समाचारं

रूसीसेना युक्रेनदेशे द्वौ दिवसौ यावत् क्रमशः बृहत् आक्रमणानि कृतवती, रूसीमाध्यमाः: It’s just the beginning

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य "मास्को कोम्सोमोलेट्स्" इत्यनेन २७ दिनाङ्के ""ब्लैक् सोमवासरः" इति शीर्षकेण लेखः प्रकाशितः, यस्मिन् उक्तं यत् २६ दिनाङ्के विशेषसैन्यकार्यक्रमस्य अनन्तरं युक्रेनदेशे रूसस्य बृहत्तमस्य वायुप्रहारस्य अनन्तरं २७ दिनाङ्के प्रातःकाले रूसः continued to युक्रेनदेशे प्रमुखसुविधासु बृहत्प्रमाणेन आक्रमणं कृतम् । कुर्स्क्-नगरे आक्रमणे युक्रेन-देशस्य जोखिमपूर्णं कार्यं प्रति रूसस्य प्रतिक्रिया एषा आसीत् । समाचारानुसारं तदनन्तरं अधिकानि दमनकार्याणि भविष्यन्ति।

रूसस्य "इज्वेस्टिया" इति वृत्तपत्रेण २७ दिनाङ्के उक्तं यत् तस्मिन् दिने युक्रेनदेशस्य कीव्, ल्विव्, विनित्सा इत्यादिषु स्थानेषु विस्फोटाः अभवन्, प्रायः देशे पुनः वायुप्रहारस्य सायरनाः ध्वनितवन्तः इति रूसस्य रक्षामन्त्रालयेन घोषितं यत् "अद्य प्रातःकाले रूसीसशस्त्रसेनाभिः युक्रेनस्य प्रमुखविमानस्थानकमूलसंरचनानां उपरि समूहाक्रमणं कर्तुं 'डैगर' हाइपरसोनिक-क्षेपणानि, आक्रमण-ड्रोन् च सहितं दीर्घदूर-वायु-आधारित-उच्च-सटीक-शस्त्राणि उपयुज्यन्ते स्म । सर्वं designated targets were Destroyed." युक्रेनदेशेन अपि रूसी आक्रमणस्य पुष्टिः कृता ।

२७ दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोव् इत्यनेन उक्तं यत् तस्मिन् दिने रूसस्य राष्ट्रपतिः पुटिन् भारतीयप्रधानमन्त्री मोदी इत्यनेन सह दूरभाषेण वार्तालापं कृतवान्। मोदी पुटिन् इत्यस्य कीव-भ्रमणस्य विषये अवगतवान्, युक्रेन-देशस्य परितः राजनैतिक-कूटनीतिक-निपटने स्वस्य योगदानं दातुं स्वस्य रुचिं च बोधितवान् ।