समाचारं

निवासी चिकित्साबीमायाः व्यक्तिगतं भुक्तिः ४०० युआन् यावत् वर्धिता अस्ति । देयतायां “वेदना” कथं न्यूनीकर्तव्या

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासात् आरभ्य विभिन्नाः क्षेत्राः क्रमेण नगरीयग्रामीणनिवासिनः चिकित्साबीमायाः केन्द्रीकृतसङ्ग्रहस्य भुक्तिस्य च अवधिं प्रविशन्ति। २०२५ तमे वर्षे निवासिनः चिकित्साबीमायाः न्यूनतमः व्यक्तिगतभुगतानमानकः ४०० युआन् यावत् वर्धते, वित्तीयसहायतां योजयित्वा नगरीयग्रामीणनिवासिनां चिकित्साबीमायाः वित्तपोषणमानकः १,०७० युआन् भविष्यति ।

२६ तमे दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनेन, वित्तमन्त्रालयेन, राज्यकरप्रशासनेन च "२०२४ तमे वर्षे नगरीयग्रामीणनिवासिनां कृते मूलभूतचिकित्सासुरक्षाविषये कार्यं कर्तुं सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृता .

"सूचना" इत्यत्र उक्तं यत् 2024 तमे वर्षे सर्वेषु स्तरेषु वित्तं निवासिनः चिकित्साबीमाभागीदारीभुगतानार्थं अनुदानं वर्धयिष्यति तस्मिन् एव काले निवासिनः व्यक्तिगतभुगतानस्य वृद्धिः समुचितरूपेण न्यूनीकरिष्यते पूर्ववर्षस्य तुलने क्रमशः ३० युआन् २० युआन् च वर्धयिष्यति, प्रतिव्यक्तिं प्रतिवर्षं ६७० युआन् ४०० युआन् च न्यूनं न भवति।

२०१६ तमे वर्षात् परं प्रथमवारं व्यक्तिगतदेयतायां नूतनः मानकः वित्तीयसहायतायाः मानकात् न्यूनः अभवत् ।

आवासीयचिकित्साबीमावित्तपोषणं प्रायः १ अर्बजनानाम् "पर्स" सम्मिलितं भवति । चीन बिजनेस न्यूजस्य संवाददातारः नीतिनिर्माणे सम्बद्धानां जनानां कृते ज्ञातवन्तः यत् नगरीयग्रामीणनिवासिनां चिकित्साबीमायाः वार्षिकदस्तावेजस्य मूलं आगामिवर्षस्य वित्तपोषणमानकानां निर्धारणं भवति अस्मिन् वर्षे सूचनायां वर्धमानं चिकित्साव्ययस्य पूर्णतया ध्यानं दत्तम् अस्ति आर्थिकमन्दतायाः अधिकं दबावः, तथा च जनानां आयवृद्धौ मन्दता, यदा वित्तीयसहायता गतवर्षस्य समाना एव तिष्ठति, तदा व्यक्तिगतयोगदानस्य वृद्धिः न्यूनीकृता अस्ति यत् बीमितस्य यथावत् लघुवृद्धेः अपेक्षायाः प्रतिक्रियां दातुं शक्यते सम्भव।

नगरीयग्रामीणनिवासिनां चिकित्साबीमाप्रीमियमं प्रतिवर्षं किमर्थं वर्धते ?

विगतवर्षद्वये राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिभिः, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य सदस्यैः, बीमितजनैः, तृणमूलकार्यकर्तृभिः च विभिन्नमार्गेण निवेदितं यत् निवासिनः चिकित्साबीमायाः व्यक्तिगतभुगतानमानकाः अतीव शीघ्रं वर्धिताः, तथा च निवासिनः महत् भारं धारयन्ति पूर्वापेक्षया तृणमूल-देयता-संयोजनं अधिकं कठिनं भवति, तथा च "वृद्धिं न्यूनीकर्तुं" "अथवा "उत्थानं स्थगयितुं" अनुशंसितम् अस्ति ।

नगरीयग्रामीणनिवासिनां चिकित्साबीमाप्रीमियमं प्रतिवर्षं किमर्थं वर्धते ?

राष्ट्रीयचिकित्साबीमाप्रशासनेन स्वनीतिव्याख्यायां उक्तं यत् आयुषः वर्धमानस्य तथा च चिकित्साउपभोगस्तरस्य वर्धमानस्य सन्दर्भे व्यक्तिगतभुगतानस्य वित्तीयसहायतामानकानां च यथोचितरूपेण वर्धनं लाभस्य स्तरं समेकयितुं सुधारयितुं च वस्तुनिष्ठा आवश्यकता अस्ति तथा च तस्य सुचारुसञ्चालनं सुनिश्चितं कर्तुं व्यवस्था ।

चाइना बिजनेस न्यूज इत्यनेन साक्षात्कारे ज्ञातं यत् निवासिनः चिकित्साबीमाव्ययस्य वार्षिकवृद्धेः मुख्यकारणद्वयं वर्तते - प्रथमं चिकित्साव्ययस्य तीव्रवृद्धिः द्वितीयं निवासिनः चिकित्साबीमालाभानां तीव्रवृद्धिः एतयोः पक्षयोः कारणेन अन्तिमेषु वर्षेषु नगरीयग्रामीणनिवासिनां चिकित्साबीमानिधिव्ययस्य उपरि दबावः वर्धमानः अस्ति अस्मिन् सन्दर्भे "कमवृद्धिः" अथवा "वृद्धिः स्थगयतु" इति कोषस्य आयव्ययस्य अन्तरं अधिकं वर्धयिष्यति ।

अन्तिमेषु वर्षेषु मम देशस्य निवासी चिकित्साबीमाकोषे "तंगसन्तुलनस्य" स्थितिः दर्शिता अस्ति । २०२३ तमे वर्षे निवासी चिकित्साबीमाकोषस्य राजस्वं १,०५६.९७१ अरब युआन्, व्ययः १,०४५.७६५ अरब युआन्, वर्तमानशेषः ११.२०६ अरब युआन्, सञ्चितशेषः ७६६.३७ अरब युआन् च भविष्यति

नीतिनिर्माणे सम्बद्धाः उपर्युक्ताः जनाः मन्यन्ते यत् निवासिनः चिकित्साबीमायाः "कठिनसन्तुलनस्य" मुख्यकारणं चिकित्साव्ययः अतिवेगेन वर्धते इति अन्तिमेषु वर्षेषु मम देशस्य चिकित्साव्ययस्य औसतवार्षिकवृद्धिः १०% तः उपरि एव अस्ति, यत् सकलराष्ट्रीयउत्पादस्य, निवासिनः प्रयोज्य-आयस्य च वृद्धिं दूरं अतिक्रान्तवती अस्ति, निवासिनः चिकित्साबीमायाः वित्तपोषणस्य ५% तः ६% पर्यन्तं वृद्धिः तस्य तालमेलं न गतवती | चिकित्साव्ययस्य वृद्धिः ।

चिकित्साव्ययस्य वृद्धेः युक्तियुक्ताः कारकाः सन्ति, यथा वृद्धावस्थायाः वृद्धिः, रोगस्य वर्णक्रमे परिवर्तनं, बहूनां नूतनानां औषधानां नूतनानां प्रौद्योगिकीनां च प्रयोगः, जनानां स्वास्थ्यस्य आवश्यकतासु सुधारः च अयुक्ताः कारकाः सन्ति, यथा चिकित्सासंस्थाभिः अतिनिदानं चिकित्सा च।

अस्मिन् वर्षे प्रथमार्धे निवासिनः चिकित्साबीमाकोषस्य आयस्य व्ययस्य च अन्तरं अधिकं संकुचितं जातम् । राष्ट्रीयचिकित्साबीमाप्रशासनेन ५ अगस्तदिनाङ्के प्रकाशितेन "जनवरीतः जूनमासपर्यन्तं मूलभूतचिकित्साबीमापुलिंगकोषस्य प्रसूतिबीमास्य च मुख्यसूचकाः" नगरीयग्रामीणनिवासिनां कृते मूलभूतचिकित्साबीमाकोषस्य आयः ५३८.५८९ अरब युआन्, ए वर्षे वर्षे १.५% वृद्धिः, तथा च व्ययः ५३७.१९१ अरब युआन् , वर्षे वर्षे ११.१% वृद्धिः, तथा च निधिस्य आयः व्ययात् केवलं १.४ अरब युआन् अधिकः आसीत् । वर्तमानराजस्वव्ययपूर्वसूचनानुसारं वर्षस्य उत्तरार्धे मूलभूतचिकित्साबीमाकोषः स्वस्य वर्तमानराजस्वं आच्छादयितुं असमर्थः भविष्यति।

मम देशस्य मूलभूतचिकित्साबीमाव्यवस्थायाः स्थापनायाः आरम्भे "राजस्वस्य आधारेण व्ययस्य निर्धारणं राजस्वव्ययस्य च सन्तुलनं" इति कोषप्रबन्धनसिद्धान्तः स्थापितः अर्थात् कोषस्य आयस्य अनुसारं व्ययस्य व्यवस्था भवति

शङ्घाई-नगरपालिका-स्वच्छता-स्वास्थ्य-विकास-अनुसन्धान-केन्द्रस्य निदेशकः जिन-चुन्लिन्-इत्यनेन चीन-व्यापार-समाचार-सञ्चारमाध्यमेन उक्तं यत्, चिकित्सासंस्थासु निवासिनः चिकित्सा-बीमायां कठिन-वित्तपोषण-व्ययस्य प्रभावः अस्मिन् तथ्ये प्रतिबिम्बितः यत् चिकित्सा-संस्थाः निवासिनः चिकित्सा-नियन्त्रणं सुदृढां करिष्यन्ति | बीमाव्ययम् अपि च अतिव्ययम् न करणीयम् इति केचन चिकित्सालयाः अनिवासिनः निदानं चिकित्सां च प्राथमिकताम् अपि दातुं चयनं करिष्यन्ति।

सार्वभौमिकस्वास्थ्यबीमायाः अन्तर्गतं चिकित्साबीमानिधिः चिकित्सासंस्थानां कृते वित्तपोषणस्य स्थिरं स्रोतः प्रदाति । एकस्य स्थानीयस्य चिकित्सालयस्य प्रभारी एकः व्यक्तिः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् प्रतिवर्षं चिकित्सालयाः निवासिनः चिकित्साबीमाव्ययस्य वृद्धेः विषये निकटतया ध्यानं ददति यतोहि एतेन चिकित्सालयस्य आयः प्रत्यक्षतया प्रभावितः भविष्यति। यदि निवासी चिकित्साबीमायाः वित्तपोषणमानकाः न वर्धन्ते तर्हि चिकित्सासंस्थाः अधिकं राजस्वदबावस्य सामनां करिष्यन्ति।

चीन बिजनेस न्यूज इत्यनेन ज्ञातं यत् निवासिनः चिकित्साबीमायाः वित्तपोषणमानकानां गणनायां चिकित्साबीमाविभागः पूर्ववर्षे चिकित्सासेवानां मूल्यं, औषधसूचीविषये वार्तायां, न्यूनता इत्यादीनां सूचकानाम् आधारेण वित्तपोषणमानकानां निर्धारणं करिष्यति केन्द्रीकृतक्रयमूल्यानि, लाभस्तरस्य च मेलनं च। चिकित्साव्ययस्य तीव्रवृद्धिं नियन्त्रयितुं, चिकित्सासंस्थानां निदानस्य चिकित्साव्यवहारस्य च मानकीकरणं, चिकित्साव्ययस्य तुल्यकालिकरूपेण उचितवृद्धिं च निर्वाहयितुं वर्तमाननिवासिनः चिकित्साबीमाप्रबन्धनस्य प्रमुखः दबावः अस्ति

तृणमूलचिकित्साबीमाविभागस्य बहवः जनाः चाइना बिजनेस न्यूज इत्यस्मै अवदन् यत् निवासिनः चिकित्साबीमालाभानां तीव्रवृद्धिः अपि अन्तिमेषु वर्षेषु नगरीयग्रामीणनिवासिनां चिकित्साबीमानिधिषु व्ययस्य पर्याप्तवृद्धेः महत्त्वपूर्णं कारणम् अस्ति "मूलभूतसंरक्षणस्य" व्याप्तिम् अतिक्रान्ताः सन्ति तथा च निवासिनः चिकित्साबीमायाः सह असङ्गताः सन्ति वित्तपोषणस्तरः न मेलति।

राष्ट्रीयचिकित्साबीमाप्रशासनस्य आँकडानि दर्शयन्ति यत् चिकित्साबीमावित्तपोषणमानकानां वृद्धेः पृष्ठतः चिकित्साबीमासेवास्तरस्य सुधारः अस्ति। विगत २० वर्षेषु निवासी चिकित्साबीमायाः कवरेजस्य महती विस्तारः अभवत्, तथा च नवीनग्रामीणसहकारीचिकित्साव्यवस्थायाः आरम्भिकेषु दिनेषु ३०० तः अधिकाः प्रतिपूर्तियोग्याः औषधानां संख्या अधुना ३,०८८ यावत् वर्धिता, यत्र विविधाः लक्षितौषधाः अपि सन्ति दुर्लभरोगौषधानि च। तस्मिन् एव काले विविधाः आधुनिकाः चिकित्सापरीक्षाः, निदानं, चिकित्साप्रौद्योगिकीः अधिकसुलभाः अभवन्, जनानां चिकित्साप्रतिपूर्तिः च महतीं वृद्धिः अभवत् सम्प्रति मम देशस्य निवासी चिकित्साबीमायाः नीतिव्याप्तेः अन्तः आस्पतेः व्ययस्य प्रतिपूर्ति-अनुपातः प्रायः ७०% एव वर्तते

देयतायां "वेदना" कथं न्यूनीकर्तव्या

सार्वभौमिकस्वास्थ्यबीमायाः युगे स्वास्थ्यबीमा नास्ति इति अर्थः भवति यत् एकवारं गम्भीररूपेण रोगी भवति चेत्, उच्चः चिकित्साव्ययः परिवारं मर्दयितुं शक्नोति।

जियांग्सु, अनहुई इत्यादिषु स्थानेषु शोधकार्यं कुर्वन् चीन बिजनेस न्यूज इत्यनेन ज्ञातं यत् केन्द्रीकृतभुगतानकालस्य बीमाभागित्वस्य दरः ९०% अधिकः अभवत्, केषुचित् क्षेत्रेषु च ९५% अधिकः आसीत् एतेन ज्ञायते यत् अधिकांशस्य बीमाकृतानां जनानां चिकित्सायाः आवश्यकता वर्तते बीमा मान्यतां प्राप्नोति।

एकः चिकित्साबीमासंशोधकः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् मम देशस्य निवासी चिकित्साबीमा वस्तुतः अतीव व्यय-प्रभावी प्रणाली अस्ति यत् एतत् केवलं प्रायः १,००० युआन्-वित्तपोषण-मानकेन सह अस्पताल-प्रवेशस्य गम्भीर-रोगस्य च मूलभूत-संरक्षणं प्रदाति, यस्मिन् सर्वकारः अपि द्वौ- वहति। व्ययस्य तृतीयभागः व्यक्तिभिः केवलं भुक्तिदायित्वस्य एकतृतीयभागः एव वहितुं आवश्यकः । परन्तु वर्तमानकाले निवासिनः चिकित्साबीमायाः समक्षं समस्या अस्ति यत् अल्पसंख्याकानां बीमाकृतानां आयस्तरस्य कृते कतिपयानां शतानां युआनानां वार्षिकप्रीमियमः खलु महत् व्ययः भवति, “असाध्यः” च वास्तविकः स्थितिः अस्ति

निवासी चिकित्साप्रीमियमः निवासीपेंशनं च द्वौ करौ शुल्कौ च स्तः यत् कृषिकरस्य अनन्तरं कृषकाणां "वास्तविकधनेन" प्रत्यक्षतया दातव्यं भवति निवासिनः चिकित्साबीमाप्रीमियमं दातुं "वेदना" नगरीयग्रामीणनिवासिनां पेन्शनबीमाप्रीमियमात् अधिका भवति, यतः निवासिनः पेन्शनं व्यक्तिनां स्वस्य खातेषु संगृहीतं भवति तथा च स्वस्य स्वामित्वं भवति, तथा च १८ वर्षाणाम् अधः नाबालिकानां तथा च 60 वर्षाणाम् अधिकवयस्कानाम् निवासी पेन्शनबीमाप्रीमियमं दातुं आवश्यकता नास्ति।

निवासी चिकित्साबीमा सर्वेषां जीवनवयोसमूहानां कृते भुक्तिः आवश्यकी भवति, नवजातशिशुभ्यः आरभ्य वृद्धेभ्यः यावत् प्रत्येकं बीमितव्यक्तिः वार्षिकं भुक्तिं कर्तुं प्रवृत्ता भवति। बीमायां बहूनां संख्यायाः नियमस्य आधारेण निवासीचिकित्साबीमे भागग्रहणं "रोगे रक्षकं भवति, अरोगे अन्येषां लाभाय च भवति" केचन बीमाकृताः जनाः चिकित्साबीमायाः भुक्तिं कृत्वा यदि रोगाक्रान्ता न भवन्ति तर्हि तेषां हानिः भवति इति अनुभवन्ति, अतः ते बीमायां भागं ग्रहीतुं न इच्छन्ति, अथवा ते बीमायां भागं ग्रहीतुं चयनं कुर्वन्ति

चीनराजनीतिविज्ञानविधिविश्वविद्यालयस्य राजनीति-लोकप्रशासनविद्यालयस्य सहायकप्रोफेसरः लियाओ ज़ङ्गी चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् निवासिनः चिकित्साबीमा समाप्तस्य बहवः कारणानि सन्ति, तेषु भुक्तिभारः केवलं एकः एव अस्ति। भुक्तिवृद्धिं स्थगयित्वा शुल्कं न्यूनीकर्तुं वा अधिकानि समस्यानि उत्पद्यन्ते । चिकित्साबीमानिधिनां स्थायिवृद्धिः एव जनानां मूलभूतचिकित्सासेवानां वर्धमानाः आवश्यकताः पूर्यन्ते इति सुनिश्चित्य आधारः अस्ति । अतः मूलभूतचिकित्साबीमे सहभागितायाः समस्यायाः समाधानार्थं वर्गीकृतनीतयः कार्यान्वितुं आवश्यकाः सन्ति ।

भुक्तिस्य "वेदना" न्यूनीकर्तुं एकः महत्त्वपूर्णः उपायः अस्ति यत् बीमितस्य लाभस्य भावः अधिकं वर्धयितुं शक्यते । अस्मिन् वर्षे "सूचना" पुनः स्पष्टतया अपेक्षते यत् मूलभूतचिकित्सासुरक्षास्तरस्य निरन्तरं सुधारः करणीयः, गम्भीररोगबीमायाः सटीकसंरक्षणस्य क्षमता वर्धिता भवेत्, निवासिनः चिकित्साबीमेन प्रसूतिचिकित्साव्ययस्य रक्षणं सुदृढं करणीयम्।

विशिष्टानि उपायानि सन्ति: अस्पताले भर्तीसंरक्षणस्य स्तरं निरन्तरं समेकयितुं, तथा च नीतेः व्याप्तेः अन्तः निधिभुगतानानुपातं प्रायः 70% स्थिरं कर्तुं, निवासीचिकित्साबीमायाः अधिकतमभुगतानसीमा प्लस् गम्भीररोगबीमायाः कृते प्रायः 6 गुणा यावत् भवितुमर्हति पूर्ववर्षे स्थानीयनगरीयग्रामीणनिवासिनां प्रतिव्यक्तिं प्रयोज्य-आयः प्रसवपूर्वपरीक्षाभिः सह सम्बद्धाः चिकित्साव्ययः ये नियमानाम् अनुपालनं कुर्वन्ति तथा च बहिःरोगी-चिकित्सालयेषु बीमित-निवासिनः कृताः सन्ति, बहिःरोगी-कवरेज-मध्ये समाविष्टाः सन्ति

ग्रामीणनिवासिनः बीमासहभागितायाः भावनां वर्धयितुं "सूचना" चिकित्साबीमायाः निर्दिष्टप्रबन्धने ग्रामचिकित्सालयान् अपि समाविष्टुं प्रस्तावयति, येन सुनिश्चितं भवति यत् योग्यग्रामचिकित्सालयानि चिकित्साबीमानिपटनस्य व्याप्तेः समये समये एव समाविष्टानि भविष्यन्ति २०२४ तमस्य वर्षस्य अन्ते जनानां कृते चिकित्सां प्राप्तुं, स्वद्वारे औषधक्रयणं च सुकरं जातम् ।

भुगतानस्य "वेदना" न्यूनीकर्तुं अन्यः उपायः अस्ति यत् निकटबन्धुभ्यः कर्मचारिणां चिकित्साबीमाव्यक्तिगतलेखानां परस्परसहायतायाः व्याप्तिः विस्तारिता भवति कर्मचारी चिकित्साबीमा व्यक्तिगतलेखस्य उपयोगेन निवासी चिकित्साबीमे भागं गृह्णन्तः पतिपत्न्याः, मातापितृणां, बालकानां, भ्रातृभगिनीनां, पितामहपितामहीनां, पौत्राणां, पौत्राणां, अन्येषां निकटबन्धुजनानाम् व्यक्तिगतयोगदानस्य भुक्तिः कर्तुं शक्यते। मूलभूतचिकित्साबीमे भागं गृह्णन्ति निकटबन्धुजनाः अपि स्वचिकित्साव्ययस्य निस्तारणार्थं सम्बद्धस्य कर्मचारीचिकित्सबीमाप्रतिभागिनः व्यक्तिगतलेखस्य उपयोगं कर्तुं शक्नुवन्ति।

"सूचना" अपेक्षते यत् परिवारस्य परस्परसहायतायै कर्मचारिणां चिकित्साबीमाव्यक्तिगतलेखानां उपयोगविषये नीतेः कार्यान्वयनस्य व्यापकरूपेण प्रचारः करणीयः राष्ट्रियचिकित्साबीमाप्रशासनः परस्परसहायतायाः भौगोलिकव्याप्तेः अग्रे विस्तारं सक्रियरूपेण प्रवर्धयिष्यति, तथा च अस्मिन् वर्षे अन्ते सर्वेषु प्रान्तेषु अन्तर्-प्रान्तीय-परस्पर-सहायतां प्राप्तुं, आगामिवर्षे च पार-प्रान्तीय-परस्पर-सहायतायाः प्रवर्धनं त्वरयितुं च।

१५ अगस्तपर्यन्तं हेबेई, हुनान, तिब्बत इत्यादिभिः प्रान्तैः राज्यपरिषदः अपेक्षितानां नवीनतमदस्तावेजानां अनुसारं "पत्नी, मातापितरौ, बालकाः" इत्यस्मात् "निकटबन्धुजनाः" यावत् कर्मचारीचिकित्सबीमाव्यक्तिगतलेखपरिवारसहायतायाः व्याप्तिः विस्तारिता अस्ति राष्ट्रीयचिकित्साबीमाप्रशासनस्य नवीनतमदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जनवरीतः जुलाईपर्यन्तं १९१ मिलियनगृहेषु व्यक्तिगतकर्मचारिणां चिकित्साबीमालेखानां लाभः अभवत्, यत्र कुललाभराशिः २२.७३८ अरब युआन् अभवत्

(अयं लेखः China Business News इत्यस्मात् आगतः)