समाचारं

पिण्डुओदुओ इत्यस्य गुरुस्थाने कः अस्ति ?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पिण्डुओडुओ इत्यनेन उक्तं यत् सः अल्पकालीनलाभानां त्यागं कर्तुं दीर्घकालीननिवेशं च कर्तुं सज्जः अस्ति। ई-वाणिज्य-विपण्यं अधिकं क्रूरं युद्धं प्रवर्तयितुं शक्नोति। अग्रे पिण्डुओडुओ इत्यस्मात् कोऽपि धनं प्राप्तुं शक्नोति ?

लेखकःझोउ झोउवेई

सम्पादयतु |

स्टॉकमूल्यं प्रायः ३०% न्यूनीकृतम्, विपण्यमूल्यं च क्षणमात्रेण ५० अरब अमेरिकीडॉलराधिकं वर्धितम् । एषः एव रक्ताभः तूफानः पिण्डुओडुओ इत्यनेन गतरात्रौ अमेरिकी-शेयर-बजारे अनुभवितः।

पिण्डुओडुओ इत्यस्य शेयरमूल्यं यत् मूलकारकं क्षीणं कृतवान् तत् अपेक्षितापेक्षया न्यूनं राजस्ववृद्धिः आसीत् । २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे पिण्डुओडुओ इत्यस्य राजस्वं ९७.०६ अरब युआन् (RMB) आसीत्, यत् वर्षे वर्षे ८५.७% वृद्धिः अभवत् । परन्तु बाजारस्य अपेक्षानुसारं अस्मिन् त्रैमासिके पिण्डुओडुओ इत्यस्य राजस्वं १०० अरब युआन् यावत् भवितुम् अर्हति, यत् वर्षे वर्षे ९१% वृद्धिः अस्ति ।

वस्तुतः पिण्डुओडुओ इत्यस्य ८५.७% राजस्ववृद्धिः तस्य घरेलु-ई-वाणिज्यसमवयस्कानाम् अपेक्षया दूरम् अग्रे अस्ति । परन्तु प्रबन्धनस्य वक्तव्यैः निवेशकानां विश्वासः अधिकं प्रभावितः अभवत् ।

Q2 वित्तीयप्रतिवेदनस्य अनन्तरं सम्मेलन-कौले पिण्डुओडुओ-प्रबन्धनेन अनेके स्पष्ट-दृष्टिकोणाः प्रकाशिताः । एतेषु अन्तर्भवति: भविष्ये राजस्ववृद्धौ निरन्तरं मन्दता अपरिहार्यम् अस्ति; वर्षाः।

वस्तुतः पिण्डुओडुओ इत्यस्य प्रबन्धनेन एकवारादधिकं विपण्यप्रत्याशाः स्पष्टतया न्यूनीकृताः सन्ति । उदाहरणार्थं, 2021 तमे वर्षे Q3 राजस्वं उपयोक्तृसंवर्धनं च अपेक्षितापेक्षया न्यूनं भवति स्म, तथा च 2022 तमे वर्षे Q1 राजस्वं लाभं च अपेक्षितापेक्षया अधिकं आसीत्, तदानीन्तनः CEO Chen Lei इत्यनेन एकस्मिन् सम्मेलन-कौले स्पष्टतया स्मरणं कृतम्: With Pinduoduo’s size, In the long term , मन्दतरवृद्धिः अनिवार्यः अस्ति।

पूर्वं दीर्घकालं यावत् पिण्डुओडुओ “ओजस्य” पर्यायः अस्ति, पूंजीविपण्यं उच्चवृद्धिं स्थापयितुं अनुमतिं दातुं अभ्यस्तः अस्ति, यद्यपि कोऽपि उच्चदरेण सदा वर्धयितुं न शक्नोति

परन्तु अस्मिन् समये भेदः अस्ति यत् उद्योगस्पर्धायाः सम्मुखे पिण्डुओडुओ इत्यस्य प्रबन्धनं स्वस्य पूर्ववर्ती “बौद्धशैल्या” परिवर्तनं जातम् अस्ति तथा च सम्मेलन-कौले स्पष्टतया उक्तं यत् सः अस्य सामना कर्तुं अल्पकालीन-लाभस्य दीर्घकालीन-निवेशस्य च त्यागं कर्तुं सज्जः अस्ति | वर्धमानेन Intensified industry competition इत्यनेन सह।

पिण्डुओडुओ इत्यादीनां ई-वाणिज्य-मञ्चानां योजनानां आधारेण ई-वाणिज्य-विपण्यं अधिकं क्रूरं युद्धं प्रारभ्यते, उद्योगे प्रतिस्पर्धायाः अन्तः न भविष्यति

अगस्तमासस्य २६ दिनाङ्के पिण्डुओडुओ अमेरिकी-समूहस्य २८.५१% न्यूनतायाः सह समाप्तवान्, तस्य विपण्यमूल्यं च प्रायः एकेन नेटईज्-इत्येतत् न्यूनीकृतम् ।

गोल्डमैन् सैच्स् इत्यस्य नवीनतमप्रतिवेदने मन्यते यत् १० गुणात् न्यूनः अर्जनस्य अनुपातः टेमुनगरे घरेलुप्रतिस्पर्धायाः तीव्रताम् भूराजनीतिकचिन्तानां च प्रतिबिम्बं करोति। गोल्डमैन् सैच्स् इत्यस्य अद्यापि पिण्डुओडुओ इत्यत्र क्रयणरेटिंग् अस्ति, यस्य १२ मासस्य लक्ष्यमूल्यं १८४ डॉलर अस्ति ।

परन्तु स्टॉकमूल्यं न्यूनीकृत्य निवेशकाः विशेषतः येषां पिण्डुओडुओ-नगरे महतीः स्थानानि सन्ति, ते वास्तवमेव दुःखिताः अभवन् ।

Q2 वित्तीय प्रतिवेदनस्य विच्छेदनं

पिण्डुओडुओ इत्यस्य Q2 वित्तीयप्रतिवेदनस्य मार्केट् इत्यस्य बृहत्तमा आलोचना अस्ति यत् विकासस्य दरः मन्दः अभवत्, अपेक्षितापेक्षया न्यूनः च अस्ति। अस्मिन् त्रैमासिके पिण्डुओडुओ इत्यनेन ९७.०६ अरब युआन् राजस्वं प्राप्तम्, यत् ई-वाणिज्य-विपण्यं, समवयस्कानाम् च वर्षे वर्षे ८५.७% वृद्धिः अभवत्; परन्तु विगतत्रयत्रिमासे वृद्धिदरात् मन्दतरं, विपण्यप्रत्याशायाः अपेक्षया न्यूनं च आसीत् ।

पिण्डुओडुओ इत्यस्य वर्तमानराजस्वं मुख्यतया ऑनलाइनविज्ञापनस्य लेनदेनस्य च राजस्वस्य भवति पूर्वः मुख्यतया तस्य घरेलुई-वाणिज्यविज्ञापनात् आगच्छति, उत्तरे च घरेलुई-वाणिज्यव्यापारात् विदेशेषु च टेमुतः आयोगस्य आयः अन्तर्भवति Q2 ऑनलाइन विज्ञापनस्य राजस्वं 49.1 अरब युआन् आसीत्, यत् वर्षे वर्षे 29% वृद्धिः अभवत् । द्वितीयत्रिमासे लेनदेनराजस्वं ४७.९ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे २३४% वृद्धिः अभवत् ।

द्वितीयत्रिमासे पिण्डुओडुओ इत्यस्य ऑनलाइनविज्ञापनलेनदेनराजस्वस्य मन्दता घरेलुविदेशीयउपभोगवातावरणात् अविभाज्यम् अस्ति।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य अनुसारं जनवरीतः जूनपर्यन्तं उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः २३,५९६.९ अरब युआन् अभवत्, यत् वर्षे वर्षे ३.७% वृद्धिः अभवत् तेषु जूनमासे वर्षे वर्षे वृद्धिः केवलं २.०% एव आसीत् ।

अस्मिन् एव काले राष्ट्रिय-अनलाईन-खुदरा-विक्रयः ७.०९९१ अरब-युआन्-पर्यन्तं प्राप्तवान्, यत् वर्षे वर्षे ९.८% वृद्धिः अभवत् । तेषु भौतिकवस्तूनाम् ऑनलाइन खुदराविक्रयः ५,९५९.६ अरब युआन् आसीत्, यत् ८.८% वृद्धिः अभवत्, यत् भौतिकवस्तूनाम्, खाद्यानां, वस्त्राणां, गृहसामग्रीणां च ऑनलाइन खुदराविक्रयस्य २५.३% भागः अभवत् क्रमशः १७.८% तथा ७.०% वृद्धिः अभवत् ।

विश्वं पश्यन् मन्दं सेवनं सामान्या स्थितिः अस्ति । विगतकेषु त्रैमासिकेषु तेमुः पिण्डुओडुओ इत्यस्य तीव्रवृद्धेः प्रवर्धनं कृतवान्, परन्तु अमेरिकादेशात् बहिः नूतनेषु विपण्येषु विशेषतः दक्षिणपूर्व एशियायां टेमुः अधिकान् प्रतियोगिनां सम्मुखीभवति अलीएक्स्प्रेस्, लाजाडा, शोपी, टिकटोक्, अमेजन इत्यादयः सर्वे सम्मिलिताः सन्ति, ते सर्वे दक्षिणपूर्व एशियायां स्थानं ग्रहीतुं आशां कुर्वन्ति।

तदतिरिक्तं टेमु इत्यादीनां सीमापार-ई-वाणिज्य-कम्पनयः नूतनानां आव्हानानां सामनां कुर्वन्ति - अमेरिका-देशः यूरोपीय-सङ्घः च सीमापार-लघु-पैकेज-प्रत्यक्ष-मेल-कृते स्वस्य कर-मुक्त-नीतयः रद्दं कर्तुं शक्नुवन्ति

तस्य प्रतिक्रियारूपेण टेमु इत्यनेन पूर्णताव्ययस्य न्यूनीकरणाय, नियामक-आवश्यकतानां प्रतिक्रियायै, अनुपालन-प्रबन्धनस्य सुदृढीकरणाय च अर्ध-अभिरक्षण-प्रतिरूपं प्रारब्धम् । परन्तु अर्ध-प्रबन्धित-प्रतिरूपस्य अन्तर्गतं जीएमवी-मध्ये मञ्चेन मान्यताप्राप्तस्य राजस्वस्य अनुपातः पूर्णतया प्रबन्धित-प्रतिरूपस्य अपेक्षया न्यूनः भवति, यत् तेमु-वृद्धेः दरं किञ्चित्पर्यन्तं प्रभावितं करिष्यति

परन्तु पिण्डुओडुओ इत्यस्य लाभप्रदतायां अधिकं सुधारः अभवत् । द्वितीयत्रिमासे कम्पनी ३२.६ अरब युआन् परिचालनलाभं प्राप्तवती, यत् वर्षे वर्षे १५६% वृद्धिः अभवत्, यत् बाजारस्य अपेक्षायाः अपेक्षया ३.५ अरब युआन् अधिकम् आसीत् Q2 परिचालनलाभमार्जिनं नूतनं उच्चं स्तरं प्राप्तवान्, 33.6% यावत्, गतवर्षस्य समानकालस्य 24.3%, पूर्वत्रिमासे 29.9% च अधिकम्।

ज्ञातव्यं यत् पिण्डुओडुओ इत्यस्य दलस्य कार्यक्षमता अद्यापि प्रबलम् अस्ति । अस्मिन् वर्षे द्वितीयत्रिमासे पिण्डुओडुओ इत्यस्य राजस्वं ९७.०६ अरब युआन् आसीत्, यत् पूर्वत्रिमासे १०.२६ अरब युआन् इत्येव वृद्धिः अभवत्, परन्तु अनुसंधानविकासव्ययः पूर्वत्रिमासे न वर्धितः, प्रशासनिकव्ययः केवलं २ कोटि युआन् यावत् वर्धितः पूर्वत्रिमासे १.८४ अरब युआन् यावत् ।

सरलतया वक्तुं शक्यते यत् एकस्मिन् त्रैमासिके समानेन मानवनिवेशेन १० अर्बाधिकं राजस्वं प्राप्तम् ।

ई-वाणिज्यस्य परिवर्तनं दूरं समाप्तम् अस्ति

वैश्विकः उपभोगः मन्दः अस्ति, तस्मात् एकः एव कोऽपि पलायितुं न शक्नोति । विमोचितवित्तीयप्रतिवेदनानां आधारेण ई-वाणिज्यमञ्चाः प्रायः वर्धयितुं असमर्थाः सन्ति, तथा च Q2 वृद्धिः सर्वा मन्दतां प्राप्तवती अस्ति ।

द्वितीयत्रिमासे ताओतियनसमूहस्य, बृहत्तमस्य घरेलु-ई-वाणिज्य-मञ्चस्य राजस्वं वर्षे वर्षे १% न्यूनीकृतम्, अलीबाबा-संस्थायाः अन्तर्राष्ट्रीयव्यापारवृद्धिः अपि ३२% यावत् अभवत् % वर्षे वर्षे विप्शॉप् इत्यस्य न्यूनता अभवत्;

विगतवर्षे न्यूनमूल्यानि घरेलु-ई-वाणिज्य-उद्योगस्य उन्मत्त-आवृत्तेः मुख्यशब्दाः अभवन्, मूल्ययुद्धानि च सर्वत्र सन्ति । परन्तु अद्यतनमूल्ययुद्धं शिथिलतायाः लक्षणं दर्शयति इव दृश्यते।

लेट्पोस्ट् इत्यस्य अनुसारं डौयिन् ई-वाणिज्यम् अपि अद्यतने एव स्वस्य व्यावसायिकलक्ष्याणां प्राथमिकता समायोजितवान्, "मूल्यशक्तिं" प्रथमं न स्थापयति, तस्य स्थाने पुनः जीएमवी-वृद्धिं अनुसृत्य अलीबाबा-संस्थायाः मूल-प्रबन्धनेन अपि अद्यतन-समागमेषु न्यूनमूल्यानां अनन्त-अनुसरणस्य स्थाने "व्यापार-जागरूकता" अस्ति इति बोधितम् ।

२०२४ तमे वर्षे ताओतियनसमूहस्य यस्य सूचकस्य विषये सर्वाधिकं चिन्ता वर्तते सः जीएमवी (व्यवहारस्य मात्रा) अस्ति, यत्र ताओटियनस्य विपण्यभागस्य वृद्धिः, प्रतियोगिनां तुलने वृद्धिदरः च अस्ति अद्यतनवित्तीयप्रतिवेदनसम्मेलनकौले अलीबाबासमूहस्य मुख्यकार्यकारी तथा ताओटियनसमूहस्य अध्यक्षः वु योङ्गमिङ्ग् इत्यनेन उक्तं यत् ताओबाओ-ट्माल्-योः प्राथमिकता उपयोक्तृणां क्रयण-अनुभवं सुधारयितुम् अस्ति, येन उपयोक्तृणां क्रयण-आवृत्तिः जीएमवी-वृद्धिः च चाल्यते

JD.com इत्यस्य प्रबन्धनेन अद्यैव सम्मेलन-कौले उक्तं यत् सः अस्मिन् वर्षे स्वस्य न्यून-मूल्यक-रणनीत्याः दृढतया प्रचारं करिष्यति यत् उपयोक्तृभ्यः उत्पादानाम्, मूल्यानां, सेवानां च दृष्ट्या उत्तमं अनुभवं प्रदास्यति, चालनं निरन्तरं कृतम् जीएमवी इत्यस्मिन् वृद्धिः, तथा च विपण्यभागस्य विस्तारः .

सामान्यतया जीएमवी-वृद्धिः, मार्केट्-शेयर-ग्रहणं च प्रमुख-ई-वाणिज्य-मञ्चानां वर्तमान-मुख्य-लक्ष्याणि सन्ति, तदर्थं ते उपभोक्तृ-पक्षे, व्यापारि-पक्षे च निवेशं च वर्धयिष्यन्ति

पिण्डुओडुओ समूहस्य अध्यक्षः सह-सीईओ च चेन् लेइ इत्यनेन सम्मेलन-कॉल-मध्ये उल्लेखः कृतः यत् अस्मिन् वर्षे आरभ्य ई-वाणिज्य-उद्योगे प्रतिस्पर्धा तीव्रताम् अवाप्तवती, तथा च कम्पनी नूतन-गुणवत्ता-व्यापारिणां समर्थनार्थं दशक-अर्ब-संसाधनानाम् निवेशं करिष्यति, तथा च न्यूनीकरणं करिष्यति | अग्रिमे वर्षे उच्चगुणवत्तायुक्तव्यापारिणां कृते 10 अरब युआनशुल्कं नियन्त्रयितुं आपूर्तिशृङ्खलायाः गुणवत्तायां दक्षतायां च सुधारं निरन्तरं कर्तुं पारिस्थितिकीशासनस्य सुधारं च कृत्वा अधिकाधिकं तीव्रताम् अवाप्नुवन्ति।

चेन् लेइ इत्यनेन उक्तं यत् पिण्डुओडुओ इत्यस्य प्रबन्धनं सम्झौतां प्राप्तवान् अस्ति तथा च अल्पकालीनलाभस्य त्यागं कर्तुं दीर्घकालीननिवेशं कर्तुं च सज्जः अस्ति। पिण्डुओडुओ इत्यस्य कृते एतादृशाः व्यञ्जनाः सामान्याः न सन्ति ।

ई-वाणिज्य-उद्योगे क्रूरः स्पर्धा निरन्तरं भविष्यति इति पूर्वानुमानं भवति, पोकर-मेजस्य समीपे कोऽपि सहजतया स्थातुं न शक्नोति ।

पिण्डुओदुओ इत्यस्य गुरुस्थाने कः अस्ति ?

पिण्डुओडुओ इत्यस्य शेयरमूल्ये रात्रौ एव प्रायः ३०% न्यूनता अभवत् तस्य प्रत्यक्षपरिणामाः सन्ति : अलीबाबा इत्यनेन पिण्डुओडुओ इत्यस्य अपेक्षया ५० अरब अमेरिकी डॉलरात् अधिकं अग्रे अस्ति, तस्य स्थाने चीनस्य सर्वाधिकधनवान् पुरुषः हस्तं परिवर्तयति हुआङ्ग झेङ्गः पुनः चीनदेशस्य धनीतमः पुरुषः अभवत् ।

अस्मिन् वर्षे अगस्तमासस्य ९ दिनाङ्के ब्लूमबर्ग् अरबपतिसूचकाङ्केन ज्ञातं यत् पिण्डुओडुओ संस्थापकः हुआङ्ग झेङ्ग् इत्यस्य मूल्यं ४८.६ अब्ज अमेरिकीडॉलर् अस्ति, यः २०२१ तमस्य वर्षस्य एप्रिलमासात् आरभ्य शीर्षस्थानं प्राप्तवान् नोङ्गफू वसन्तस्य संस्थापकस्य झोङ्ग सुइसुई इत्यस्य स्थाने चीनदेशस्य सर्वाधिकधनवान् पुरुषः अभवत् .

हुआङ्ग झेङ्गस्य निम्न-कुंजी-शैल्या सह एषा वार्ता न भवितुमर्हति यत् सः श्रोतुं रोचते। अस्मिन् समये हुआङ्ग झेङ्गः स्टॉकमूल्यानां तीव्रक्षयस्य कारणेन सर्वाधिकधनवान् इति स्थानं त्यक्तवान् । केचन जनाः स्वहानिम् कटयित्वा विपण्यं त्यक्तवन्तः, ये तु न गतवन्तः, तेषां पुस्तकसम्पत्त्याः रात्रौ एव प्रायः ३०% संकोचनं दृष्टम् ।

पिण्डुओडुओ-नगरे पदं धारयन्तः निवेशकानां मध्ये बहवः प्रसिद्धाः संस्थाः सन्ति ।

तिमिङ्गलबुद्ध्या प्रकटितैः निवेशसंस्थाभिः एसईसी-समित्याः समक्षं प्रदत्तानां १३एफ-दस्तावेजानां उपयोगः सन्दर्भरूपेण कर्तुं शक्यते । एतेषां 13F-दाखिलानां अधिकांशः रिपोर्टिंग्-तिथिः अगस्त-मासस्य मध्यभागे अथवा ततः पूर्वं अपि भवति । प्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे जूनमासस्य ३० दिनाङ्कपर्यन्तं पिण्डुओडुओ आईडीजी चाइना, कैपिटल टुडे, एचएसजी होल्डिङ्ग् एलटीडी (सेकोइया चाइना), आइवी एसेट्, हिल्हाउस्, गाओयी एसेट्, जिंग्लिन् इत्यादीनां बहूनां सुप्रसिद्धानां संस्थानां प्रथमक्रमाङ्कने अस्ति सम्पत्ति।

13F दस्तावेजाः दर्शयन्ति यत् IDG China तथा Capital Today इत्येतयोः कृते Q2 इत्यस्य अन्ते यावत् क्रमशः 3,237,044 भागाः तथा 1,453,900 Pinduoduo इत्यस्य भागाः आसन्

एचएसजी होल्डिङ्ग् लिमिटेड् इत्यस्य खाते पिण्डुओडुओ इत्यस्य ७८.६४% भागः अस्ति, परन्तु जूनमासे पिण्डुओडुओ इत्यस्य शेयर् मूल्यस्य आधारेण होल्डिङ्ग् इत्यस्य अस्य भागस्य मूल्यं २.१ अरब अमेरिकी डॉलरात् अधिकं भवति

तदतिरिक्तं आइवी, हिल्हाउस्, गाओयी, जिंग्लिन् एसेट् इत्येतयोः पिण्डुओडुओ-स्थानानि अपि क्रमशः ४७.८८%, २९.१६%, २७.६४%, १८.२४% च अभवन् ।

अस्मिन् वर्षे द्वितीयत्रिमासे आईडीजी चाइना, हिल्हाउस् इत्यादीनां कतिपयानां संस्थानां व्यतिरिक्तं, येषु पिण्डुओडुओ-नगरे स्वस्य धारणा न्यूनीकृता, पिण्डुओडुओ-नगरे बहूनां संस्थानां धारणानां वृद्धिः अभवत् तेषु जिंग्लिन् एसेट् इत्यनेन १,५७२,२८१ भागाः, गाओ यी इत्यनेन ४४७,१५४ भागाः च वर्धिताः ।

२६ अगस्तदिनाङ्के अमेरिकी-समूहस्य समापनपर्यन्तं पिण्डुओडुओ-समूहस्य मूल्यं १०० अमेरिकी-डॉलर्-रूप्यकेण बन्दं जातम्, यत् एचएसजी होल्डिङ्ग्-एलटीडी, गाओयी इत्यादीनां संस्थानां औसत-स्थान-मूल्यात् पूर्वमेव न्यूनम् अस्ति .; तथा च Jinglin Asset ( औसतमूल्यं US$88.71) तथा Capital Today (सरासरी मूल्यं US$82.89) इत्यस्मात् दूरम् अस्ति।

परन्तु प्रसिद्धानां संस्थानां कृते येषु बृहत्-तूफानानि दृष्टानि, तेषां निर्णयं प्रभावितं कर्तुं अल्पकालीन-शेयर-मूल्ये उतार-चढावः पर्याप्तः नास्ति ।

सदैव अल्पसंख्याकाः जनाः भविष्यन्ति ये गौणविपण्ये यथार्थतया धनं अर्जयन्ति। जू शीन् इत्यनेन चालितं कैपिटल टुडे इत्येतत् पिण्डुओडुओ इत्यत्र धनं प्राप्तवन्तः “कतिपयेषु जनासु” अन्यतमम् अस्ति ।

सार्वजनिकसूचनानुसारं कैपिटल टुडे इत्यनेन २०२३ तमस्य वर्षस्य तृतीयत्रिमासे पिण्डुओडुओ इत्यस्मिन् उच्चस्तरस्य स्थानं उद्घाटितम् - ८२.८९ अमेरिकीडॉलर् औसतमूल्येन २,४५३,९०० पिण्डुओडुओ-शेयराः क्रीतवन्तः, यस्मिन् २० कोटि अमेरिकी-डॉलर्-अधिकं राशिः सम्मिलितवती

गतवर्षस्य दिसम्बरमासस्य अन्ते यावत्, पदस्थापनस्य केवलं त्रयः मासाः अनन्तरं, कैपिटल टुडे इत्यस्य पिण्डुओडुओ इत्यस्मिन् निवेशात् १५६ मिलियन अमेरिकीडॉलर् अथवा प्रायः १.१ अरब आरएमबी इत्यस्य पुस्तकलाभः अभवत्

गतवर्षस्य तृतीयत्रिमासिकात् अस्मिन् वर्षे द्वितीयत्रिमासिकस्य अन्ते यावत् पिण्डुओडुओ-नगरे कैपिटल टुडे इत्यस्य भागधारकता १० लक्षं भागं न्यूनीकृता अस्ति । अद्यतनराजधानी पूर्वमेव केचन स्टॉक्स् सुरक्षितवती इति तात्पर्यम् । यद्यपि पिण्डुओडुओ इत्यस्य शेयरमूल्यं रात्रौ एव ३०% न्यूनीकृतम्, तथापि कैपिटलस्य अवशिष्टानां धारणानां अद्यत्वे अपि प्रायः २० कोटि युआन् इत्यस्य पुस्तकलाभः अस्ति ।

पिण्डुओडुओ इत्यस्य शेयरमूल्यं सम्प्रति गतवर्षस्य नवम्बरमासात् न्यूनतमस्थाने अस्ति, यस्य विपण्यमूल्यं १४० अरब अमेरिकीडॉलरात् न्यूनं भवति यत् मूल्य-उपार्जन-अनुपातस्य अनुरूपं प्रायः १० गुणा अस्ति परन्तु तस्मिन् एव काले यथा प्रबन्धनेन स्मरणं कृतं तथा पिण्डुओडुओ इत्यस्य भविष्यस्य राजस्वस्य लाभवृद्धिः च अधिकाधिकं अनिश्चिता भवति ।

धनं धनं च संकटे लभ्यते। अग्रे पिण्डुओडुओ इत्यस्मात् कोऽपि धनं प्राप्तुं शक्नोति ?