समाचारं

Hangzhou Gongshu Wanda Plaza विक्रयणार्थं उपरि अस्ति? वाण्डा अफवाः खण्डयति यत् विक्रयणस्य योजना नास्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्तदिनाङ्के, मार्केट्-अफवाः किण्वनं आरब्धस्य त्रयः वा चत्वारि वा दिवसाः अनन्तरं वाण्डा-समीपस्थैः जनाः यिन्शी-फाइनेन्स्-सञ्चारमाध्यमेन अवदन् यत् "हाङ्गझू-गोङ्गशु-वाण्डा-प्लाजा-विक्रयणार्थं स्थापितः" इति वार्ता असत्यम् अस्ति, "वाण्डा-संस्थायाः परियोजनायाः विक्रयणस्य योजना नास्ति" इति " " .

पूर्वं बाजारस्य अफवाः वाण्डा प्लाजा इत्यस्य परिचालनसंस्थायाः डालियान् वाण्डा कमर्शियल मैनेजमेण्ट् ग्रुप् कम्पनी लिमिटेड् (अतः "वाण्डा कमर्शियल मैनेजमेण्ट्" इति उच्यते) प्रति बाजारस्य ध्यानं आकर्षितवन्तः

यद्यपि अफवाः असत्याः सन्ति तथापि वाण्डा वाणिज्यिकप्रबन्धनेन वास्तवमेव देशे सर्वत्र बहुषु वाण्डा प्लाजा परियोजनाकम्पनीषु स्वस्य इक्विटीहितं निवृत्तम् अस्ति। बाजारविश्लेषकाः सामान्यतया मन्यन्ते यत् इक्विटी-निष्कासनस्य श्रृङ्खला वाण्डा-वाणिज्यिक-प्रबन्धनस्य वित्तीयदबावेन सह सम्बद्धा भवितुम् अर्हति । वाण्डा कमर्शियल मैनेजमेण्ट् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य वित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे जनवरीतः मार्चमासपर्यन्तं कम्पनीयाः मूलकम्पन्योः कारणीभूतः शुद्धलाभः वर्षे वर्षे ३६.७६% न्यूनः अभवत्, परिचालनदबावः च अस्ति

अनेकानां वाण्डाप्लाजा-स्थानानां भागधारकपङ्क्तौ निवृत्तः अस्ति

यस्मात् कारणात् एषा विपण्य-अफवा बहिः जगतः व्यापकं ध्यानं आकर्षितवती, तस्य कारणं वाण्डा-वाणिज्यिक-प्रबन्धनेन क्रमशः बहुषु वाण्डा-प्लाजा-परियोजना-कम्पनीषु स्वस्य इक्विटी-हितं निष्कासितम् इति तथ्यतः अविभाज्यम् अस्ति

सार्वजनिकसूचनाः दर्शयति यत् २०२३ तमे वर्षात् वाण्डा-वाणिज्यिकप्रबन्धनेन न्यूनातिन्यूनं २६ कम्पनीनां नियन्त्रणं बाह्यपक्षेभ्यः स्थानान्तरितम् अस्ति, येषु बीजिंग, शङ्घाई, गुआंगझौ, झुहाई, तियानजिन्, हेफेई, हुझौ, ताइकाङ्ग, हाइकोउ, ज़िनिङ्ग्, यिचुन् इत्यादिषु बहवः वाण्डाकम्पनयः सम्मिलिताः सन्ति नगराणि ।

उदाहरणार्थं, मे २०२३ तमे वर्षे शङ्घाई सोङ्गजियाङ्ग वाण्डा प्लाजा, शीनिङ्ग् हैहु वाण्डा प्लाजा, जियांग्मेन् ताइशान् वाण्डा प्लाजा च DaJia Insurance इत्यनेन क्रीतवन्तः, तस्मिन् एव वर्षे सितम्बरमासे Guangxi Beihai Hepu Wanda Plaza इत्यस्य स्थानान्तरणं Beihai इत्यस्मिन् स्थानीये रियल एस्टेट् कम्पनीयां कृतम् अक्टूबरमासे शङ्घाई झोउपु वाण्डा प्लाजा इत्यस्य अधिग्रहणं एव एवरीवन इन्शुरन्स इत्यनेन कृतम् आसीत्, दिसम्बरमासे चत्वारि कम्पनयः, शंघाई जिनशान वाण्डा प्लाजा इन्वेस्टमेण्ट् कम्पनी, लिमिटेड, हुझौ वाण्डा इन्वेस्टमेण्ट् कम्पनी, लिमिटेड, ताइकाङ्ग वाण्डा प्लाजा इन्वेस्टमेण्ट् कम्पनी, लिमिटेड् च Guangzhou Luogang Wanda Plaza Co., Ltd., अपि भागधारकपरिवर्तनस्य अनुभवं कृतवान् .

अस्मिन् वर्षे एप्रिलमासे वाण्डा-समूहस्य मुख्यालयः, बीजिंग-नगरस्य पूर्व-चाङ्ग-आन्-वीथिकायां सीबीडी-इत्यस्य हृदये स्थितः वाण्डा-प्लाजा-इत्यत्र अपि स्वामित्वं परिवर्तितम् वाण्डा कमर्शियल मैनेजमेण्ट् बीजिंग वाण्डा प्लाजा औद्योगिककम्पनी लिमिटेड् इत्यस्मात् निवृत्तः अभवत्, सिन्हुआ जीवनबीमा तथा च सीआईसीसी कैपिटलः नूतनाः भागधारकाः अभवन् । जुलैमासे वाण्डा कमर्शियल मैनेजमेण्ट् इत्यनेन यन्ताई ज़िफु वाण्डा प्लाजा, यिचुन् वाण्डा प्लाजा, डोङ्गगुआन् हौजी वाण्डा प्लाजा इति त्रयाणां परियोजनाकम्पनीनां इक्विटी-हितं अपि विक्रीतम्

इक्विटी परिवर्तनात् पूर्वं पश्चात् च स्थितिं दृष्ट्वा वाण्डा वाणिज्यिकप्रबन्धनस्य निवृत्तेः अनन्तरं प्रासंगिकवाण्डा प्लाजा परियोजनाकम्पनीयां प्रवेशं कुर्वन्तः अधिकांशः नूतनाः भागधारकाः बीमासंस्थाः, निधिकम्पनयः च आसन् परन्तु तत्सम्बद्धानां इक्विटीव्यवहारानाम् मूल्यं न प्रकाशितम् । एतावता विक्रीताः वाण्डाप्लाजाः दृष्ट्वा प्रथमस्तरीयनगरेषु स्थितानां कतिपयानां वाण्डाप्लाजा-स्थानानां अतिरिक्तं बहवः द्वितीयस्तरीयनगरेषु अधः च सन्ति

भविष्ये अन्ये वाण्डा प्लाजाः किं विक्रीयन्ते इति विषये यिन्शी फाइनेन्स इत्यनेन वाण्डा ग्रुप् इत्यनेन सह परामर्शः कृतः ।

द्यूतस्य जोखिमानां निवारणानन्तरं व्यापारस्य दबावः एव तिष्ठति

वाण्डा वाणिज्यिकप्रबन्धन वाण्डा समूहस्य सम्पत्ति-प्रकाशविकासप्रतिरूपस्य महत्त्वपूर्णः भागः अस्ति वाण्डा वाणिज्यिकतः पृथक् भवितुं अनन्तरं वाणिज्यिकसम्पत्तिनिवेशस्य संचालनस्य च वाण्डासमूहस्य एकमात्रं व्यावसायिकमञ्चं जातम् तथाकथितस्य सम्पत्ति-प्रकाशविकासप्रतिरूपस्य अर्थः अस्ति यत् सम्पत्तिस्वामित्वं निवेशकानां कृते भवति, तथा च वाण्डा वाणिज्यिकप्रबन्धनस्य संचालनस्य उत्तरदायी भवति यदा मुख्यतया न्यस्तप्रबन्धनप्रतिरूपस्य पट्टेः च आधारेण भवति संचालन प्रतिरूप।

सार्वजनिकसूचनाः दर्शयति यत् २०२२ तमे वर्षे यदा इक्विटी-निर्गमः न अभवत् तदा वाण्डा-वाणिज्यिक-प्रबन्धनेन नवीनतया उद्घाटितानां ५५ वाण्डा-प्लाजा-मध्ये प्रायः ४० सम्पत्ति-प्रकाश-परियोजनाः सन्ति वाण्डा वाणिज्यिकप्रबन्धनेन २०२३ तमस्य वर्षस्य प्रथमार्धे १२ नवीनाः वाण्डाप्लाजाः उद्घाटिताः, येन अवधिसमाप्तिपर्यन्तं उद्घाटितानां प्लाजाणां कुलसंख्या ४८४ अभवत् परन्तु ततः परं वाण्डा कमर्शियल मैनेजमेण्ट् इत्यस्य परिचालनदत्तांशः अद्यतनः न अभवत् ।

वाण्डा कमर्शियल मैनेजमेण्ट् इत्यनेन विमोचितस्य २०२४ तमस्य वर्षस्य प्रथमत्रिमासे वित्तीयप्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमत्रिमासे १३.५४० अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे प्रायः ८.०२% शुद्धलाभस्य वृद्धिः अभवत् तथा च मूलकम्पन्योः कारणं शुद्धलाभः क्रमशः २.९०१ अरब युआन् तथा २.८३७ अरब युआन् आसीत्, यत् वर्षे वर्षे ३७.३९%, ३६.७६% न्यूनता अभवत् ।

अस्मिन् वर्षे मार्चमासस्य अन्ते वाण्डा वाणिज्यिकप्रबन्धनस्य मौद्रिकनिधिः प्रायः १२.४८१ अरब युआन् आसीत्, अल्पकालीनऋणं २.७८४ अरब युआन्, दीर्घकालीनऋणं ९४.३५७ अरब युआन्, देयबाण्ड् च ७.६७५ अरब युआन् आसीत् . एण्टरप्राइज अलर्ट चैनल् इत्यस्य आँकडानुसारं वाण्डा कमर्शियल मैनेजमेण्ट् इत्यस्य वर्तमानकाले कुलम् ७ बाण्ड् अस्तित्वं वर्तते, यस्य तदनुरूपं स्टॉक आकारः ५.३९२ बिलियन युआन् अस्ति, येषु प्रायः १.३६८ बिलियन युआन् एकवर्षस्य अन्तः एव देयम् अस्ति

किचाचा सूचना दर्शयति यत् वाण्डा वाणिज्यिकप्रबन्धनं सम्प्रति २९३ न्यायिकप्रकरणेषु सम्बद्धम् अस्ति, ६७.५८% प्रकरणाः प्रतिवादीः सन्ति, तथा च ८३.९६% प्रकरणाः सिविलप्रकरणाः सन्ति यथा हालमेव ७ अगस्तदिनाङ्के वाण्डा वाणिज्यिकप्रबन्धनेन शङ्घाईनगरस्य मिन्हाङ्गमण्डलात् दस्तावेजाः अपि प्राप्ताः जनन्यायालयस्य निष्पादनस्य सूचना, निष्पादनप्रकरणसङ्ख्या (२०२४) शङ्घाई ०११२ झी नम्बर ९७७४, निष्पादनस्य विषयः च १८६,००० युआन् अस्ति

तदतिरिक्तं वाण्डा कमर्शियल मैनेजमेण्ट् इत्यस्य समीपे सम्प्रति २७ इक्विटी फ्रीजिंग् सूचनाः सन्ति । अस्मिन् वर्षे अगस्तमासस्य २ दिनाङ्के वाण्डा कमर्शियल मैनेजमेण्ट् इत्यनेन धारितस्य पन्झिहुआ वाण्डा प्लाजा रियल एस्टेट् कम्पनी लिमिटेड् इत्यस्य इक्विटी जमे अभवत् तदनुरूपं इक्विटी राशिः १ कोटि युआन् आसीत्, तथा च फ्रीजिंग् अवधिः २०२४ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्कात् अगस्तमासस्य १ दिनाङ्कपर्यन्तं आसीत् । २०२७.