समाचारं

राजधानीदिल्लीनगरे असुरक्षा कुतः आगच्छति ?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतस्य दिल्ली अतीव विशेषं नगरम् अस्य समृद्धिः अराजकता च अस्ति । धनिक-दरिद्रयोः अन्तरं आश्चर्यजनकं भवति, केचन जनाः रात्रौ एव धनिनः भवन्ति, अन्ये तु झुग्गी-वसतिषु पतन्ति । लोभः, हिंसा, चिन्ता, हाशियाकरणं च अस्य नगरस्य अवगमनाय मुख्यशब्दाः अभवन् ।

राणा दासगुप्तः कैपिटल कैपिटल: द ब्यूटी एण्ड् सैवेजरी आफ् २१ शताब्दी दिल्ली इति ग्रन्थे लिखति यत् – “दिल्ली धनस्य विषये आकृष्टा अस्ति, एषा भाषा नगरं अवगच्छति, तस्याः अश्लीलतायाः मुक्तिं कर्तुं च धनस्य आकृष्टतायाः कृते बहु धनव्ययः आवश्यकः भवति .इदं विचित्रं, आत्मघाती तर्कः अस्ति।”

"राजधानी : एकविंशतिशतके दिल्लीनगरस्य सौन्दर्यं क्रूरता च"।

एतेन दिल्लीवासिनां कृते अपि विषयाः जटिलाः भवन्ति - "जनाः सर्वदा कल्पयन्ति यत् यः समूहः स्पष्टतया धनिकः भवति तस्य आन्तरिकजीवनं बाह्य-आर्थिक-सूचकानाम् इव सुगमं भवेत्। परन्तु अस्मिन् उदयमान-जगति, नगरेषु, परिवर्तन-त्वरकम्।" प्रायः अराजकतूफानः भवति ।

जनानां मुखं नगरस्य मुखं भवति, देहली अपि अपवादः नास्ति : “यदि वयं कदाचित् चिन्तितवन्तः यत् एतत् नगरं 21 शताब्द्यां कथं जीवनं जीवितुं शक्नोति इति विश्वं शिक्षितुं शक्नोति तर्हि अधुना वयं भूमिग्रहणं, प्रथागतभ्रष्टाचारं च निराशाः अभवम पश्चात् प्रकटः अभवत् ;अभिजातवर्गस्य शक्तिः अन्येषां व्ययेन आडम्बरपूर्णतया विस्तारयति; नगरं न पुनः जगतः प्रेरणायै स्वर्गं निर्माति, अपितु नरकस्य कगारात् स्वं पुनः आकर्षितुं प्रयतते” इति ।

नवपुराणदिल्ली न केवलं भौगोलिकविभागाः, अपितु कालेन पृथक्कृताः अपि सन्ति ।

गङ्गायाः उपनद्याः यमुनानद्याः समीपे अस्य नगरेण प्रवहन्त्याः दिल्ली-नगरस्य इतिहासः ईपू ५ शताब्द्याः आरभ्य ज्ञातुं शक्यते । १३ शतके तुर्कैः अत्र दिल्लीसल्तनतस्य स्थापना कृता, यत् त्रयः शतवर्षाणि यावत् चलति स्म, मध्य एशियायाः सांस्कृतिकरीतिः च बहुसंख्येन प्रवर्तयति स्म । १६ शताब्द्याः आरम्भे मुगलसाम्राज्यस्य स्थापना अभवत्, तस्य राजधानी १६३८ तमे वर्षे दिल्लीनगरं स्थापिता । १९ शताब्द्याः मध्यभागे आङ्ग्लानां आगमनेन उत्तरभारतीयसंस्कृतेः, फारसीसंस्कृतेः, अरबीसंस्कृतेः, इस्लामिकसंस्कृतेः, पाश्चात्यसंस्कृतेः अपि मिश्रणं कृत्वा दिल्लीनगरस्य संस्कृतिः अधिका अपि अद्वितीया अभवत् ।

अक्षरधाम मंदिर

दिल्ली-भारतयोः आङ्ग्लसंस्कृतेः प्रभावः अन्यसंस्कृतीनां अपेक्षया अधिकः अस्ति, ये दिल्लीनगरे अधिककालं यावत् मूलं स्थापितवन्तः । "सिटी आफ् एल्फ्स्" इति पुस्तके विलियम डाल्रिम्पल् दिल्लीनगरस्य जटिलसामाजिकसंरचनायाः वर्णनं करोति यत् "भारतयः आङ्ग्लाः च स्वस्य उत्पत्तिविषये एतावत् गर्विताः आसन् यत् 'अर्धजातयः' कदापि वास्तवतः अग्रे न आगताः। न्यूनतया। , स्किनरपरिवारः अद्यापि अग्रे अस्ति दिल्लीसमाजस्य किञ्चित् स्थितिः, परन्तु अन्येषां अधिकांशस्य आङ्ग्ल-भारतीयानां मिश्रजातीयानां बालकानां स्थितिः वर्षे वर्षे दुर्गता भवति, तेषां स्थितिः च अधिकाधिकं कठिना भवति, भारतीयानां आङ्ग्लानां च तेषां विरुद्धं गम्भीरः पूर्वाग्रहः भेदभावः च भवति, येन them ते अधिकाधिकं दुःखं प्राप्नुवन्ति स्म: भारतीयाः तेषां सह सम्मिलितुं न अस्वीकृतवन्तः, आङ्ग्लानां प्रति तेषां उग्रं निष्ठां च अवहेलयन्ति स्म, आङ्ग्लाः तु तान् गदाभ्यः, सामाजिकशालाभ्यः च बहिष्कृत्य पृष्ठतः निर्दयतापूर्वकं उपहासयन्ति स्म” इति

पुस्तके जेम्स् स्किनर् कर्णेलः १९ शताब्द्यां प्रसिद्धः प्रारम्भिकः उपनिवेशकः च आसीत् । सः मिश्रजातिः अस्ति, एषा तादात्म्यं तस्य जीवनं व्याकुलं कृतवती अस्ति । सैनिकत्वेन सः सर्वत्र युद्धं करोति स्म, अनुभवसम्पन्नः, आकर्षणपूर्णः च आसीत्, परन्तु तस्य त्वचावर्णः तस्य बहिष्कारस्य, पूर्वाग्रहस्य च सम्मुखीभवति स्म

स्किनरस्य पिता स्कॉटिश-भाडेकर्त्री आसीत्, तस्य माता च पूर्वराजपूतराजकुमारी आसीत् अतः तस्य वंशजः स्कॉटिश-भारतीयः च अस्ति ।

यतो हि १७९२ तः ईस्ट् इण्डिया कम्पनीयाः सेनायाः पदं प्राप्तुं न शक्यते स्म यावत् मातापितरौ एकः भारतीयः आसीत् । अतः जेम्स् स्किनर् १८ वर्षे पश्चिमीकृतं बङ्गदेशं त्यक्त्वा ईस्ट् इण्डिया कम्पनीयाः मुख्यशत्रुस्य सेनायाः सेवां कर्तुं बाध्यः अभवत् । परन्तु तदपि “यथा स्किनरस्य मिश्रितरक्तेन पूर्वभारतसङ्घस्य सेनायाः बहिष्कारः जातः, तथैव तस्यैव दोषाः कम्पनीयाः प्रतिद्वन्द्वीनां सेनायां तस्य करियरं बाधितवन्तः

भारतस्य स्वकीयाः विशेषाः सन्ति। परन्तु भारते "'मिश्रितरक्तस्य' यत्किमपि सुझावः विक्टोरियायुगस्य अन्धपूर्वग्रहं प्रेरितवान्, दिल्लीनगरे च स्किनरबालाः ब्रिटिश-उपहासस्य बट् अभवन्" इति

यदि स्किनर इव निश्चितसामाजिकपदवीयुक्तस्य परिवारस्य कृते अपि एतत् सत्यं तर्हि अधिकांशस्य आङ्ग्ल-भारतीयमिश्रजातीयबालानां भाग्यं कल्पयितुं शक्यते पश्चात् ते बहुसंख्येन प्रवासं कृतवन्तः । ये भारते तिष्ठन्ति ते प्रायः आशावादीः, वृद्धाः, विषादग्रस्ताः वा भवन्ति । परन्तु ते यत् त्यक्तवन्तः तत् केषाञ्चन भारतीयानां वैरस्यं, दारिद्र्यं च वर्धमानम् आसीत् ।

"एल्फ सिटी: डेरीनगरे एकः वर्षः"।

दिल्लीनगरे जातिगतबाधाः समीकरणस्य भागः एव सन्ति । भारतस्य ऐतिहासिकपरिवर्तनेषु अस्य नगरस्य भूमिकायाः ​​विषये डाल्रिम्पल् लिखति ।

डाल्रिम्पल् इत्यस्य मतेन "डेरी-नगरं आत्माभिः परिपूर्णं नगरम् अस्ति । यद्यपि वर्षसहस्राणां सहस्रशः वर्षाणाम् अनन्तरं पुनः पुनः आक्रमणकारिभिः दग्धं भवति तथापि नगरं पुनर्निर्माणं करोति; प्रत्येकं समये अग्निपक्षी इव अग्न्याद् उत्तिष्ठति पुनर्जन्म-उत्थानम्, यथा पुनर्जन्मविषये हिन्दु-प्रत्ययः, यत्र शरीरं यावत् सिद्धं न भवति तावत् पुनः पुनः पुनर्जन्मं प्राप्नोति, तथैव देहली-नगरस्य नूतन-पुनर्जन्मेषु शतशः वर्षाणि यावत् प्रादुर्भवितुं नियतः इव दृश्यते” इति ।

कालवंशावलीयाः दृष्ट्या डाल्रिम्पल् इत्यस्य आख्यानं अद्यतनात् दूरं यावत् गच्छति, १९८४ तमे वर्षे इन्दिरागान्धी इत्यस्याः हत्यायाः कारणात् सिक्खानां नरसंहारात् आरभ्य १९४७ तमे वर्षे भारतस्य पाकिस्तानस्य च विभाजनेन कारणेन धार्मिकजातीयसमूहानां महान् प्रवासः यावत्,... ब्रिटिश साम्राज्यस्य भारतविजयः, मुगलसाम्राज्यस्य दिल्लीसल्तनतस्य च इतिहासः, "महाभारत" इति महाकाव्यमपि, प्रत्येकस्मिन् प्रकरणे सदैव हिंसायाः उपस्थितिः भवति, विशेषतः भारतस्य पाकिस्तानस्य च विभाजनकाले नरसंहारः, यः विनाशं कृतवान् न केवलं जीवनं, अपितु स्वायत्ततायाः विषये बहवः भारतीयाः प्रारम्भिकाः भ्रमाः अपि - ते एकदा चिन्तयन्ति स्म यत् यदि आङ्ग्लाः गच्छन्ति तर्हि सर्वं स्वयमेव परिवर्तयिष्यति, परन्तु एतत् न आसीत्

स्वातन्त्र्यप्राप्तेः अनन्तरं दशकेषु भारतीय-अर्थव्यवस्था सर्वदा नेहरू-द्वारा परिकल्पित-रूपरेखायाः अन्तर्गतम् आसीत्, औपनिवेशिककालस्य उदार-पूँजीवादस्य विपरीतम्, जापान-देशे, सोवियत-सङ्घस्य च द्रुतगतिना औद्योगिक-विकासात् नेहरू-महोदयः शिक्षितवान्, केवलं देशः एव इति अनुभूतवान् तदा एव वयं पर्याप्तपर्यन्तं उच्चवेगेन आर्थिकविस्तारं प्रवर्तयितुं शक्नुमः। सः एकां नियोजितां आर्थिकव्यवस्थां परिकल्पितवान् या निमीलिता आसीत्, राष्ट्रियीकरणस्य आधिपत्यं च आसीत् । परन्तु एषा व्यवस्था केवलं निहितहितानाम् कृते सत्तां प्राप्तुं, सत्तां एकाधिकारं प्राप्तुं च साधनं भवितुम् अर्हति । १९९० तमे वर्षे आरम्भे भारतस्य अर्थव्यवस्था पतनस्य मार्गे आसीत् ।

१९९० तमे वर्षे आरम्भे यदा भारतसर्वकारः स्वस्य आर्थिकसमस्यानां समाधानं कर्तुं असमर्थः आसीत् तदा अन्तर्राष्ट्रीयमुद्राकोषं प्रति गमनम् अतिरिक्तं अन्यः विकल्पः नासीत् । उत्तरार्द्धस्य आपत्कालीनऋणानां पूर्वापेक्षा आसीत् यत् भारतसर्वकारेण सम्यक् मुक्तविपण्यसुधाराः कर्तव्याः तदनन्तरं विदेशीयपुञ्जी दशकैः निरुद्धः अयं प्राचीनदेशः निजीकरणस्य प्रक्रियां आरब्धवान् तथा च वैश्वीकरणम्, तथा च निजीकरणस्य वैश्वीकरणस्य च प्रक्रिया आरब्धा "दक्षिण एशियायाः चमत्कारः" इति दिल्ली-नगरस्य परिवर्तनम् आरब्धम् ।

"राजधानी" लिखितवान् यत् दिल्ली-नगरस्य आर्थिक-उड्डयनं चालयितुं प्रथमः उद्योगः व्यापार-प्रक्रिया-आउटसोर्सिंग् आसीत्, यत् भारतस्य वैश्वीकरणस्य प्रतीकम् अपि अस्ति । व्यावसायिकप्रक्रिया-आउटसोर्सिंग् अथवा बीपीओ आधुनिकसञ्चारस्य आधारेण भवति वेतनं, बहु व्ययस्य रक्षणं कृत्वा। कार्याणां एतत् पुनर्वितरणं अन्येषु देशेषु पूर्वमेव अभवत्, परन्तु विपण्यउदारीकरणानन्तरं भारतीयाः उद्यमिनः एव प्रथमवारं एतत् सिद्धान्तं विश्वपरिवर्तनशीलवास्तविकरूपेण परिणमयन्ति स्म

भारते बीपीओ उद्योगस्य उत्पत्तिः प्रथमवारं १९९० तमे दशके अभवत्, यदा भारतीयकम्पनयः संयुक्तराज्यसंस्थायां यूरोपे च ग्राहकानाम् आँकडासंसाधनं ग्राहकसेवासमर्थनं च प्रदातुं आरब्धवन्तः एताः सेवाः बैंकिंग्, स्वास्थ्यसेवा, खुदरा, दूरसञ्चारः, विमाननञ्च इत्यादीन् विविधक्षेत्राणि आश्रितवन्तः प्रतीक्षतु।

यतो हि दिल्लीनगरे आङ्ग्लभाषां वक्तुं शक्नुवन्तः उच्चशिक्षिताः युवानः बहुसंख्याकाः सन्ति, परन्तु कार्याणि न प्राप्नुवन्ति, अतः अस्मिन् नगरे आउटसोर्सिंग्-उद्योगः द्रुतगत्या उद्भूतः अस्ति ।

दिल्ली अवसरैः परिपूर्णा अस्ति, परन्तु असुरक्षाभिः अपि परिपूर्णा अस्ति

"राजधानी" इति ग्रन्थे राणा दासगुप्तः दिल्लीनगरे यातायातप्रकाशान् गच्छन्तीनां दृश्यस्य वर्णनं करोति -

“कारशृङ्गाः ध्वनिं कुर्वन्ति यतोहि यातायातः न भवतः सह गच्छतः प्रवाहः, अपितु जङ्गलः यस्य खण्डनं करणीयम् अस्ति जनाः अन्ये सर्वे शत्रवः इव चालयन्ति, तदेव च यत् कोऽपि न करोति भवन्तः यत्किमपि स्थानं वा अवसरं वा पूर्णवेगेन गृह्णन्ति तत् तत्क्षणमेव अन्यैः अपहृतं भविष्यति यत् यदा प्रकाशः रक्तः भवति तदा सर्वे परितः पश्यन्ति यत् अन्ये धूर्ताः न भवितुम् अर्हन्ति तथा च पुरतः स्थितं अवसरं ग्रहीतुं शक्नुवन्ति प्रत्यक्षतया चौराहेण गत्वा आगच्छन्तं यातायातं गतवन्तः - एते जनाः यातायातप्रकाशादिसाधारणजनानाम् उपरि प्रतिबन्धानां मध्ये स्वतन्त्रतां स्थापयितुम् इच्छन्ति स्म, अन्ये काराः अपि एकचित्ततया अग्रे गच्छन्ति स्म, प्रत्येकं इञ्चं व्याप्य मार्गं अवरुद्ध्य प्रयतन्ते स्म तेषां पार्श्वे यानानि येन रक्तप्रकाशः निष्क्रान्तः भवति तदा तेषां पुरतः न गच्छन्ति।"

एतादृशः "अराजकता" चिरकालात् दिल्ली-नगरस्य लेबलं वर्तते, हिंसायाः, यौन-अपराधानां च कारणेन जनाः आतङ्किताः, चिन्तनं च कृतवन्तः । गभीरा समस्या दिल्ली-अर्थव्यवस्थायाः अन्तर्निहितसंरचनायां वर्तते । अवश्यमेव अवसरैः परिपूर्णं नगरम् अस्ति, परन्तु अधिकांशः अवसराः अद्यापि सामाजिकरूपेण जायन्ते यत् पर्याप्तं विपण्य-उन्मुखं नास्ति, शक्ति-बाधायाः अभावः च अस्ति

यतो हि विपणनीकरणं सम्पूर्णं नास्ति, राजनीतिः, जातिः इत्यादिभिः कारकैः सर्वदा बाधितं भवति, अतः दिल्लीनगरस्य कोऽपि उद्योगः मूलतः विशेषाधिकारस्य, सम्पर्कस्य च आधिपत्यं धारयति, येन दिल्ली भ्रष्टाचारात् मुक्तुं असमर्था भवति तस्मिन् एव काले धनं विशेषाधिकारात् आगच्छति इति कारणतः धनिनः निम्नवर्गस्य प्रति किमपि आदरं कर्तुं न शक्नुवन्ति प्रत्युत भारतस्य मूलवर्गसमस्यां ठोसरूपेण स्थापयति।

यतो हि धनं कतिपयेषां जनानां हस्ते केन्द्रीकृतं भवति, तस्मात् दिल्लीनगरस्य आधारभूतसंरचना भारते अपि कदापि निर्धनानाम् विषये न विचारितवन्तः, तदनन्तरं नूतनानां अपार्टमेण्टानां, कार्यालयभवनानां च निर्माणं निर्धनानाम् कृते सामान्यम् अस्ति। भारतस्य अर्थव्यवस्थायाः चालकशक्तेः भागः ग्रामीणभूमिषु निगमानाम् अतिक्रमणात् आगच्छति इति तथ्यं व्याख्यातुं "राजधानी" महतीं प्रयतते

मूलतः भारते भूमिः कृषकाणां हस्ते एव केन्द्रीकृता आसीत्, तेषां भूमिः अल्पा एव आसीत्, कम्पनीभिः कानूनानुसारं बृहत् भूमिः प्राप्तुं शक्यते स्म, अतः भ्रष्टः सर्वकारः, कुलीनवर्गः च कृषकाणां हितं पदाति स्म and created a lot of conflicts through plunder , इत्यनेन बहवः कृषकाः अपि घोरदारिद्र्ये न्यूनीकृताः सन्ति तथा च नगरेषु झुग्गी-वसतिषु एव निर्वासने एव जीवितुं शक्नुवन्ति दिल्ली-नगरस्य जनसंख्या एतेषां भूमिहीनानां कारणात् सटीकरूपेण वर्धिता अस्ति

कैपिटल कैपिटल लिखति यत् – “दिल्लीनगरे अतीव विशेषप्रकारस्य धनस्य वर्चस्वं वर्तते: रियल एस्टेट् इति सङ्घर्षः, तथा च वेतनप्राप्तराजनेतानां, नौकरशाहानां, पुलिसानां च विस्तृतजालं विना, बृहत्परिमाणेन कार्यं कर्तुं प्रायः असम्भवम्। अपराधस्य हिंसायाश्च सामान्यः वृद्धिः अस्ति, ये जनाः तत् गत्वा नूतनं धनं प्राप्तवन्तः ते शक्तिशालिनः भयङ्कराः च सन्ति, ते च स्वहितसेवायै राज्यस्य शक्तिं अपहरणं कर्तुं जानन्ति, तेषां च पुलिसाः भयङ्करजनाः च सन्ति .

२०१० तमे वर्षे दिल्लीनगरे आयोजिता राष्ट्रमण्डलक्रीडायाः मूलतः भारतस्य कृते दिल्लीनगरस्य आधुनिकपक्षं विश्वे दर्शयितुं अवसरः इति गण्यते स्म, परन्तु वस्तुतः एतत् अभियांत्रिकीभ्रष्टाचारस्य पराकाष्ठा आसीत् भारतसर्वकारस्य नगरीयमूलसंरचनानां नवीनीकरणं उन्नयनं च विविधैः विद्युत्-धनव्यवहारैः परिपूर्णम् अस्ति । धनी परिवाराः राजनैतिकसम्बद्धानां घूसस्य च माध्यमेन परियोजनाः प्राप्नुवन्ति, ततः उच्चमूल्येन उपठेकेदाराः भवन्ति, ततः परं ठेकेदाराः अनुबन्धाय विशालमूल्यानि दत्तवन्तः, अवश्यं ते केवलं न्यूनतमव्ययेन, अत्यन्तं व्यर्थवृत्त्या एव परियोजनानि निर्वहन्ति। क्रीडायाः वर्षद्वयानन्तरं परियोजनाः जर्जरस्थितौ आसन् । एषः एकान्तप्रकरणः नास्ति;

चिकित्सासेवाव्यवस्थायां भ्रष्टाचारः मध्यमवर्गस्य अपि प्रभावं कृतवान् अस्ति । १९९० तमे वर्षे निजीचिकित्सालयानि दिल्लीनगरे मुख्यधारा अभवन् तेषां नियन्त्रणं दिल्लीनगरस्य सम्पन्नपरिवारैः भवति । एतेषु चिकित्सालयेषु सार्वजनिकचिकित्सालयेषु बहूनां वैद्यानां शिकारः कृतः, तत्सहकालं च जीवनरक्षणात् पूर्वं लाभः स्थापितः, रोगिणः विविधानि अनावश्यकानि पुनरावृत्तिपरीक्षाणि चिकित्सां च सहन्ते, महत्साधनानाम् औषधानां च उपयोगं कुर्वन्ति, ततः परं दिवालिया भूत्वा मध्यमवर्गीयाः जनाः भवेयुः रोगी भवति।

धनिनः निर्धनाः च "यदि अहं लाभं न गृह्णामि तर्हि अन्यः कोऽपि हरति" इति मानसिकतायाः सह संसाधनार्थं युद्धं कुर्वन्ति, धनं "एकमेव भाषा अस्य नगरस्य अवगमनं" जातम्, एतावत् यत् "अस्माभिः अवश्यं कर्तव्यम्" इति तस्य अश्लीलतायाः धनस्य च अभावात् पृथक् भवामः" यदि भवान् निष्ठावान् अस्ति तर्हि भवता बहु धनं व्ययितव्यम्।"

दिल्लीनगरस्य जनाः सम्यक् जानन्ति यत् "भारतस्य अराजकतायाः अर्धं भागं नौकरशाहीयाः सुचिन्तितरणनीतिः अस्ति। यतः यदि कार्याणि कुशलाः स्यात् तर्हि घूसदानाय कारणं न स्यात् they are scrambling to get in. विशेषाधिकारस्य इच्छां पूरयितुं व्यवस्था। एतेन एकः विचित्रः विरोधाभासः अपि उत्पद्यते यत् “भ्रष्टराजनीतिः शेषसमाजस्य क्रूरजडतायाः सुधारकः भवति, अतः बहवः जनानां कृते निराशायाः कारणं भवितुं स्थाने आशायाः प्रमुखं स्रोतः भवन्ति” इति

अस्याः लाभार्थी मानसिकतायाः सह दक्षिण एशियायाः संस्कृतिषु रूढिवादस्य कारणेन उत्पन्नं व्यर्थता अस्ति । यथा, अनेके भारतीयाः जलप्रदूषणस्य दोषं आङ्ग्लैः स्थापितायाः नलजलव्यवस्थायाः उपरि ददति तेषां मतं यत् एतस्मात् पूर्वं भारतीयाः कूपात्, नद्यः च जलं आकर्षयन्ति स्म, जलस्रोतं द्रष्टुं शक्नुवन्ति स्म, जलस्रोतस्य उपरि अवलम्बन्ते इति च जानन्ति स्म the future, so they would तथापि, आङ्ग्लाः दिल्लीनगरे नलजलव्यवस्थां स्थापयित्वा, ते जनान् भ्रमम् अयच्छन् यत् "एकस्मिन् विवर्तने जलस्य अक्षयः आपूर्तिः अस्ति", ततः ते पर्यावरणस्य अधिकाधिकं शीतलं व्यवहारं कृतवन्तः, कृत्वा देहली तस्य जलसम्पदां च मलिनम्।

उत्तरदायित्वस्य परिहारस्य विषये एषः विचारः वस्तुतः दक्षिण एशियायाः संस्कृतिस्य जीनेषु विद्यते । राणा दासगुप्तः किञ्चित्पर्यन्तं एतावता सहमतः, यथा सः कथयति- "दिल्ली-नगरस्य निन्दनीयता तस्याः इतिहासात् आगता, परन्तु तस्य निःसृतस्य प्राचीनस्य भावात् अपि आगच्छति - एतत् भवन्तं मानवस्य अनुभूतिम् अकुर्वत् The world exists to steal, destroy, depecrate what is possessed." ” इति ।

परन्तु राणा दासगुप्तः अद्यापि "आधुनिकीकरणं" पारम्परिकभारतीयसंस्कृत्या सह संयोजयितुं प्रयतते स्म, अतः सः शोचति स्म यत् "बहुधा वैश्विकव्यवस्थायां प्रवेशस्य प्रक्रिया अस्य देशस्य सर्वेषां महान् आधाराणां कृते लज्जाजनकः अस्ति, तथा च क विरोधाभासात्मकाः क्रमाः” इति ।

किं नैतिकक्षयः वास्तवतः आर्थिकविकासेन सह प्रत्यक्षतया सम्बद्धः अस्ति ? वैश्विकदृष्ट्या एतत् वचनं सत्यं न भवेत् । परन्तु अनिर्वचनीयं यत् दिल्लीनगरे भारतीयश्रमशक्तेः उपरि कार्यं कुर्वती अन्तिमशक्तिः वैश्विकग्राहकवादस्य तर्कः एव : नूतनः, द्रुतगतिः, सस्तो च एषः तर्कः निर्दयः।

महिलाः तस्मादपि कठिनतरपरिस्थितेः सामनां कुर्वन्ति, यत्र यौनशोषणस्य आतङ्कजनकरूपेण उच्चतरस्य कारणेन देहलीनगरं भारतस्य "बलात्कारराजधानी" इति मीडिया कथयन्ति अपि च, “एकविंशतितमशताब्द्याः आरम्भे बलात्कारः पूर्वं यत् भिन्नं करोति तत् अस्ति यत् एतत् सार्वजनिकस्थानेषु भवति तथा च भयानकदुर्व्यवहारेन सह संयोजितं भवति प्रत्येकं बलात्कारप्रकरणं क्रूरतायाः सम्भावनायाः अन्वेषणार्थं प्रयतते इव दृश्यते, तथा च तस्याः सनसनीभूतं भवति conversation in the city's media and among residents... महिलानां नवीनतया आवागमनस्वतन्त्रतायाः कारणेन ते न केवलं प्रतिमाः अपितु भारतस्य सामाजिक-आर्थिक-परिवर्तनस्य बलिबकराः अपि अभवन्।

अस्य पृष्ठतः भारतीयाः महिलाः यत् राष्ट्रवादी उत्तरदायित्वं वहन्ति तत् अस्ति । "राजधानी" लिखति यत् १९ शताब्द्यां स्त्रीपुरुषयोः लैङ्गिकभूमिका विचलनं प्रारब्धम् । व्यापारस्य राजनीतिस्य च औपनिवेशिकनियन्त्रणस्य अर्थः आसीत् यत् पुरुषाः स्वव्यापारं कर्तुं भारतीयजीवने सम्झौतां कर्तुं अनुकूलतां च कर्तुं प्रवृत्ताः आसन् - बहिः ब्रिटिशकायदानानां, भाषायाः, वेषस्य, प्रौद्योगिक्याः, सामाजिकसंस्कृतेः च वशीकृताः भवन्ति स्म ततः परपक्षतः भारतस्य शुद्धं अस्तित्वं निर्वाहयितुम् राष्ट्रवादस्य भारः महिलानां उपरि पतति, यस्य अर्थः पूर्वमेव भ्रष्टस्य सार्वजनिकक्षेत्रस्य बहिः स्थातुं शक्यते। "स्त्रियः गृहे एव तिष्ठन्तु, गृहं आध्यात्मिकशुद्धेः दुर्गरूपेण स्थापयन्तु यत् आत्मायाः उपनिवेशीकरणं प्रतिरोधयितुं शक्नोति, विवाहितपुरुषाणां पुनर्जन्मस्य आश्रयः भवितुम् अर्हति।

एवं “आध्यात्मिकशुद्धतायाः” अवधारणा भावानाम् इतिहासस्य च जालं निर्माति यत् भारतीयमहिलानां अन्तः कारागारं स्थापयति । अत एव भारतीयलोकसंस्कृतौ सम्पूर्णे २० शताब्द्यां स्त्रीरूपस्य पवित्रीकरणं जातम् । केषाञ्चन कृते भारतस्य एव आधारः अस्ति । यदि महिलाः गृहे स्वभूमिकां त्यजन्ति स्म तर्हि भारतीयसंस्कृतिः विश्वस्य अन्येभ्यः अधार्मिकस्थानीयसंस्कृतेभ्यः अभेद्यः स्यात् ।

अस्यैव पवित्रीकरणस्य कारणात् एव असंख्यपुरुषाः स्त्रियाः समाजप्रवेशं स्वीकुर्वितुं न शक्नुवन्ति । राणा दासगुप्तः लिखति- "'भारतीयसंस्कृतिः' सिद्धगृहिणीप्रतिबिम्बं पूजयति, यतः एषा पूजा किञ्चित्पर्यन्तं 'सार्वजनिक'स्त्रीणां प्रति द्वेषं बोधयति, यदा च 'सार्वजनिक' उभयोः "यदा एते अर्थाः स्त्रियाः उपरि प्रयुक्ताः भवन्ति तदा ते अनिवार्यतया भवन्ति conflated.हिंसा न तेषां पुरुषाणां कृते आगच्छति येषां संस्कृतिः मूल्यानि वा नास्ति, अपितु एतेषां विषयेषु सर्वाधिकं चिन्तां कुर्वतां पुरुषाणां कृते आगच्छति।"

फलतः महिलानां विरुद्धं हिंसा न केवलं अशिक्षितानां अल्पसंख्याकानां हाशियाकृतसमूहानां, अपितु मुख्यधारासमाजस्य, कस्यापि सामाजिकवर्गस्य च कृते भवति । अर्थव्यवस्थायाः उद्घाटनानन्तरं "महिलाः भारतीयपरम्पराणां पालनम् कुर्वन्तु, कार्याय बहिः गत्वा दर्शयितुं न अर्हन्ति" इति विचारः दिल्लीनगरे अधिकाधिकं समर्थनं प्राप्तवान्

दिल्लीवासिनः सुखं प्राप्नुयुः वा ?

अधोवर्गस्य कष्टं भवति, मध्यमवर्गः अपि विपत्तौ अस्ति । राणा दासगुप्तः "राजधानीराजधानी" इति ग्रन्थे लिखितवान् यत् - "भारतस्य उदयमानमध्यमवर्गस्य कृते सरलं कुण्ठितं च भौतिकवादी कथनं धारयति यत् तेषां आयः अधुना विंशतिवर्षपूर्वस्य आयः बहुगुणः अस्ति। तेषां सुखं निश्चितरूपेण बहुगुणं वर्धयिष्यति, परन्तु बहवः कार्याणि गृह्णन्ति।" दूरं जीवने सुखम् अपि तदनुसारं विस्तारयिष्यति वस्तुतः आध्यात्मिकस्तरस्य बहवः जनाः खलु सुखिनः स्वतन्त्राः च भवितुम् अर्हन्ति, परन्तु अत्यल्पं रक्षणं कृत्वा दुष्टं भवति, भवता स्वयमेव तस्य निवारणं कर्तव्यम्” इति ।

कष्टानां मध्ये आनन्दं प्राप्य दिल्ली-नगरस्य आकर्षणं प्राप्य जनाः अपि सन्ति । एल्फ्: ए इयर् इन डेरी इत्यस्मिन् डेल्रिम्पल् डेरी इत्यस्य न्यून-गौरवपूर्णपक्षस्य विषये न लज्जते । यदा सः १७ वर्षीयः आसीत् तदा सः देहलीनगरं गत्वा तत्क्षणमेव तया मुग्धः अभवत् : "एतत् मया पूर्वं दृष्टेभ्यः सर्वथा भिन्नम् आसीत् । दिल्ली प्रथमदृष्ट्या धनेन, असुविधायाः च आक्रान्तः इव आसीत् : अयं चक्रव्यूहः, नगरः च आसीत् प्रासादानां चक्रव्यूहः अपि च प्रासादानां नगरम् आसीत् मसालानां गन्धः” इति ।

तम् अधिकं आकर्षयति यत् भिन्नयुगस्य भग्नावशेषः, "खतभस्मगोपुराणां, प्राचीनमस्जिदानां वा प्राचीन इस्लामिकविद्यालयानाम् आकस्मिकं प्रादुर्भावः" । एते भग्नावशेषाः सहस्रवर्षेभ्यः भिन्नसंस्कृतीनां, भिन्नचेतनायुक्तानां जनानां च साक्ष्यं ददति ये "एकेषु एव पार्श्वमार्गेषु गच्छन्ति स्म, एकस्मात् जलात् पिबन्ति स्म, ततः तस्मिन् एव रजसि प्रत्यागच्छन्ति स्म" इति

दलरिम्पल् इत्यादयः बहवः जनाः दिल्लीनगरे भारते अपि शरणं प्राप्तवन्तः । एतत् १९६९ तमे वर्षे भारते जन्म प्राप्य पंकजमिश्रस्य । अद्यत्वे सः पूर्वपश्चिमयोः सांस्कृतिकसङ्घर्षस्य, उत्तर-उपनिवेशस्य च विषये चिरकालात् चिन्तितः अस्ति सः स्वस्य वाक्पटुलेखनशैल्याः तीक्ष्णदृष्टिकोणानां च कृते प्रसिद्धः अस्ति .

पंकजमिश्रस्य बाल्यकालः परिवर्तनैः परिपूर्णः आसीत् । मम पिता १९३० तमे दशके वायव्यभारतस्य एकस्मिन् लघुग्रामे जन्म प्राप्नोत् तस्य परिवारः मूलतः तुल्यकालिकं धनिकं जीवनं यापयति स्म, परन्तु वृद्धानां महत्त्वाकांक्षा नासीत् ते केवलं स्थावरजङ्गमेषु आभूषणेषु च निवेशयन्ति स्म, अथवा एकं वा अन्यं वा मन्दिरं प्रायोजयन्ति स्म ततः परं ते अत्यन्तं भारपूर्णकार्यैः सर्वथा अभिभूताः आसन्। मिश्रः स्पष्टतया स्वीकृतवान् यत् नीत्शे इत्यस्य मते तेषां सर्वोत्तमरूपेण एकप्रकारस्य "दास-आनन्दः भवति, न तु किमपि परिणामस्य उत्तरदायी, न च ते मन्यन्ते यत् अतीते भविष्ये वा किमपि वर्तमानात् अधिकं पोषयितुं योग्यम् अस्ति" इति

यद्यपि तस्मिन् काले भारतं औपनिवेशिकशासनस्य अधीनम् आसीत् तथापि मिश्रः यस्मिन् लघुग्रामे निवसति स्म तस्मिन् लघुग्रामे एतत् सर्वथा न अनुभूयते स्म । आधुनिकसमाजस्य औपनिवेशिकशासनस्य च प्रतिनिधित्वं कुर्वन्ति न्यायालयाः, पुलिसस्थानकानि, करब्यूरो इत्यादयः संस्थाः केवलं ग्रामस्य समीपस्थे नगरे एव प्राप्यन्ते, वृषभशकटं गृहीत्वा अपि कतिपयानि घण्टानि यावत् पादचारेण गन्तुं भवति यदा मिश्रस्य पिता यथार्थतया ग्रामात् बहिः जगत् दृष्टवान् तदा भारतः पूर्वमेव औपनिवेशिकशासनात् मुक्तः आसीत् तथापि तस्मिन् क्रमे आर्थिकसंरचनायां परिवर्तनेन अन्यविविधकारकैः च मिश्रस्य परिवारः दरिद्रः जातः, ग्राम्यक्षेत्रं यत्र त्यक्तुं बाध्यः अभवत् ते पुस्तिकानां यावत् जीवितवन्तः।

मिश्रः स्वस्य पुस्तके "द एण्ड् आफ् मिसेरी" इति लिखितवान् यत् भारते तस्मिन् समये "कोटिजनानाम् एतादृशः अनुभवः आसीत् : ते स्वदेशीयपर्यावरणं त्यक्त्वा नग्नहस्तेन विचित्रविदेशे निवसितुं बाध्यन्ते स्म। स्वतन्त्रतायां निमग्नाः च पीडा।"

"दुःखस्य अन्तः" ।

अवश्यं अस्य नाटकीयपरिवर्तनस्य अर्थः अपि अवसराः इति । मिश्रस्य पितुः समकालीनानाम् अपि कृते जीवितस्य आधारेण चयनमार्गः अतीव स्पष्टः आसीत् यत् “उच्चशिक्षणार्थं पाश्चात्यशैल्याः संस्थानां गन्तव्यं भवति, यथा चिकित्सा-इञ्जिनीयरिङ्ग-महाविद्यालयाः तत्र तस्य सदृशाः सहस्राणि जनाः सन्ति युवकः उपाधिं प्राप्य नवस्वतन्त्रभारते उपलब्धेषु कतिपयेषु कार्येषु एकस्मिन् सम्मिलितुं सज्जः आसीत् यदि सः असफलः भवति तर्हि तस्य अर्थः आसीत् यत् यदि सः सफलः भवति तर्हि सः अनेकानि वस्तूनि प्राप्तुं शक्नोति, आनन्दं च प्राप्नुयात् प्रवाहितजलं, बंगलानि, सेवकाः, काराः अपि - एतत् एव भौतिकजीवनं यत् कदाचित् अत्र आङ्ग्लाः आनन्दितवन्तः।"

फलतः विभिन्नस्थानात् वाष्पयानानि प्रस्थाय अन्ततः भारतस्य बृहत्तमेषु नौकरशाही-वित्तीयनगरेषु-बम्बई-दिल्ली-नगरेषु आगतानि । ततः परं भारतेन द्रुतगत्या आर्थिकविकासस्य आरम्भः कृतः, परन्तु अस्मिन् क्रमे विजेतारः अत्यल्पाः सन्ति, अधिकांशः भारतीयाः स्वस्थानं प्राप्तुं असमर्थाः सन्ति, किं पुनः हृदये कुत्र सन्ति

एतस्याः परिस्थितेः सम्मुखे पंकजमिश्रः दशकदीर्घयात्राम् आरब्धवान् । सः हिमालयस्य पादे स्थितेभ्यः ग्रामेभ्यः प्रस्थितवान्, बुद्धस्य जन्मभूमिं लुम्बिनीं च गतवान्, यत् अधुना गौरवपूर्णं नासीत्, यत्र वाणिज्यिकभवनानि, मुक्तजलनिकासी-खाताः च सह वसन्ति स्म, तत्रैव युवानां असन्तुष्टिं श्रोतुं देहलीनगरं गतः बौद्धधर्मादिप्राचीनविचारैः सह, यत्र दङ्गाः निरन्तरं भवन्ति स्म, सः सर्वान् विपक्षिणान् मिलितवान् ये केवलं पिहितशीतकक्षे एव स्वक्रोधं प्रकटयितुं रोदनं च कर्तुं शक्नुवन्ति, अन्ततः हिमालयस्य पादे स्थितं ग्रामं प्रति, अस्मिन् पूर्णे जगति हिंसा भ्रमश्च, ऐतिहासिकसामग्रीणां बहु पठनं, नीत्शे- दोस्तोयेवयोः मध्ये शटलः जी इत्यादिषु कृतीषु बुद्धस्य पुनर्लेखनम् अभवत्

सः प्रश्नस्य उत्तरं दातुम् इच्छति यत् किं बुद्धस्य विचाराः अद्यतनस्य जगतः राजनैतिकनपुंसकत्वस्य कारणेन उत्पद्यमानं दुःखं शमनं कर्तुं शक्नुवन्ति? व्यक्तिगतदृष्ट्या किं अस्य निरन्तरदुःखस्य क्षणं यावत् समाप्तिः सम्भवति ?

भारतीयानां कृते बौद्धधर्मस्य अत्यन्तं महत्त्वम् अस्ति । परन्तु मिश्रस्य दृष्टिकोणः स्पष्टतया भारतात् परं गत्वा सर्वेषां मानवजातेः भ्रमं भविष्यं च प्रति गच्छति। बौद्धधर्मः पाश्चात्यजगत् च "सङ्गतम्" भवितुम् अर्हति वा ? सः अपि उत्तरं दातुं प्रयतितवान् ।

मिश्रः १९ शताब्द्याः अन्ते नीत्शे इत्यस्य भविष्यवाणीं उद्धृतवान् यत् "यदा विज्ञानं प्रगतिश्च पारमार्थिकं जगत् यस्मिन् पाश्चात्त्यजनाः एकदा विश्वासं कुर्वन्ति स्म, ईश्वरः, ईश्वरेण मानवजातेः कृते दत्तमूल्यानां च नाशं करोति, यदा तेषां स्पष्टा अवगतिः भवति महान् उपलब्धयः तेषां गर्वः भवति , बौद्धधर्मः कथं तेषां ध्यानं यथासमये आकर्षयिष्यति।”

नीत्शे इत्यनेन इदमपि दर्शितं यत् स्वसमयस्य जनाः द्रुतगतिना आर्थिकवृद्धेः विषये आकृष्टाः आसन् यत् एतादृशी मानसिकता केवलं जीवनस्य व्यर्थतायाः सत्यं व्याप्तं करिष्यति तथा च जनानां मूलमूल्यं क्षीणं करिष्यति इति १९ शताब्द्यां ।

आधुनिकसमाजस्य अपि एतत् मतं सत्यं भवति यत् जनाः केवलं तथाकथितानां उपलब्धीनां कृते एव परिश्रमं कुर्वन्ति । एतादृशः एव आर्थिकः आशावादः मिश्रः विद्रोहं करोति यत् यथा यथा सर्वेषां व्ययः वर्धते तथा तथा सर्वेषां हितं अनिवार्यतया वर्धते इति। सः अपि तर्कयति स्म यत् तस्य विपरीतमेव भविष्यति, सर्वेषां व्ययः समग्रहानिः भवति इति : जनाः लघुः भविष्यन्ति इति ।

एषा एव समस्या दिल्ली भारतमपि सम्मुखीभवति "कैपिटल कैपिटल" इत्यस्य मतं यत् "भारतः वैश्वीकरणस्य 'उत्तराधिकारं' प्राप्नोति, यथा कश्चन विरासतां उत्तराधिकारं प्राप्नोति - नूतनाभिः आर्थिकसंभावनाभिः परिपूर्णः, The tearing bereavement इत्यनेन च परिपूर्णः।”

परन्तु पूंजीप्रवेशः स्पष्टतया समग्रसमस्या नास्ति। पूंजीयाः लाभार्थी पक्षं प्रतिबन्धयितुं तन्त्राणि (यथा निर्धनानाम् कृते कल्याणप्रतिश्रुतिः) उपयुज्यन्ते तस्य स्थाने श्रेणीबद्धव्यवस्थायाः अस्तित्वात् शक्तिः विपण्यस्य क्षयः भवति तथा च शक्तिभाडा-अन्वेषणं "मानकविशेषता" भवति

राणा दासगुप्तः शोचति स्म - "देहलीसदृशं स्थानं यत्र असमानता गभीरतया निहितं तत्र लोकतन्त्रस्य इच्छां जनयिष्यति इति चिन्तयितुं शक्यते, परन्तु एतत् न भवति। दिल्लीवासिनां भ्रमाः सामन्ताः एव सन्ति। येषां सामाजिकाधिकाराः अल्पाः सन्ति तेषां अपि सन्ति।" शक्तिशालिनः वर्गस्य विशेषाधिकारस्य महती आदरः ते आशां कुर्वन्ति यत् एकस्मिन् दिने ते अपि न्यायात्, रीतिरिवाजात् च उपरि समानान् विशेषाधिकारं भोक्तुं शक्नुवन्ति” इति ।

एतत् देहल्याः भारतस्य वा अद्वितीयं दैवं नास्ति। "राजधानी" इति तथ्यं दर्शयति यत् चकाचौंधपूर्णं धनं जटिलसंस्कृतिः च युक्तं स्थानं औपनिवेशिकशासनेन गृहीतम् आसीत् धनं संस्कृतिं च कम्पितम्, उल्लिखितं च विशालः सत्तासङ्घर्षः नरसंहारात्मकं आपदां जनयति स्म तथापि अन्यः उत्तर-उपनिवेश-सर्वकारः विशाल-आर्थिक-इञ्जिनीयरिङ्ग-परियोजनाय प्रवृत्तः, केवलं अन्ते स्वयमेव श्रमं कृत्वा गतिशील-मुक्त-विपण्य-पुनर्उत्थान-बलानाम् मार्गं दत्तवान् कतिपयैः विविधताभिः सह एषा कथा विश्वस्य आधुनिकः इतिहासः अस्ति ।