समाचारं

आयातितानां ब्राण्ड् इन्फ्लूएन्जा-टीकानां आपूर्तिः अस्थायीरूपेण स्थगिता अस्ति, किं घरेलु-उत्पादनस्य अवसरः अस्ति ?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोत丨21नई स्वास्थ्य (Healthnews21) मूल कार्य

लेखक / जी युआनयुआन हान लिमिंग

सम्पादक / झांग Weixian जू Qiulian

चित्राणि/21 गैलरी

"शिशुस्य यथाशीघ्रं प्रतिपिण्डविकासे सहायतार्थं अहं अगस्तमासे प्रथमे समूहे टीकाकरणं कर्तुम् इच्छामि। अधुना एव मया एषा वार्ता प्राप्ता यत् इन्फ्लूएन्जा पाश्चर् चतुर्संयोजकटीकाप्रतिपिण्डानां प्रथमसमूहः मानकान् न पूरयति स्म, तस्मात् पुनः आहूतः। न दीयते। अथवा अन्येषां इन्फ्लूएन्जा-टीकानां नियुक्तिः कर्तुं शक्नुवन्ति।" "मम कृते कालः प्राप्तः, श्वः निर्धारितं पाश्चर-फ्लू-टीका न सेवनीयम् इति उक्तम्।".

अगस्तमासस्य २६ दिनाङ्के सायंकाले सनोफी इत्यस्य पाश्चर् इन्फ्लूएन्जा-टीका स्थगितम् अथवा तत्कालं स्मरणं कृतम् इति वार्ता अन्तर्जालमाध्यमेन प्रसारिता । अनामिका अस्पतालसम्बद्धः व्यक्तिः २१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत्, "सैनोफी इन्फ्लूएन्जा टीकस्य टीकाकरणस्य निलम्बनं एकस्मिन् चिकित्सालये एव नास्ति।"बहवः नेटिजनाः अपि चिन्ताम् अव्यक्तवन्तः यत् "यदि मया पूर्वमेव पास्टर् इन्फ्लूएन्जा-टीका प्राप्ता अस्ति तर्हि मया किं कर्तव्यम् ? " " .

सनोफी इत्यनेन 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददात्रे उक्तं यत्, "इन्फ्लूएन्जा-टीका-उत्पादः एव अत्यन्तं जटिलः अस्ति । प्रचलति स्थिरता-अनुसन्धानस्य समये सनोफी-महोदयेन अवलोकितं यत् इन्फ्लूएन्जा-टीका Verline®, The potency of Verga® (reference data related to the expected biological effects of the टीका) अधोगतिप्रवृत्तिं दर्शयति।वयं प्रत्याशामः यत् उत्पादस्य शेल्फ्-जीवनस्य समाप्तेः पूर्वं टीका-प्रभावशीलता प्रभाविता भवितुम् अर्हति । सावधानतारूपेण सनोफी इत्यनेन चीनदेशे एतेषां टीकानां आपूर्तिविक्रयणं अस्थायीरूपेण स्थगयितुं निर्णयः कृतः अस्ति ।

"अस्मिन् वर्षे ये इन्फ्लूएन्जा-टीकाः Verline® तथा Verga® प्रारब्धाः प्रसारिताः च सन्ति, तेषां विपणनार्थं अनुमोदनं कृतम्, विविधकायदानानां नियमानाञ्च, राष्ट्रिय-औषध-मानकानां तथा विविध-वैधानिक-आवश्यकतानां च सख्यं अनुपालनं कुर्वन्ति, तथा च विमोचन-मानकानां पूर्तिं कुर्वन्ति। कोऽपि उत्पादसुरक्षाः तथा च चिह्नानि च प्रभावशीलता प्रभाविता भवति इति प्रमाणम्।चीनदेशे एतेषां टीकानां आपूर्तिविक्रयणं अस्थायीरूपेण स्थगयितुं निर्णयः केवलं सावधानतायाः उपायः एव।"सनोफी बलं दत्तवान्।"

“सुरक्षा कोऽपि समस्या नास्ति;प्रतिजनसामग्री न्यूनीकृता” इति ।

सम्प्रति सानोफी इन्फ्लूएन्जा-टीकानां विश्वस्य बृहत्तमेषु आपूर्तिकर्तासु अन्यतमः अस्ति, तस्य आधिकारिकजालस्थले सूचनाः दर्शयन्ति यत् चीनस्य सम्भाव्यबृहत्-परिमाणस्य इन्फ्लूएन्जा-प्रकोपस्य प्रतिक्रियां दातुं सानोफी-पाश्चर् इत्यनेन २००७ तमे वर्षे शेन्झेन्-नगरे ऋतुकाले इन्फ्लूएन्जा-टीका-उत्पादन-संयंत्रं स्थापितं . सम्प्रति चीनदेशे इन्फ्लूएन्जा-टीकद्वयं विपण्यां वर्तते ।

विशेषतः १९९६ तमे वर्षे सैनोफी इत्यनेन चीनदेशे प्रथमं इन्फ्लूएन्जा-टीका-उत्पादं प्रदर्शितम्-त्रिसंयोजक-इन्फ्लूएन्जा-वायरस-विभाजित-टीका वर्लिन्® इति । २०२३ तमस्य वर्षस्य फरवरी-मासस्य २१ दिनाङ्के Sanofi इत्यस्य चतुर्संयोजक-इन्फ्लूएन्जा-वायरस-विभाजित-टीका VaxigripTetra®-इत्यस्य ६ तः ३५ मासानां यावत् आयुषः शिशुषु लघुबालेषु च इन्फ्लूएन्जा-टीकाकरणार्थं राज्यस्य खाद्य-औषध-प्रशासनेन अनुमोदनं कृतम् जनसंख्यायाः विस्तारः कृतः यत् सम्पूर्णा जनसंख्या (६ मासाः अपि च ततः अधिकः) समाविष्टः भवति । २०२३ तमस्य वर्षस्य जुलैमासे सनोफी इत्यस्य चतुर्संयोजक इन्फ्लूएन्जा-टीका चीनीयविपण्ये आधिकारिकतया आपूर्तिः भविष्यति ।

सामर्थ्यस्य न्यूनतायाः कारणात् चीनदेशे इन्फ्लूएन्जा-टीकानां आपूर्तिं विक्रयं च अस्थायीरूपेण स्थगितम् अस्ति एकः अन्तःस्थः 21 शताब्द्याः बिजनेस हेराल्ड्, इत्यस्मै व्याख्यातवान्।सैनोफी इत्यस्य आधिकारिकप्रतिक्रियायाः अफलाइनसत्यापनस्य च संयोजनेन (पाश्चरस्य इन्फ्लूएन्जा-टीकायाः) सुरक्षा निश्चितरूपेण कोऽपि समस्या नास्ति यत् प्रभावशीलतायाः दृष्ट्या एकः सरलः अवगमनः अस्ति यत् प्रतिजनसामग्री न्यूनीकृता अस्ति, परन्तु वर्तमानकाले एतत् निर्धारयितुं असम्भवं यत् एषा अवधिः अस्ति वा रक्षात्मकशक्तिः । 'टीटर-ड्रॉप्' अनेकपरिस्थितौ भवितुम् अर्हति, यथा टीकस्य वास्तविक-जगति-संरक्षणं चिकित्सा-परिवेशेषु अपेक्षया न्यूनं भवति, अथवा टीका-प्रभावस्य महती न्यूनता इत्यादि

इन्फ्लूएन्जा-टीकाकरणं इन्फ्लूएन्जा-निवारणस्य प्रभावी साधनम् अस्ति तथा च इन्फ्लूएन्जा-रोगस्य जोखिमं, प्राप्तकर्तृषु गम्भीरजटिलतां च महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति इति सर्वविदितम् अस्ति उत्तरगोलार्धे मुख्यतया परवर्षस्य सेप्टेम्बरमासतः मेमासपर्यन्तं फ्लू-ऋतुः भवति इति शोधं दर्शयति यत् इन्फ्लूएन्जा-टीका टीकाकरणानन्तरं २-४ सप्ताहेषु प्रभावी भविष्यति, रक्षणसमयः च ६-८ मासान् यावत् भवितुम् अर्हतिअतः तदनुरूपं ऋतुकालिकं इन्फ्लूएन्जाटीकाविक्रयचक्रं प्रतिवर्षं अगस्तमासात् परवर्षस्य जूनपर्यन्तं भवति, तथा च शिखरविक्रयऋतुः मुख्यतया सितम्बरमासतः दिसम्बरमासपर्यन्तं केन्द्रितः भवति एतस्य आपत्कालस्य प्रभावः चीनदेशे सनोफी-संस्थायाः फ्लू-टीकाविक्रये भवितुम् अर्हति ।

21st Century Business Herald चीन-अकादमी-निरीक्षण-क्वारेन्टाइन-इत्यस्य जैविक-उत्पादानाम् बैच-विमोचन-आँकडानां प्रारम्भिक-आँकडानां अनुसारं, 18 अगस्त, 2024-पर्यन्तं अस्मिन् वर्षे घरेलु-इन्फ्लूएन्जा-टीकानां 272 बैचः निर्गताः, येषु चत्वारि उत्पादनानि सन्ति शेन्झेन् सैनोफी पाश्चर जैविक उत्पादाः विभक्त इन्फ्लूएन्जा वायरस टीकानां १९ बैचः जारीकृताः ।

वर्तमान समये घरेलु इन्फ्लूएन्जा टीकासु त्रि/चतुष्संयोजक इन्फ्लूएन्जा वायरस विभाजित टीका, त्रि/चतुष्संयोजक इन्फ्लूएन्जा वायरस उप-इकाई टीका, फ्रीज-ड्राइड् नासिकास्प्रे इन्फ्लूएन्जा टीका च सन्ति तेषु चतुर्संयोजकः इन्फ्लूएन्जा-टीका मम देशे इन्फ्लूएन्जा-टीकानां मुख्यं बलम् अस्ति । चीनी निरीक्षण-क्वारेन्टाइन-अकादमीयाः जैविक-उत्पादानाम् बैच-विमोचन-आँकडानां अनुसारं चतुर्संयोजक-इन्फ्लूएन्जा-टीकायाः ​​विपण्यभागः २०२३ तमे वर्षे ७५% यावत् वर्धितः अस्ति

सम्भवतः चीनदेशे इन्फ्लूएन्जा-टीकानां आपूर्तिं विक्रयं च स्थगितवती इति वार्तायां प्रभावितः टोङ्गहुआशुन् इत्यनेन दर्शितं यत् अगस्तमासस्य २७ दिनाङ्के मध्याह्नविरामपर्यन्तं टीकाक्षेत्रे ३.५८% वृद्धिः अभवत्, यत्र जिण्डिकस्य भागमूल्ये २०% वृद्धिः अभवत्, तथा च... Hualan Vaccine इत्यस्य शेयरमूल्यं 19.97 % वर्धमानं, CanSino, Kanghua Biologics, Baike Biologics, Hualan Biologics, Kangtai Biologics इत्यादीनां स्टॉकमूल्यानि सर्वाणि भिन्न-भिन्न-अङ्केन वर्धितानि।

आयातितानि ब्राण्ड् टीकाः “विफलाः” अभवन् ।घरेलु अवसराः आगच्छन्ति ?

जनसूचनानुसारं २०१८ तमस्य वर्षस्य सितम्बरमासे हुआलन-टीकस्य प्रथमस्य चतुर्संयोजक-इन्फ्लूएन्जा-वायरस-विभाजित-टीकानां विपणनार्थं अनुमोदनं कृतम्, यत् चतुर्संयोजक-इन्फ्लूएन्जा-टीकानां उत्पादनार्थं अनुमोदितं प्रथमा घरेलुकम्पनी अभवत्अस्य चतुर्संयोजक इन्फ्लूएन्जा-टीका षड् वर्षाणि यावत् विपण्यभागे देशे प्रथमस्थानं प्राप्तवान् अस्ति ।. तदतिरिक्तं सिनोफार्म, सिनोवाक्, जिण्डिक इत्यादयः बहवः कम्पनयः अपि चतुर्संयोजक इन्फ्लूएन्जा-टीकानां क्षेत्रे शोधं विकासं च कुर्वन्ति, अनेके उत्पादाः प्रारब्धाः सन्ति, विपण्यप्रतिस्पर्धा च तीव्रा अस्ति

प्रासंगिकप्रतिवेदनानुसारं, सैनोफी-संस्थायाः टीकाकरणं स्थगितस्य अनन्तरं कम्पनीयाः फ्लू-टीका-उत्पादनक्षमता, बैच-निर्गमनं च त्वरितं भविष्यति वा इति विषये, हुआलन-टीका-सम्बद्धाः कर्मचारिणः अवदन् यत् एतानि प्रारम्भिकानि कार्याणि सन्ति, तथा च कम्पनीयाः फ्लू-टीका-बैच-निर्गमनं पूर्वमेव सम्पन्नम् अस्ति उत्पादिताः सन्ति तथा च विपण्यां आपूर्तिः आरब्धाः सन्ति केचन विपणयः टीकाकरणाय सज्जाः सन्ति। 

जिण्डिकस्य प्रभारी प्रासंगिकः व्यक्तिः अपि अवदत् यत् कम्पनीयाः इन्फ्लूएन्जा-टीका-उत्पादन-योजना वर्षस्य आरम्भे एव निर्धारिता आसीत्, उत्पादनचक्रे च बैच-विमोचनम् अपि अन्तर्भवति, यत् दीर्घकालं यावत् भवति वर्तमानवार्तानुसारं सनोफी पाश्चरस्य इन्फ्लूएन्जा-टीकायाः ​​टीकाकरणं स्थगितम् अस्ति "अहं न जानामि यत् अस्मिन् वर्षे अनन्तरं उपलब्धं भविष्यति वा, अथवा केवलं अस्थायीरूपेण अनुपलब्धम् अस्ति वा।"यदि वयम् अस्मात् विपणात् पूर्णतया निवृत्ताः भवेम तर्हि अन्याः कम्पनयः अस्य विपणस्य कब्जां कृत्वा पूरयिष्यन्ति विशिष्टः प्रभावः विशिष्टस्थितेः उपरि निर्भरं भविष्यति।


तदतिरिक्तं क्लोवर बायोटेक् इत्यनेन एतदपि उक्तं यत् गुओगुआङ्ग बायोटेक् इत्यस्य इन्फ्लूएन्जा टीका सम्प्रति अधिकांशप्रान्तेषु यथा झेजियांग्, शङ्घाई, जियाङ्गसु, अनहुई, शाण्डोङ्ग, हेनान्, सिचुआन्, शान्क्सी, हुनान् इत्यादिषु सामुदायिकस्वास्थ्यसेवाकेन्द्रेषु उपलभ्यते। आशा अस्ति यत् फ्लू-ऋतुः आगमनात् पूर्वं अधिक-“संवेदनशील-समूहानां” उत्तमं रक्षणं दातव्यम् । २०२४ तमे वर्षे वयं स्वस्य व्यावसायिकरणरणनीतिकविन्यासस्य सुधारं अपि निरन्तरं करिष्यामः, गुओगुआङ्ग बायोफ्लू टीकाकरणस्य सुलभतां विस्तारयिष्यामः, अन्तर्राष्ट्रीयप्रौद्योगिकी, सुरक्षितानि उच्चगुणवत्तायुक्तानि च टीकाः अधिकाधिकजनानाम् आनेतुं प्रयत्नशीलाः भविष्यामः।

वस्तुतः अस्मिन् वर्षे आरभ्य बहवः स्वदेशेषु उत्पादिताः इन्फ्लूएन्जा-टीकाः विपण्यवृद्धेः अन्वेषणं त्वरयन्ति । वर्षस्य प्रथमार्धे सिनोफार्मसमूहस्य अन्तर्गतं चाङ्गचुन् संस्थानं, वुहानसंस्थानं, शङ्घाईसंस्था च प्रथमं चतुर्संयोजक इन्फ्लूएन्जाटीकं प्रति ट्यूबं ८८ युआन् यावत् न्यूनीकृतवन्तः, पश्चात् चतुर्संयोजक इन्फ्लूएन्जाटीका १०० युआन् इत्यस्मात् न्यूनं जातम् टीका, बीजिंग सिनोवाक् च तस्य अनुसरणं कृतवन्तः तदतिरिक्तं केचन चतुर्संयोजक इन्फ्लूएन्जा टीकाः प्रतिमात्रायां प्रायः ८० युआन् यावत् न्यूनीकृताः, "मूल्ययुद्धम्" च आरब्धम् जूनमासस्य आरम्भे हुआलन् टीका, बीजिंग सिनोवाक् च अपि पदं त्यक्त्वा "मूल्ययुद्धे" सम्मिलितौ ।

२० मे दिनाङ्के जियांग्सु प्रान्तीयजनसंसाधनव्यापारकेन्द्रेण "केचन टीकानां आपूर्तिमूल्यं समायोजयितुं सूचना" जारीकृता सिनोफार्म समूहस्य अन्तर्गतं प्रति ट्यूब १२८ युआन् तः वर्धितः, मूल्ये ३१.२५% न्यूनता अभवत् ।

जून-मासस्य ४ दिनाङ्के सायंकाले हुआलन-टीका-संस्थायाः घोषणा अभवत् यत् अस्मिन् वर्षे जून-मासस्य ५ दिनाङ्कात् आरभ्य तस्य चतुर्संयोजक-इन्फ्लूएन्जा-टीका-उत्पादस्य मूल्यं न्यूनीकरिष्यते: चतुर्-संयोजक-इन्फ्लूएन्जा-वायरस-विभाजित-टीका (वयस्क-मात्रा-रूपं, पूर्व-पूरितं ०.५ मि.ली./नली) ) ) 88 युआन/नली यावत् न्यूनीकृतं भवति; १२८ युआन्/खण्डं यावत् न्यूनीकृतम्।

एतत् अपि विपण्य-रणनीत्या सह सङ्गतम् अस्ति यदि विलम्बेन आगच्छन्तः तत् ग्रहीतुं इच्छन्ति तर्हि मूल्य-कमीकरणं विकल्पः भवति । चिकित्सारणनीतिपरामर्शदातृकम्पन्योः Latitude Health इत्यस्य संस्थापकः झाओ हेङ्गः पूर्वं 21st Century Business Herald इत्यस्य संवाददात्रे अवदत् यत्,वस्तुतः मूल्यनिवृत्तेः तर्कः अतीव सरलः अस्ति, यत् विपण्यस्य आपूर्तिः, माङ्गल्याः च दृष्ट्या चतुर्संयोजक इन्फ्लूएन्जा-टीकायाः ​​समग्रं उत्पादनक्षमता विशाला अस्ति, मूल्यं विना विपण्यं सफलतया ग्रहीतुं कठिनम् अस्ति न्यूनीकरणम् ।

झाओ हेङ्ग इत्यस्य मतं यत् मूल्यकटाहेन सह कम्पनी विपण्यं हृत्वा प्रथमं यत् ध्यानं दातव्यं तत् अस्ति यत् भविष्ये राजस्ववृद्धिं चालयितुं शक्नोति वा इति। परन्तु दीर्घकालं यावत् कम्पनीभिः उच्चस्तरीयटीकानि विकसितुं विशिष्टतां च निर्मातुं आवश्यकता वर्तते, यतः केवलं "मूल्ययुद्धेषु" अवलम्ब्य अन्ततः कोऽपि धनं न अर्जयितुं शक्नोति

मूल्यानि न्यूनीकृत्य टीकाकरणस्य दरं वर्धयिष्यति वा ?

विश्वस्वास्थ्यसङ्गठनस्य (WHO) अनुमानं यत् इन्फ्लूएन्जा-रोगेण प्रतिवर्षं ३० लक्षतः ५० लक्षपर्यन्तं गम्भीराः प्रकरणाः, २९०,००० तः ६५०,००० श्वसनरोगसम्बद्धाः मृत्युः च भवति जनसङ्ख्या सामान्यतया इन्फ्लूएन्जा-विषाणुभिः सह प्रवणं भवति, बालकाः च प्रौढानां अपेक्षया अधिकं प्रवणाः भवन्ति । WHO अनुशंसति यत् बालकाः, वृद्धाः, दीर्घकालीनरोगयुक्ताः रोगिणः इत्यादीनां प्रमुखसमूहानां कृते इन्फ्लूएन्जा-टीकाकरणस्य दरः ७५% यावत् भवेत्

परन्तु वास्तविकस्थितिः अस्ति यत् चीनीयरोगनियन्त्रणनिवारणकेन्द्रस्य आँकडानि दर्शयन्ति यत् मम देशस्य २०२२-२०२३ इन्फ्लूएन्जाऋतुस्य टीकाकरणस्य दरः ३.८४% अस्तिप्रमुखसमूहेषु टीकाकरणस्य दरः अधिकः नास्ति, डब्ल्यूएचओ-संस्थायाः अनुशंसितस्य टीकाकरणस्य दरात् दूरं न्यूनः, यूरोप-अमेरिका-पूर्व-एशिया-देशयोः स्तरात् दूरं न्यूनः च अस्ति

अमेरिकादेशं उदाहरणरूपेण गृहीत्वा २०२२-२०२३ इन्फ्लूएन्जा-ऋतौ अमेरिकादेशे ६ मासात् १७ वर्षाणि यावत् ५७.४% बालकाः न्यूनातिन्यूनं इन्फ्लूएन्जा-टीकायाः ​​एकं मात्रां प्राप्तवन्तः, १८ वर्षाणां प्रौढानां कृते टीकाकरणस्य कवरेज-दरः च तथा वृद्धानां मध्ये ४६.९% यावत् अभवत् ६५ २० वर्षाणाम् अधिकवयस्कानाम् इन्फ्लूएन्जा-टीकाकरणस्य दरः ६९.७% यावत् अस्ति ।

"जनतायाः व्यावसायिकानां च इन्फ्लूएन्जा-रोगस्य तीव्रतायां दुर्बोधाः सन्ति तथा च इन्फ्लूएन्जा-टीकानां रक्षात्मक-प्रभावे विश्वासस्य अभावः अस्ति । इन्फ्लूएन्जा-टीकाकरणे संकोचः अद्यापि तुल्यकालिकरूपेण सामान्यः अस्ति । तदतिरिक्तं टीकाकरणस्य व्ययः इन्फ्लूएन्जा-टीकाकरणस्य दरेन सह अपि निकटतया सम्बद्धः अस्ति अन्तःस्थैः 21 शताब्द्याः आर्थिकप्रतिवेदनविश्लेषणस्य सूचना दत्ता।

मम देशे इन्फ्लूएन्जा-टीका एकः अ-टीकाकरण-कार्यक्रम-टीका अस्ति यत् निवासिनः स्वेच्छया प्राप्नुवन्ति, तथा च केचन क्षेत्राणि जनानां विशिष्टसमूहानां कृते निःशुल्क-टीकाकरण-कार्यक्रमाः कार्यान्विताः भवन्ति यथा यथा फ्लू-टीकायाः ​​मूल्यं न्यूनीभवति तथा तथा भवन्तः फ्लू-टीकाकरणस्य दरं कथं वर्धयितुं शक्नुवन्ति? चीनीचिकित्साविश्वविद्यालयस्य बीजिंग-विश्वविद्यालयस्य स्वास्थ्य-कानूनी-अनुसन्धान-नवाचार-परिवर्तन-केन्द्रस्य निदेशकः प्रोफेसरः डेङ्ग-योङ्गः एकदा 21-शताब्द्याः बिजनेस-हेराल्ड्-पत्रिकायाः ​​समक्षं बोधितवान् यत् इन्फ्लूएंजा-टीकाकरणस्य दरं वर्धयितुं एकः व्यापकः विषयः अस्ति यस्मिन् व्यक्तिगतः, बाजारः, सर्वकारीयस्तरः च समाविष्टाः सन्ति

विशेषतः, व्यक्तिगतस्तरस्य उपभोक्तुं पर्याप्तं इच्छाशक्तिः आवश्यकी अस्ति, यस्मिन् स्वास्थ्यजागरूकतायाः उपभोगक्षमतायाः च सुधारः अन्तर्भवति, उपभोक्तृणां "व्ययार्थं धनं भवतु, क्रेतुं च इच्छुकाः भवेयुः" इति कर्तुं उपभोक्तृणां आयं वर्धयितुं आवश्यकम्, पूरकम् बृहत्-परिमाणेन स्वास्थ्य-प्रवर्धनेन शैक्षिक-क्रियाकलापैः व्यावसायिक-विज्ञान-लोकप्रियीकरणेन च उत्पादस्य मूल्यं न्यूनीकर्तुं भेदभाव-रणनीतयः निर्मातुं च आवश्यकता वर्तते, टीकाकरण-व्ययस्य न्यूनीकरणाय, उच्च-जोखिमस्य कृते विशेष-समर्थनं प्रदातुं; समूहेषु, तथा च टीकासंपर्कबिन्दून् वर्धयन्ति येन सार्वजनिकस्य टीकाकरणस्य सुविधा भवति।

"मूल्ययुद्धस्य" अन्तर्गतं यदि उद्यमाः विपण्यां वर्चस्वं कर्तुम् इच्छन्ति तर्हि डेङ्ग योङ्गस्य दृष्ट्या "तेषां विश्लेषणं करणीयम् यत् तेषां उत्पादस्य स्थितिः उच्चस्तरीयः, मध्यमपरिधिः वा निम्नस्तरीयः वा, मूल्येन सह मूल्यस्य तुलना कथं भवति इति च अस्य आधारेण, न्यूनमूल्यप्रतिस्पर्धां वा स्थिरमूल्यभेदरणनीतिं वा चयनं कुर्वन्तु, तथा च निर्धारयन्तु यत् उत्पादस्य स्थितिः 'नगदप्रवाहं पुनः प्राप्तुं' अस्ति वा 'रणनीतिकक्षेत्रं कब्जितुं' अस्ति वा, तथा च मूल्यकट्टनस्य एतस्याः तरङ्गस्य अनुकूलतायै समुचितं समायोजनं कुर्वन्तु क दीर्घकालीनदृष्टिकोणं तथा कम्पनीयाः दीर्घकालीनविकासरणनीतिं पूरयति "।