समाचारं

नूतनं Lantu Dreamer इत्यस्य पूर्वविक्रयणं अगस्तमासस्य २८ दिनाङ्के आरभ्यते

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव Chezhi.com इत्यनेन आधिकारिकं Lantu Automobile इत्यस्मात् ज्ञातं यत् नूतनं Lantu Dreamer इत्यस्य पूर्वविक्रयणं अगस्तमासस्य 28 दिनाङ्के आरभ्यते।नवीनकारः रूपस्य, आन्तरिकस्य, विन्यासस्य च उन्नयनं प्रति केन्द्रितः भविष्यति, अपि च Huawei Hongmeng Cockpit तथा ​​Huawei Qiankun इत्येतयोः परिचयं करिष्यति ADS 3.0 बुद्धिमान् चालनप्रणाली।

रूपस्य दृष्ट्या, नवीनं Lantu Dreamer नवीनतमं Kunpeng Spreading Wings परिवारस्य डिजाइनभाषां स्वीकुर्वति अग्रे मुखं अधिकं श्रेष्ठं कर्तुं क्रोम-सज्जानां बृहत् संख्यां योजितम् अस्ति यानं अधिकं भव्यं दृश्यते।

पार्श्वे मानकः एमपीवी आकारः अस्ति, शरीरस्य रेखाः च स्निग्धाः स्निग्धाः च सन्ति, येन कारमध्ये उत्तमं शिरःस्थानं आनेतुं शक्यते तथा च मात्रायाः प्रबलः भावः सृज्यते शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५३१५मि.मी.*१९८०मि.मी.*१८२०मि.मी., तथा च चक्रस्य आधारः ३२००मि.मी. कारस्य पृष्ठभागः मूलतः वर्तमानस्य मॉडलस्य डिजाइनस्य अनुसरणं करोति, तथा च पुच्छप्रकाशानां अन्तःभागः अपि "L" आकारे अस्ति, यत् प्रकाशितस्य समये अतीव ज्ञातुं शक्यते

आन्तरिकस्य दृष्ट्या नूतनं लान्टु ड्रीमरं बृहत्तरं केन्द्रीयनियन्त्रणपर्दे यात्रिकमनोरञ्जनपर्दे च उपयुज्यते, यत् अतीव उत्तमं प्रौद्योगिकीवातावरणं निर्माति यदा होङ्गमेङ्ग-काकपिट्-सहितं युग्मितं भवति तदा उत्तमं मनोरञ्जन-अनुभवं आनेतुं शक्नोति तदतिरिक्तं नूतनकारस्य पृष्ठभागे तन्तुयुक्ताः मनोरञ्जनपट्टिकाः, कारस्य रेफ्रिजरेटरः, विमानसीटाः इत्यादयः विन्यासाः अपि सन्ति ।

शक्तिस्य दृष्ट्या नूतनं कारं प्लग-इन्-संकर-विकल्पेषु तथा शुद्ध-विद्युत्-शक्ति-विकल्पेषु उपलभ्यते वर्तमान-माडलस्य सन्दर्भेण, प्लग-इन्-संकर-संस्करणस्य अधिकतमं इञ्जिन-शक्तिः १५०Ps अस्ति शुद्धविद्युत्संस्करणं अधिकतमं 435Ps अश्वशक्तियुक्तं द्वय-मोटरचतुश्चक्रचालकस्य उपयोगं करोति ।