्य मध्यवर्तीजनन्यायालयेन जारीकृतेन द्वितीयपदस्य आपराधिकनिर्णयेन ज्ञातं यत् प्रतिवादी डोङ्ग मौमिंग्, महाविद्यालयस्य उपाधियुक्तः, झेजियांगप्रान्तस्य दैशान-मण्डलस्य मूलनिवासी च आसीत् sentenced to सः वर्षत्रयं मासत्रयं च कारावासस्य दण्डं प्राप्नोत् तथा च अवैधनिरोधस्य अपराधस्य कृते षड्मासानां कारावासस्य दण्डं प्राप्तवान् तथा ४०,००० युआन् दण्डः दत्तः । २०१६ तमस्य वर्षस्य डिसेम्बरमासे डोङ्ग मौमिंग् इत्यस्य दण्डस्य परिवर्तनं कृत्वा एकः निर्णयः दर्शितवान् यत् तस्य दण्डस्य निष्पादनस्य समये अपराधी डोङ्ग मौमिंग् अन्तःकरणेन कारागारस्य नियमानाम् अनुपालनं कर्तुं शक्नोति, शिक्षां सुधारं च स्वीकुर्वितुं शक्नोति, तथा च वास्तवमेव पश्चातापं दर्शयति स्म , तस्य दण्डः च २०१५ तमस्य वर्षस्य जनवरी-मासस्य २६ दिनाङ्कात् २०१७ तमस्य वर्षस्य मे-मासस्य २३ दिनाङ्कपर्यन्तं स्वयमेव प्रदत्तः ।

अपस्ट्रीम न्यूजस्य संवाददाता फेङ्ग शेङ्ग्योङ्गस्य प्रशिक्षुणः जू यिकिङ्ग् इत्यस्य सामग्रीयाः भागः जिमु न्यूज इत्यस्य अनुसारम् अस्ति