समाचारं

विद्युत् MINI ACEMAN इत्यस्य विन्यासः मूल्यं च पठित्वा अहं अनुभवामि यत् Beam काराः वास्तवमेव बहिः गन्तुं मार्गे सन्ति इति।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीम ऑटो बीएमडब्ल्यू तथा ग्रेट् वाल मोटर्स् इत्येतयोः संयुक्त उद्यमः अस्ति, द्वयोः कारकम्पनयोः सहकार्यसम्झौता २०१८ तमे वर्षे एव अभवत्, यस्य भागानुपातः ५०:५० आसीत् ।

स्थापितं Guangguang Automobile, मुख्यतया विद्युत् MINI उत्पादनं.

समयदृष्ट्या बीएमडब्ल्यू-ग्रेट्-वाल-योः सहकार्यस्य अभिप्रायं प्राप्तुं बहु विलम्बः नास्ति । यतः २०१८ तमे वर्षे घरेलु-नवीन-ऊर्जा-वाहन-विपण्यं अधुना एव आरब्धम् अस्ति । परन्तु विभिन्नकारणानां कारणात् अस्मिन् वर्षे उत्तरार्धे एव बीएमडब्ल्यू-ग्रेट्-वाल-योः संयुक्तरूपेण निर्मितं विद्युत्-MINI-इत्येतत् चीनदेशे आधिकारिकतया प्रक्षेपणं जातम्

अगस्तमासस्य २७ दिनाङ्के MINI इत्यस्य द्वितीयं शुद्धं विद्युत्वाहनं विद्युत् MINI ACEMAN इति आधिकारिकतया प्रक्षेपणं जातम्, तत् लघुशुद्धविद्युत् SUV इति रूपेण स्थितम् अस्ति । वस्तुतः एतत् कारं विद्युत् MINI COOPER इत्यस्य पञ्चद्वारसंस्करणम् इति अपि गणयितुं शक्यते । परन्तु शरीरस्य आकारस्य, चक्रस्य आधारस्य च दृष्ट्या विद्युत् MINI ACEMAN इत्यस्य अधिकाः लाभाः सन्ति । दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४०७६/१७५४/१५१५ मि.मी., चक्रस्य आधारः २६०६ मि.मी.

यद्यपि नूतनं कारं BMW तथा Great Wall इत्यनेन संयुक्तरूपेण निर्मितम् अस्ति तथापि अद्यापि BMW MINI इति चिह्नं धारयति तथा च पृथक् ब्राण्ड् न स्थापयति अस्मिन् केवलं कारस्य पृष्ठभागे "Beam Auto" इति अक्षराणि सन्ति

अतः कठोररूपेण वक्तुं शक्यते यत् वर्तमानकाले बीम ऑटो इत्यनेन विपण्यां विद्यमानौ शुद्धविद्युत् MINI मॉडलद्वयम् अद्यापि आयातितकारौ स्तः । यात्रीकारसङ्घेन प्रकाशितेषु विक्रयदत्तांशेषु विद्युत् MINI इत्यस्य विक्रयप्रदर्शनं नास्ति ।

परन्तु आधिकारिकमूल्येन शक्तिविन्यासात् च न्याय्यं चेत् चीनदेशे अस्य कारस्य विक्रयः प्रायः न भविष्यति इति महती सम्भावना अस्ति ।

प्रथमं मूल्यं पश्यामः विद्युत् MINI ACEMAN इत्यनेन प्रक्षेपितानां चतुर्णां मॉडलानां मूल्यपरिधिः २०९,९०० युआन् तः २७९,९०० युआन् पर्यन्तं भवति । भवन्तः अवश्यं ज्ञातव्यं यत् एषा केवलं लघु शुद्धा विद्युत् SUV अस्ति, यस्य आरम्भमूल्यं 200,000 अधिकं भवति।

कुञ्जी अस्ति यत् अद्यापि अस्मिन् BMW MINI चिह्नं भवति ।

विन्यासस्य विषये सर्वे मॉडल् ९.४-इञ्च् केन्द्रीयनियन्त्रणपर्दे मानकरूपेण आगच्छन्ति, २०९,९०० युआन् इत्यस्य आधिकारिकमार्गदर्शकमूल्येन सह प्रवेशस्तरीयं मॉडलं बुनाईभिः आसनैः सुसज्जितम् अस्ति तेषु निम्न-अन्त-उप-निम्न-अन्त-माडलयोः विद्युत्-आसन-समायोजनम्, विद्युत्-सूर्य-छतम्, बाह्य-पृष्ठ-दृश्य-तापनं, तन्तुं च इत्यादिभिः मूलभूत-कार्यैः अपि न सुसज्जितम् अस्ति

अपि च, सर्वे मॉडल् रिवर्सिंग् कॅमेरा, क्रूज् कण्ट्रोल् च सह मानकरूपेण आगच्छन्ति । केवलं शीर्ष-अन्त-उप-शीर्ष-माडल-मध्ये ३६०-डिग्री-विहङ्गम-प्रतिबिम्बैः, L2-स्तरीय-सहायक-वाहनचालनेन च सुसज्जिताः भवितुम् अर्हन्ति ।

ये कार्याणि युक्तियुक्तानि इति वक्तुं शक्यन्ते ते सन्ति शीर्ष-उप-शीर्ष-माडलयोः मुख-परिचयः, आसन-तापनं, मालिश-कार्यं च ।

शक्तिस्य दृष्ट्या नूतनं कारं अग्रे स्थापितं एकमोटरं, हनीकॉम्ब ऊर्जा इत्यनेन सुसज्जितं त्रिगुणात्मकं लिथियमबैटरी च अस्ति

तेषु ४५० किलोमीटर् शुद्धविद्युत्परिधियुक्तस्य मॉडलस्य अधिकतमशक्तिः १३५ किलोवाट्, अधिकतमं टोर्क् २९० एनएम, शीर्षवेगः १६० किलोमीटर् प्रतिघण्टा च भवति अधिकतमशक्तिः १६० किलोवाट्, अधिकतमं टोर्क् ३३० एनएम, शीर्षवेगः च प्रतिघण्टां १७० किलोमीटर् ।

एतादृशस्य विन्यासस्य शक्तिस्य च तुलना BYD Yuan PLUS तथा Geely Galaxy E5 इत्यादिभिः समानस्तरस्य घरेलुशुद्धविद्युत् SUV इत्यनेन सह अपि न क्रियते, मर्सिडीज-बेन्ज स्मार्ट एल्फ #1 इत्यस्य तुलने अपि ते दूरं पृष्ठतः सन्ति

घोरप्रतिस्पर्धायाः घरेलुनवीनऊर्जावाहनविपण्यस्य सम्मुखे, चे कुआइपिङ्गस्य मते, विद्युत् MINI ACEMAN इत्यस्य मूल्यं विन्यासं च दृष्ट्वा, बहुप्रतीक्षितस्य Beam Auto इत्यस्य जीवितस्य अल्पा आशा अस्ति।