समाचारं

प्लग-इन् संकरेन विस्तारितेन च परिधिना सह उच्चगतिः "स्टॉल" सर्वदा भविष्यति वा? एतानि त्रीणि कार्याणि सम्यक् कुर्वन्तु अथवा एतादृशं वाहनम् क्रीणीत

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

घरेलु-नवीन-ऊर्जा-वाहनानां वर्धमान-प्रवेश-दरेन सह, नवीन-ऊर्जा-वाहनानां अत्यन्तं बुद्धिमान् भवितुं धन-बचतस्य च लाभाः अनेकेषां लघु-सहभागिभिः स्वीकृताः सन्ति तथापि, न्यून-शीर्ष-गतिः अपि अनेकेषां नवीन-ऊर्जा-वाहनानां कृते समस्या अभवत्, विशेषतः प्लग--वाहनानां कृते in vehicles.

तथाकथितं "स्टॉल" पूर्वं वाहन-उद्योगे बहु न श्रुतम् । इदानीं सर्वे राजमार्गे प्लग-इन्-संकरस्य विस्तारित-परिधि-माडलस्य च "स्टॉल" इति वदन्ति तत् समानम् अस्ति अर्थात् कतिपयेषु परिस्थितिषु यदा त्वरक-पैडलं निपीड्यते तदा वाहनस्य गतिः यथा चालकः अपेक्षते तथा न वर्धते परन्तु वाहनस्य वेगः वर्धते एव यदि भवन्तः न गच्छन्ति तर्हि भवन्तः अधः अपि पतन्ति।

यदा प्लग-इन् संकराः विस्तारिता-परिधि-वाहनानि च "स्थगयन्ति" तदा सामान्यतया वाहनस्य शक्ति-बैटरी-शक्तिः तुल्यकालिकरूपेण न्यूना भवति, तथा च चालकस्य "आवश्यक"-वेगः तुल्यकालिकरूपेण अधिकः भवति उदाहरणार्थं, यदा शक्ति-बैटरी-शक्तिः १० तः न्यूना भवति %, कारस्वामिना अद्यापि वाहनस्य शक्तिः इच्छति यत् गतिः शीघ्रमेव १५०कि.मी./घण्टापर्यन्तं गन्तुं शक्नोति अस्मिन् समये केचन प्लग-इन् संकर-विस्तारित-परिधि-माडलाः "स्थगिताः" भविष्यन्ति, अर्थात् यदा त्वरकः तदा वाहनस्य गतिः वर्धयितुं न शक्नोति पेडल अवसादितः भवति, केचन मॉडल् अपि प्रत्यक्षतया दोषसङ्केतं निवेदयन्ति ?

उपरि वयं यत् उक्तवन्तः यत् "केषुचित्" प्लग-इन् संकरेषु विस्तारितेषु च श्रेणीषु एतादृशी समस्या अस्ति इति कारणं अस्ति यत् एषा सामान्यसमस्या नास्ति! अपेक्षाकृतं बृहत् इञ्जिनैः, रेन्ज-विस्तारकैः च सुसज्जितानां केषाञ्चन प्लग-इन्-संकर-परिधि-विस्तारित-माडलानाम् एतादृशी समस्या न भविष्यति, यथा तेषु प्लग-इन्-संकर-परिधि-विस्तारित-माडलयोः 2.0t टर्बोचार्जड्-इञ्जिनैः, 1.5t-परिधि-विस्तारकैः च सुसज्जिताः केवलं तेषु मॉडलेषु लघुविस्थापनेन अथवा न्यूनशक्तियुक्तैः इञ्जिनैः, रेन्ज एक्सटेन्डरैः च एतादृशी समस्या भविष्यति ।

अतः तस्य परिहारः कथं भवति ?

सर्वप्रथमं उच्चवेगेन चालनकाले भवद्भिः अद्यापि किञ्चित् शक्तिः जानीतेव धारयितव्या भवति यथा, अनेकेषु मॉडलेषु बलात् बैटरी-रक्षणस्य विकल्पः भवति ततः यदा वाहनस्य तुल्यकालिकरूपेण सुचारुतया चालनं भवति तथा च उच्चशक्तिनिर्गमस्य आवश्यकता नास्ति बलात् बैटरी-रक्षणस्य उपयोगं कुर्वन्तु। यथा, शीघ्रं अतिक्रमणं कुर्वन् अथवा केषाञ्चन तुल्यकालिकदीर्घसानुषु उपरि गच्छन्, इञ्जिन/रेन्ज एक्सटेण्डरस्य शक्तिनिर्गमः शक्तिबैटरीयाः निर्गमस्य उपरि आच्छादितः भवति यत् उत्तमं त्वरणप्रभावं प्राप्नोति

द्वितीयं, यदा तुल्यकालिकरूपेण अत्यन्तं कार्यस्थितयः अभवन्, तदा भवन्तः शक्तिबैटरी-शक्तिं प्रति ध्यानं दातव्यम्, यतः केचन लघु-विस्थापन-अथवा न्यून-शक्ति-इञ्जिनाः केवलं तदा एव एतावता शक्तिं निर्गन्तुं शक्नुवन्ति यदा वाहनस्य उच्च-शक्ति-निर्गमस्य आवश्यकता भवति, शेषं च it "क्षतिपूर्तिं कर्तुं" शक्तिबैटरी इत्यस्य उपरि निर्भरं भवति, परन्तु शक्तिबैटरीशक्तिः तुल्यकालिकरूपेण न्यूना भवति, क्षतिपूर्तिं दातुं च कोऽपि उपायः नास्ति । अतः यदि एषा स्थितिः भवति तर्हि यथाशीघ्रं वाहनस्य गतिं न्यूनीकर्तुं आवश्यकं भवति तथा च इञ्जिन/रेन्ज एक्सटेण्डर इत्यस्मै बैटरी चार्जं कर्तुं किञ्चित् समयं दातुं आवश्यकं भवति यावत् वाहनं प्रत्यक्षतया अत्यन्तं चरमकार्यस्थितौ न प्रविशति तावत् प्रतीक्षां न कुर्वन्तु।

अन्तिमः सोपानः अस्ति यत् अस्माकं अधिकांशस्य घरेलुराजमार्गेषु अधिकतमं गतिसीमा १२०कि.मी. आम्, अर्थात् बैटरी नास्ति चेदपि प्रायः सर्वेषां प्लग-इन्-संकर-विस्तारित-परिधि-माडलानाम् १२० कि.मी./घण्टा-वेगेन धावने कोऽपि समस्या न भविष्यति, परन्तु यदि ते १५०कि.मी./घण्टा-वेगेन वा अधिकं वा धावन्ति तर्हि वाहनम् अपि भवितुम् अर्हति "असह्यम्" , अतः वयं केवलं वाहनस्य सीमां आव्हानं कर्तुं खतरनाकपरिस्थितौ सीमितुं न शक्नुमः।

सर्वेषु सर्वेषु, उच्चगति-"स्टॉल" एकः समस्या अस्ति या न्यून-शक्ति-इञ्जिन/रेन्ज-विस्तारकैः सुसज्जितेषु केषुचित् प्लग-इन्-संकरेषु तथा च रेन्ज-विस्तारकेषु भवितुं शक्नोति, परन्तु उच्च-गति-स्टॉल-परिहारः सापेक्षतया एषा सामान्या समस्या नास्ति सरलं, अर्थात् बैटरी तुल्यकालिकरूपेण उच्चशक्तिं स्थापयित्वा, चरमकार्यस्थितौ दीर्घकालं यावत् वाहनचालनं परिहरन्तु, विशेषतः, शक्तिः अतीव न्यूना इति ज्ञातुं, अथवा जानी-बुझकर शक्तिं अत्यल्पस्तरं यावत् न्यूनीकर्तुं न शक्यते। तथा ततः निरन्तरं उच्चवेगयुक्तं उच्चशक्तियुक्तं च उत्पादनं कुर्वन्ति।

अवश्यं, भवान् प्लग-इन् हाइब्रिड् अपि च बृहत् विस्थापनं उच्चशक्तियुक्तं इञ्जिन/रेन्ज एक्सटेंडरं च बृहत् परिमाणेन क्रेतुं शक्नोति, यथा lynk & co 09em-p तथा u8 अद्यावधि तेषां स्थगिततायाः विषये कोऽपि वार्ता नास्ति .