समाचारं

जिक्रिप्टोन् ००१ अतीव महत् अस्ति वा ? १६०,००० युआन् एकं सुन्दरं मृत्तिकाजारं, फ्रेमरहितं कारद्वारं, लिडार्, रेफ्रिजरेटरं च क्रीत्वा ३.९ सेकेण्ड् मध्ये १०० मीटर् चिह्नं भङ्गयति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आन्तरिकनवीनशक्तिवाहनानां निरन्तरविकासेन पूर्वं अलोकप्रियाः इति मन्यमानाः बहवः मॉडलाः अधुना लोकप्रियाः भवितुम् आरब्धाः सन्ति, यथा मृगयावाहनानि, मृत्तिकावाहनानि च इन्धनवाहनानां युगे न्यूनातिन्यूनं घरेलुविपण्ये तेषां विचारः करणीयः अतीव लोकप्रियः। परन्तु घरेलुबाजारे जी क्रिप्टन 001, 250,000 युआनतः अधिकस्य प्रारम्भिकमूल्येन शिकारकारस्य उत्पादस्य रूपेण, पूर्वमेव 10,000 युआनतः अधिकस्य मासिकविक्रयणं प्राप्तवान् अस्ति the denza z9 gt अपि एतत् मार्गं अनुसृत्य अस्ति! परन्तु एतेषां मॉडलानां क्रयणस्य सीमा अद्यापि तुल्यकालिकरूपेण अधिका अस्ति यदि सस्ताः मृगया नूतनाः ऊर्जायानाः स्युः ।

नेझा एस शिकारसंस्करणम् एतादृशं मॉडलम् अस्ति अस्य कारस्य विस्तारितं श्रेणी संस्करणं शुद्धविद्युत्संस्करणं च 4780 मीटर् दीर्घतायाः मध्यमस्य बृहत्स्य च हैचबैक् शिकारस्य मॉडलस्य रूपेण, यत् जिक्रिप्टन 001, the market इत्यस्मात् किञ्चित् दीर्घम् अस्ति अस्य कारस्य मूल्यं १५९,९००-२०९,९०० युआन् अस्ति, समग्रमूल्यं च अद्यापि अतीव संयमितं रूढिवादी च अस्ति ।

नेझा एस शिकारसंस्करणस्य बाह्यविन्यासः अद्यापि अतीव डिजाइन-सचेतरूपेण दृश्यते एतत् कारं अधिकविस्तृतं डिजाइनशैलीं स्वीकुर्वति यतः समग्रमुद्रा अतीव न्यूना अस्ति तथा च समग्ररूपेण डिजाइनः अपि तुल्यकालिकरूपेण गोलः अस्ति वाहनस्य द्वारस्य, यत् अतीव विलासपूर्णं दृश्यते। अस्य कारस्य अग्रमुखे विभक्त-हेडलाइट्-प्रयोगः भवति, तथा च दिवा-चलित-प्रकाशाः सुडौल-रूपेण भवन्ति । लब्धसम्पर्क।

नेझा एस मृगयासंस्करणस्य आन्तरिकभागः मूलतः नेझा एस इत्यस्य सेडान् संस्करणात् बहु भिन्नः नास्ति । अयं कारः प्रतिष्ठितस्य ऊर्ध्वाधरस्य केन्द्रीयनियन्त्रणपर्दे अपि उपयोगं करोति, तथा च केन्द्रीयनियन्त्रणपटलेन सह एकीकृतेन रात्रौ दृश्ययन्त्रेण hud हेड-अप-प्रदर्शनेन च सुसज्जितः अस्ति अपि च, अस्य कारस्य सुगतिचक्रस्य आकारः अतीव अभिनवः अस्ति, यत्र... वामदक्षिणयोः द्वौ रोलरौ स्थितौ "प्रायद्वीपे" ३ वादने ९ वादने च।

आन्तरिकसामग्रीणां दृष्ट्या नेझा एस मृगयासूटस्य बहु मृदुसामग्रीणां चर्मस्य च उपयोगः भवति, अपि च साबरस्य उपयोगः भवति, येन अस्य कारस्य आन्तरिकभागः विलासितायाः उच्चस्तरः भवति, अस्मिन् कारः अपि the way of opening the door by pressing a बटनं, वाहनस्य अन्तःभागस्य प्रौद्योगिकी उच्चस्तरीयः भावः अद्यापि अतीव उत्तमः अस्ति।

नेझा एस शिकारपरिधिविस्तारितं संस्करणं 1.5l स्व-प्राइमिंग-परिधि-विस्तारकेन 272-अश्वशक्तियुक्तेन पृष्ठीय-मोटरेण च सुसज्जितम् अस्ति, तथा च 43-डिग्री-शक्ति-बैटरी-सहितं cltc शुद्धविद्युत्-परिधिः 300 किलोमीटर्, त्वरणसमयः च अस्ति १०० किलोमीटर् तः १०० किलोमीटर् यावत् ६.९५ सेकेण्ड् यावत् विद्युत् समाप्तसमये सीएलटीसी इत्यस्य ईंधनस्य उपभोगः ५.२एल भवति, तस्य व्यापकः व्याप्तिः १,२०० किलोमीटर् भवति ।

नेझा एस मृगयासंस्करणस्य चत्वारि शुद्धविद्युत्माडलाः सन्ति, येषु त्रीणि पृष्ठचक्रचालकमाडलाः सन्ति, येषु २७२ अश्वशक्तियुक्ताः पृष्ठचालकमोटराः ६४.८४ डिग्रीशक्तिबैटरी च सन्ति सीएलटीसी शुद्धविद्युत्परिधिः ५१० किलोमीटर् अस्ति, तथा च 100 किलोमीटर् तः 100 किलोमीटर् पर्यन्तं त्वरणसमयः 6.95 सेकण्ड् अस्ति १०० किलोमीटर् यावत् ३.९ सेकेण्ड् भवति ।

नेझा एस शिकारसंस्करणं अग्रे द्विगुणं इच्छाशक्तिं पृष्ठभागे पञ्च-लिङ्क् स्वतन्त्रनिलम्बनेन च सुसज्जितम् अस्ति यतः एतत् कारं अधुना एव प्रक्षेपणं कृतम् अस्ति, अतः वयं प्रारम्भिकपरीक्षणचालनेषु भागं न गृहीतवन्तः dynamic performance of this car , lack of subjective perception इति परीक्षणं प्राप्तस्य अनन्तरं वयं अस्य कारस्य चालनस्य अनुभवं विस्तरेण प्रतिवेदयिष्यामः।

विन्यासस्य दृष्ट्या, न्यूनतमं मॉडलं विहाय, नेझा एस सफारी l2 स्तरस्य वाहनचालनसहायताप्रणाल्याः सुसज्जितः अस्ति शीर्षमाडलं हेसाई 128-रेखा-लिडार् तथा nvidia orin-x स्मार्ट-ड्राइविंग् चिप् इत्यनेन सुसज्जितम् अस्ति, यत्र शहरी noa तथा उच्च-गतिः अस्ति noa functions, अन्ये मॉडल् horizon journey 3 चिप् इत्यनेन सुसज्जिताः सन्ति, यस्मिन् स्वचालितपार्किंग्, रिमोट् कण्ट्रोल् पार्किङ्ग, ट्रैकिंग रिवर्सिंग्, स्वचालितलेन परिवर्तनसहायता इत्यादीनि कार्याणि सन्ति अस्मिन् मूल्यस्तरस्य विन्यासस्तरः अद्यापि मान्यतायाः योग्यः अस्ति .

अन्येषां विन्यासानां दृष्ट्या नेझा एस शिकारसंस्करणं विद्युत् ट्रंकं, ब्लूटूथ-कुंजी, अनुकूली उच्च-निम्न-बीम-हेडलाइट्, कार-फ्रिज, विहङ्गम-सनरूफ, सम्पूर्णे कार-मध्ये बहुस्तरीय-ध्वनिरोधक-काचः, पृष्ठीय-गोपनीयता-काचः, 8155p चिप्, 5g नेटवर्क कनेक्शन, मोबाईल फोन एपीपी रिमोट कंट्रोल, कार केटीवी, चमड़ा स्टीयरिंग व्हील, 49-इञ्च एआर-एचयूडी, अग्रसीटस्य विद्युत् समायोजनं, अग्रसीटस्य तापनम्/वायुप्रवाह/मालिश, द्वितीयपङ्क्तिसीटतापनं तथा अन्यविन्यासाः, समग्रविन्यासस्तरः , अस्मिन् मूल्ये , अद्यापि अतीव स्पर्धा।

अतः वस्तुतः नेझा एस मृगयावाहनं आरएमबी १५०,०००-२००,००० श्रेण्यां अतीव प्रतिस्पर्धात्मकं ५ मीटर् मृगयावाहनस्य उत्पादः अस्ति अस्य डिजाइनः, विन्यासः, शक्तिपरिधिः अन्ये च प्रदर्शनाः अपि अतीव प्रतिस्पर्धात्मकाः सन्ति अतः यदि भवान् बृहत् आकारस्य मृगयावाहनस्य उत्पादं क्रेतुं इच्छति, परन्तु ji krypton 001 इत्यादिकं मॉडल् अतीव महत् अस्ति, तर्हि एतत् कारम् अद्यापि अवलोकयितुं योग्यम् अस्ति।