समाचारं

प्रतिकिलोमीटर् २ सेण्ट् अधिकं! ५ मीटर् व्यासस्य अस्य ऑफ-रोड्-वाहनस्य मूल्यं २५०,००० युआन्-अधिकं भवति, ५४८ अश्वशक्तिः च अस्ति, ५.८ सेकेण्ड्-मध्ये १०० कि.मी.

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतकेषु वर्षेषु विस्तारित-परिधि-माडलस्य प्लग-इन्-संकरस्य च सामर्थ्य-दुर्बलता-विषये विवादः कदापि न स्थगितः, परन्तु तथ्यं तु एतत् यत् अधिकाधिकाः कार-कम्पनयः विस्तारित-परिधि-माडल-आलिंगनं कुर्वन्ति, केचन बृहत्-आकारस्य मॉडल् अपि .

बीजिंग बीजे६० थण्डर् इत्येतत् बीजिंग बीजे६० इत्यस्य विस्तारितं संस्करणं इति गणयितुं शक्यते 2820mm यावत् भवति मध्यमतः बृहत्पर्यन्तं विस्तारितायाः suv कृते एतत् मूल्यं तुल्यकालिकरूपेण संयमितं रूढिवादी च अस्ति ।

बीजिंग bj60 thunder इत्यस्य बाह्यविन्यासः bj60 इत्यस्य मूलभूतशैल्याः अनुसरणं करोति, परन्तु अग्रे मुखं सर्वथा नूतनं शैलीं स्वीकुर्वति अस्य कारस्य अग्रे मुखं उपरितनं निम्नं च डिजाइनशैलीं स्वीकुर्वति, तथा च led दिवसस्य चलनप्रकाशाः अपि विभक्ताः सन्ति उपरितनभागे च कारस्य अग्रभागः अतीव वर्गाकारः विस्तृतः च दृश्यते, येन वाहनस्य अग्रे वायुकाचक्षेत्रं अपि तुलने लघुतरं दृश्यते पार्श्वयोः पृष्ठभागे च समग्ररूपेण परिवर्तनं बृहत् नास्ति, तथा च प्रतिष्ठितः लघुः विद्यालयपुटस्य स्पेयर टायरः अद्यापि अस्मिन् कारस्य उपरि विद्यते ।

कारमध्ये प्रवेशं कृत्वा बीजिंग-बीजे६० थण्डर् इत्यस्य आन्तरिक-विन्यासः वर्तमान-नवीन-ऊर्जा-माडलस्य पूर्णतया समीपे अस्ति अयं कारः न केवलं पूर्ण-एलसीडी-यन्त्रेण, हेड-अप-प्रदर्शनेन च सुसज्जितः अस्ति, अपितु केन्द्रीय-नियन्त्रण-पर्दे सह-पायलट्-इत्यनेन च सुसज्जितः अस्ति समानाकारस्य मनोरञ्जनम्।स्क्रीन् तथा वातानुकूलननियन्त्रणक्षेत्रे भौतिकबटनानाम् उपयोगः भवति। परन्तु द्वारेषु अतिशयोक्तिपूर्णानि हस्तकं सन्ति, ये कारस्य अन्तः अस्य कारस्य अमार्गगुणान् प्रकाशयन्ति ।

विस्तारित-परिधि-विद्युत्-वाहनस्य रूपेण बीजिंग-बीजे६० थण्डर्-इत्येतत् १.५टी-टर्बोचार्जड्-रेन्ज-विस्तारकेन, ४०.३-डिग्री-बैटरी-इत्यनेन च सुसज्जितम् अस्ति, यस्य संयुक्त-अश्वशक्तिः ५४८पी ५.८ सेकेण्ड् यावत् भवति तथा च १२५ किलोमीटर् यावत् wltc व्यापकं क्रूजिंग्-परिधिः अस्ति, यत् प्रति किलोवाट्-घण्टां विद्युत्-समासे ०.७ युआन्-इत्यस्य आधारेण, एककिलोमीटर्-पर्यन्तं विशुद्धरूपेण विद्युत्-आधारितस्य अस्य कारस्य चालनस्य व्ययः प्रायः ०.२२ युआन् भवति, यत् अद्यापि अतीव किफायती अस्ति तस्मिन् एव काले अस्य कारस्य wltc ईंधनस्य उपभोगः 8.75l भवति 2750kg भारयुक्तस्य मध्यमस्य विशालस्य च suv कृते अयं ईंधनस्य उपभोगः बहु अधिकः नास्ति ।

मध्यमतः बृहत्पर्यन्तं विस्तारिता-परिधि-एसयूवी-रूपेण ऑफ-रोड्-प्रदर्शनस्य रूपेण बीजिंग-बीजे६० थण्डर्-इत्येतत् केन्द्र-अन्तर-ताला, रियर-अक्ष-विभेद-ताला, वेडिंग्-संवेदकः, क्रीप्-मोड्, टैंक-यू-टर्न् इत्यादिभिः कार्यैः अपि सुसज्जितम् अस्ति वाहनस्य भूमौ निकासी २१५मि.मी प्रबलं ऑफ-रोड् क्षमता अस्ति तथा च यौनस्य किञ्चित् आरामस्य पालनं करोति।

विन्यासस्य दृष्ट्या सर्वाणि बीजिंग bj60 thunder श्रृङ्खला l2 स्तरस्य वाहनचालनसहायताप्रणालीभिः सुसज्जिताः सन्ति, येषु स्वचालितपार्किङ्गं, दूरनियन्त्रणपार्किङ्गं, ट्रैकिंग् रिवर्सिंग्, स्वचालितलेनपरिवर्तनसहायता इत्यादीनि कार्याणि सन्ति समग्ररूपेण वाहनचालनसहायताक्षमता अद्यापि अतीव उत्तमाः सन्ति

अन्येषां विन्यासानां दृष्ट्या बीजिंग-बीजे६० थण्डर्-इत्येतत् ब्लूटूथ-कुंजी, नियत-पार्श्व-पैडल-, बाह्य-निर्वाहः, अनुकूल-उच्च-निम्न-किरण-हेडलाइट्, विहङ्गम-सनरूफ्, अग्रपङ्क्तौ बहुस्तरीय-ध्वनिरोधक-काचः, पृष्ठपङ्क्तौ गोपनीयता-काचः च सन्ति , आवाजपरिचयनियन्त्रणं, 5g संजालसंयोजनं, तथा च मोबाईल एपीपी दूरनियन्त्रणं, चमड़ासुगतिचक्रं, hud हेड-अप प्रदर्शनं, 50w अग्रपङ्क्तिं वायरलेसचार्जिंगं, चमड़ासीटानि, अग्रे सीटं तापन/वायुप्रवाह/मालिश, yanfei lishi ऑडियो तथा अन्यकार्यं च विन्यासाः ।

सर्वेषु सर्वेषु विस्तारित-परिधि-विद्युत्-संरचनायाः कारणात् अस्य वाहनस्य दैनिक-शुद्ध-विद्युत्-चालनस्य व्ययः स्थापयितुं शक्यते very low.