समाचारं

यदि एकः व्यक्तिः एकस्मिन् क्षेत्रे ९ अपार्टमेण्ट् क्रीणाति तर्हि ते सर्वे प्रथम अपार्टमेण्ट् इति गण्यन्ते वा? चाङ्गशा इत्यस्याः अन्यत् नूतनं सम्पत्तिविपण्यनीतिः अस्ति, परन्तु “उत्तेजना अद्यापि स्पष्टा नास्ति” ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं संवाददाता : जेन् सुजिंग प्रत्येकं सम्पादकः : चेन् मेंग्यु

"अन्यः जडः उष्णविक्रयणयुक्तः च रविवासरः आसीत्, यत्र १४ मिलियन युआन् फलानि प्राप्तानि।"

मण्डलेन, काउण्टी (नगरेन) स्पष्टतया निर्धारितस्य आवास-एककानां संख्यायाः नीतेः विमोचनानन्तरं प्रथमे रविवासरे सूचीकृतस्य अचल-सम्पत्त्याः कम्पनीयाः चाङ्गशा-परियोजनायाः कर्मचारी सामाजिक-मञ्चे साझां कृतवान्

परन्तु तस्य दृष्ट्या उष्णविक्रयणस्य नूतनानां नीतीनां विमोचनस्य च सहसम्बन्धः विशेषतया महत्त्वपूर्णः नास्ति, परन्तु एषः प्रभावः व्याजदरेषु कटौतीयाः सदृशः अस्ति नीतिप्रकाशनस्य अनन्तरं प्रथमे रविवासरे तेषां परियोजनाभ्रमणेषु स्पष्टः परिवर्तनः नासीत् ।

राष्ट्रियसम्पत्विपण्यविनियमनस्य आदर्शछात्रत्वेन प्रसिद्धा चाङ्गशा पुनः एकवारं स्वस्य गृहक्रयणनीतिं अनुकूलितं समायोजितवती च।

अद्यैव चाङ्गशा नगरपालिका आवासः नगरीय-ग्रामीण-विकास-ब्यूरो "अस्माकं नगरे व्यक्तिगत-आवास-ऋणेषु आवास-एककानां संख्यायाः निर्धारण-मानकानां अधिकं अनुकूलनस्य सूचना" जारीकृतवती सूचनायां स्पष्टं भवति यत् येषां निवासिनः मण्डले, काउण्टी (नगरे) यत्र नूतनं गृहं क्रेतुं योजनां कुर्वन्ति, ते प्रथमगृहस्य पहिचानस्य आधारेण वाणिज्यिकव्यक्तिगतगृहऋणार्थम् आवेदनं कर्तुं शक्नुवन्ति यदि अन्तः विद्यमानं आवासऋणम् अस्ति चाङ्गशा-नगरस्य निपटनं कृतम् अस्ति, वित्तीयसंस्थाः पूर्व-भुगतान-अनुपातं व्याज-दरं च निर्धारयितुं समर्थिताः सन्ति ।

एषा नीतिः अगस्तमासस्य २३ दिनाङ्कात् आरभ्य कार्यान्विता भविष्यति, ये क्रेतारः (परिवाराः) पूर्वं ऑनलाइन पञ्जीकरणं कृतवन्तः ते तस्याः आनन्दं प्राप्तुं न शक्नुवन्ति।

प्रत्येकं व्यक्तिः ९ सुइट् क्रीतुम् अर्हति वा ?

केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् नवीनतमनीत्यानुसारं चाङ्गशा-नगरस्य प्रत्येकं व्यक्तिः ९ गृहाणि क्रीतुम् अर्हति (टिप्पणी: चाङ्गशा-नगरे ९ मण्डलानि, काउण्टी च सन्ति), येषु सर्वेषु प्रथमगृहस्य कृते १.५०% पूर्व-भुगतानं, ३.३५% व्याज-दरं च आवश्यकम् .

यथा, सीआरआईसी रियल एस्टेट रिसर्च सेण्टर इत्यनेन विश्लेषणं कृतम् यत् कस्यचित् परिवारस्य फुरोङ्ग-मण्डले गृहं भवति परन्तु तियानक्सिन्-मण्डले गृहं नास्ति यदा वाणिज्यिकऋणार्थम् आवेदनं क्रियते तदा तत् प्रथमं गृहं गणयितुं शक्यते तथा प्रथमगृहस्य पूर्वभुक्ति-अनुपातस्य वाणिज्यिकऋणस्य च आनन्दं लभते।

चाङ्गशा इवनिंग न्यूज इत्यस्य अनुसारं चाङ्गशा नगरपालिका आवासस्य नगरीय-ग्रामीणविकासब्यूरो इत्यस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् गृहक्रयणनीतेः एतत् अनुकूलनं "पुरानस्य नूतनस्य च आदानप्रदानस्य आवश्यकतानां पूर्तये च अधिकं सहायतां करिष्यति बृहत् कृते लघु, निकटस्य कृते दूरम्" तथा च स्थानस्य, समर्थनसुविधानां, शिक्षायाः, गुणवत्तायाः इत्यादीनां आवश्यकता गृहक्रयणमागधायां सुधारः। गृहक्रेतृणां उपरि भारं प्रभावीरूपेण न्यूनीकर्तुं, नूतनगृहविक्रयविपण्यं निरन्तरं स्थिरं कर्तुं, नवीनगृहस्य द्वितीयहस्तगृहविपण्यस्य च मध्ये सम्बन्धं सुदृढं कर्तुं, अचलसम्पत्बाजारस्य स्थिरं उच्चगुणवत्तायुक्तं च विकासं प्रवर्धयितुं च।

अस्याः नूतनायाः नीतेः बृहत्तमः आकर्षणः अस्ति यत् प्रथमगृहस्य पूर्वभुक्ति-व्याजदरनीत्याः अनुसारं नूतनगृहक्रयणं कर्तुं शक्यते अस्मिन् वर्षे एप्रिलमासे चाङ्गशा नगरपालिका आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-संस्थायाः "सुधारित-आवास-क्रयणे निवासिनः समर्थनस्य सूचना" इत्यस्य अनुसारं, यस्मिन् "गृह-क्रेतृणां योग्यतायाः समीक्षा न भविष्यति" इति नियमः अस्ति, निवासी-परिवाराः अस्मिन् वाणिज्यिक-आवासं क्रेतुं शक्नुवन्ति नगरं स्वस्य आवश्यकतानुसारं, आवास-एककानां संख्या च निर्दिष्टा न भविष्यति Require.

नीतेः प्रकाशनानन्तरं प्रथमसप्ताहस्य समाप्तेः अनन्तरं चाङ्गशानगरस्य बहवः स्थानीयाः अचलसम्पत्व्यावसायिकाः पत्रकारैः सह साक्षात्कारेषु अवदन् यत् केचन जिज्ञासाः अभवन्, परन्तु अद्यापि स्पष्टः उत्तेजकः प्रभावः न दृष्टः।

"यदि पहिचानं जिल्हेषु काउण्टीषु च आधारितं भवति तर्हि तस्य निश्चितः प्रचारप्रभावः भविष्यति, परन्तु मम भयम् अस्ति यत् एतत् विशेषतया स्पष्टं न भविष्यति। नूतननीतिः जिल्हेषु काउण्टीषु च असन्तुलनं अपि वर्धयितुं शक्नोति चाङ्गशा पत्रकारैः उक्तवान्, यथा चाङ्गशा-मण्डलं, वाङ्गचेङ्ग-मण्डलं च अन्यजिल्हेभ्यः काउण्टीभ्यः च जनान् गृहं क्रेतुं आकर्षयति स्म , कैफु, तियानक्सिन् इत्यादिषु क्षेत्रेषु गृहक्रयणार्थम्।

५८ अंजुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् चाङ्गशा प्रथमवारं न भवति यत् प्रथमवारं गृहं भवति वा इति निर्धारयितुं जिल्हेषु काउण्टीषु च उपयोगं करोति वा इति। अस्याः नीतेः उद्देश्यं गृहक्रयणस्य सीमां न्यूनीकर्तुं विविधसुधारस्य आवश्यकतां सुनिश्चितं कर्तुं च अस्ति ।

"नगरव्यापी आवासनिरीक्षणात् केवलं जिल्हेषु काउण्टीषु च पश्यन् चङ्गशागृहक्रेतृणां कृते प्रथमवारं गृहक्रयणस्य कवरेजस्य महती विस्तारः अभवत्। क्रयणमागधा यस्य मूलतः द्वितीयगृहरूपेण मान्यतां प्राप्तुं आवश्यकं भवति, तस्याः रूपेण मान्यतां दातुं शक्यते a first home.

परन्तु चाङ्गशा इवनिङ्ग् न्यूज इत्यस्य अनुसारं चाङ्गशा आवास-नगर-ग्रामीण-विकास-ब्यूरो-संस्थायाः नीति-प्रश्न-उत्तर-पत्रे उक्तं यत् यदि भवान् सेकेण्ड-हैण्ड्-गृहं क्रियते तर्हि मण्डलानुसारं आवास-इकायानां संख्यां चिन्तयितुं नीतिं न आनन्दयितुं शक्नोति अथवा काउण्टी (नगरम्) एषा नीतिः गृहक्रेतृणां (गृहेषु) नवनिर्मितव्यापारिकगृहक्रयणे प्रवर्तते। अपि च, एषा नीतिः केवलं वाणिज्यिकव्यक्तिगतगृहऋणेषु एव प्रवर्तते, तथा च भविष्यनिधिऋणेन क्रीतस्य नवनिर्मितव्यापारिकगृहेषु न प्रवर्तते

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं अगस्तमासस्य २५ दिनाङ्कपर्यन्तं देशे २० तः अधिकेषु नगरेषु मण्डलानुसारं आवास-एककानां संख्यां चिन्तयित्वा ऋणसदस्यतायाः व्याप्तिः तस्मिन् मण्डले संकुचिता अस्ति यत्र गृहं क्रियते। पूर्वं गतवर्षे चोङ्गकिङ्ग्, तियानजिन्, कुन्मिङ्ग् च मण्डलेन निर्धारितानां वाणिज्यिकऋणसमूहानां संख्यां अनुकूलितुं प्रासंगिकनीतयः प्रवर्तन्ते स्म अस्मिन् वर्षे नगरस्य व्याप्तिः अधिकं विस्तारिता अस्ति, ग्वाङ्गझौ, हाङ्गझौ, चेङ्गडु, चाङ्गशा इत्यादीनि स्थानानि मण्डलानुसारं वाणिज्यिकऋणसेटानां संख्यां चिन्तयितुं शक्नुवन्ति तदतिरिक्तं सुझोउ, मियान्यांग् इत्यादिषु नगरेषु आवासप्रविवेककोषऋणस्य अपि पहिचानः मण्डले यूनिट्-सङ्ख्यायाः आधारेण कृतः अस्ति, येन गृहक्रेतृणां कृते सीमा अधिका न्यूनीभवति

मार्केट प्रतीक्षा-पश्य-भावः गम्भीरः अस्ति

अस्य मण्डल-जिल्हा-आधारित-विनियमस्य पृष्ठतः, चाङ्गशा-नगरस्य नूतन-गृह-विपण्यस्य शीतलीकरणेन, विक्रय-दबावेन च बहु सम्बन्धः अस्ति

चङ्गशा इत्यनेन एप्रिलमासे सम्पत्तिविपण्यं सुलभं कर्तुं नूतनाः नीतयः प्रकाशिताः ततः परं मेमासे नूतनगृहव्यवहारस्य मात्रा चरमपर्यन्तं प्राप्ता परन्तु जून-जुलाई-मासेषु पुनः वर्षे वर्षे न्यूनतां गतः चैनल, सम्पत्तिविपण्यस्य कृते पारम्परिकं अऋतुप्रवेशं कृत्वा, विपण्यं च महत्त्वपूर्णतया शीतलं जातम् ।

सीआरआईसी हुनान् क्षेत्रीयसांख्यिकीयानाम् अनुसारं जुलैमासे मार्केट् महतीं शीतलं जातम्, यत्र आपूर्ति-माङ्ग-मात्रायां मूल्येषु च वर्षे मासे न्यूनता अभवत्, लेनदेनस्य मात्रा च वर्षे वर्षे प्रायः ५०% न्यूनता अभवत् मूल्येषु मासे मासे महती उतार-चढावः अभवत् । मुख्यतया विला, वाणिज्यिक-आवासीय-सम्पत्त्याः सम्पत्तिमूल्यानां न्यूनतायाः कारणात् वाणिज्यिक-आवासीय-सम्पत्त्याः औसतमूल्यं १४,००० युआन्/वर्गमीटर्-तः न्यूनं जातम् अगस्तमासे प्रविश्य विपण्यस्य प्रतीक्षा-दृष्टि-भावना गम्भीरा आसीत्, आपूर्तिः, माङ्गं च तुल्यकालिकरूपेण मन्दम् आसीत् ।

झाङ्ग बो इत्यनेन उक्तं यत् चाङ्गशा-नगरस्य नीतिदिशातः न्याय्यं चेत्, उष्णद्वितीयस्तरीयनगरेषु नीतिशिथिलतायाः गतिः अग्रिमे पदे अधिकं त्वरिता भविष्यति।

CRIC Real Estate Research Center विश्लेषणं करोति यत् Changsha इत्यस्य गृहक्रयणनीतिः पुनः शिथिला कृता अस्ति यत् नूतनं गृहविक्रयविपण्यं स्थिरीकर्तुं शक्यते। वर्तमान समये नगरे प्रथमद्वितीयगृहयोः पूर्वभुगतानानुपातस्य बंधकव्याजदरस्य च मध्ये अद्यापि महत् अन्तरं वर्तते आवासऋणसदस्यतानीतिः मण्डलानुसारं अनुकूलितव्या महती न्यूनीकृता भविष्यति, यत् उन्नतगृहस्य माङ्गल्याः विमोचनं चालयितुं अधिकं अनुकूलम् अस्ति।

दैनिक आर्थिकवार्ता