समाचारं

NVIDIA कियत् लोकप्रियम् अस्ति ? वित्तीयप्रतिवेदने अपि "निरीक्षणसमूहः" इति बारः अस्ति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रम् १: किं भवता कदापि बारमध्ये वित्तीयप्रतिवेदनेषु ध्यानं दत्तम्?

Ifeng.com Technology News अगस्तमासस्य २८ दिनाङ्के बीजिंगसमये बारमध्ये फुटबॉलक्रीडां द्रष्टुं अतीव सामान्यं वस्तु अस्ति, परन्तु किं भवन्तः कदापि बारमध्ये एकत्र कम्पनीयाः वित्तीयप्रतिवेदनं द्रष्टुं श्रुतवन्तः?

अमेरिकादेशे स्थानीयसमये बुधवासरे एआइ चिप् दिग्गजः एनवीडिया २०२५ वित्तवर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशयिष्यति। निवेशकानां ध्यानं तादृशं ज्वरस्य स्तरं प्राप्तवान् यत् न्यूयॉर्कनगरस्य एकस्मिन् बार-स्थाने अनधिकृतं अर्जन-निरीक्षण-पार्टिः आयोजिता ।

एनवीडिया इत्यस्य वित्तीयप्रतिवेदनेन बहु ध्यानं आकृष्टम् यतः एतत् एआइ-उद्योगस्य कृते एकः मानदण्डः अस्ति । निवेशकाः आशां कुर्वन्ति यत् एआइ निवेशः चरमपर्यन्तं गन्तुं आरब्धवान् वा गतिं निरन्तरं धारयति वा इति ज्ञातुं सुरागं अन्वेष्टुं तस्य वित्तीयप्रतिवेदनानां उपयोगं करिष्यन्ति।

चित्रम् २: बालिकसमूहः एकस्मिन् बारमध्ये एनवीडिया इत्यस्य अर्जनसम्मेलनकॉलं श्रुतवान्

एषः विचारः आँकडाविश्लेषणपरामर्शदातृसंस्थायाः Upright Analytics इत्यस्य स्वामी, Tech Bros Show podcast इत्यस्य सह-आयोजकः च Lauren Balik इत्यस्मात् आगतः । मंगलवासरे सा एनवीडिया इत्यस्य अर्जनस्य आह्वानस्य, तदनन्तरं वित्तीयटिप्पण्याः च प्रसारणार्थं बारस्य भागं भाडेन ग्रहीतुं विचार्य X इत्यत्र अर्जननिरीक्षणपक्षस्य आतिथ्यं कर्तुं प्रस्तावम् अयच्छत्। सा आयोजनस्य प्रचारात्मकं फोटो अपि स्थापितवती यत् पार्टीयां बीयर, हुआङ्ग्, स्पीकर-उपरि वादितः अर्जनस्य आह्वानः च समाविष्टाः भविष्यन्ति इति । तथापि एतत् ज्ञातव्यं यत् Huang Renxun Nvidia इत्यस्य अर्जनसम्मेलने भागं गृह्णीयात्, अस्मिन् पार्टीयां निश्चितरूपेण न उपस्थितः भविष्यति।

वार्ता बहिः आगता एव बालिकस्य विचारेण नेटिजन्स् मध्ये उष्णविमर्शाः उत्पन्नाः । कश्चन टिप्पणीं कृतवान् यत् विचारः शीतलः अस्ति। अन्ये तु पार्टीयां उपस्थिताः भवितुम् कार्यालयसभाः रद्दं करिष्यन्ति इति अवदन्। अन्ये व्यावसायिकप्रश्नान् उत्थापितवन्तः यत् ते दीर्घकालं यावत् एनवीडिया-स्टॉकं विक्रेतव्याः वा इति।

चित्रम् ३ : कश्चन सभां रद्दं कृत्वा दलं सम्मिलितुं इच्छति

परन्तु केचन जनाः तत् घृणितम् इति आक्षेपं कृतवन्तः ।

चित्रम् ४ : कश्चन वितृष्णां प्रकटितवान्

कतिपयेभ्यः घण्टेभ्यः अनन्तरं बालिकः आधिकारिकतया घोषितवान् यत् बुधवासरे १५:३० वादने न्यूयॉर्कस्य फ्लैटिरन् भवने स्थिते स्टोरहाउस् बार इत्यत्र पार्टी भविष्यति। बालिकः अवदत् यत् १२ जनाः स्वस्य सहभागितायाः पुष्टिं कृतवन्तः।

प्रेससमयपर्यन्तं बालिकः किमपि टिप्पणीं न कृतवान् आसीत् । (लेखक/Xiao Yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया Phoenix News क्लायन्ट् डाउनलोड् कृत्वा Phoenix Technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया WeChat इत्यत्र "ifeng.com Technology" इति अन्वेषणं कुर्वन्तु ।