समाचारं

०७६ केवलं "लघु फुजियान्" अस्ति? विन्यासः किञ्चित् लघुः अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना विदेशीयमाध्यमेषु उपग्रहचित्रं प्रचलति: हुडोङ्ग झोङ्गहुआ-नगरस्य चाङ्गक्सिङ्ग्-द्वीपस्य आधारे एकं नूतनं बृहत्-टनभारयुक्तं सपाट-डेक्-युद्धपोतं निर्मितं भवति प्रारम्भिक अनुमानानुसारं नूतनं जहाजं प्रायः २६० मीटर् दीर्घं ५२ मीटर् विस्तृतं च अस्ति यस्य निर्माणं समाप्तेः अनन्तरं ५०,००० टन विस्थापनं भविष्यति । अन्येषु शब्देषु, नूतनं जहाजं न केवलं ०७५ इत्यस्मात् बृहत्तरं, अपितु विश्वस्य कस्यापि ज्ञातस्य उभयचर-आक्रमण-जहाजस्य (अतः परं "द्वि-आक्रमणम्" इति उच्यते) इत्यस्मात् अपि बृहत्तरम् अस्ति

तुलनायै "अमेरिकन" वर्गः २५७ मीटर् दीर्घः, ३२ मीटर् विस्तृतः, तस्य विस्थापनं ४५,००० टन अस्ति, "इजुमो" वर्गस्य दीर्घता २४८ मीटर्, विस्तृता ३८ मीटर्, तथा च प्रकारः ०७५ २३२ मीटर् दीर्घः, ३७ मीटर् विस्तृतः, ३६,००० टनविस्थापनं च अस्ति । ब्रिटिश-"क्वीन् एलिजाबेथ्"-वर्गस्य दीर्घता २८० मीटर्, विस्तृता ७३ मीटर्, विस्थापनं च ६५,००० टन अस्ति यद्यपि एतत् विमानवाहकं न तु द्वि-आक्रमण-विमानवाहक-पोतम्, तथापि तुलनायै सन्दर्भरूपेण समाविष्टम् अस्ति

यत् अधिकं दृष्टिगोचरं तत् अस्ति यत् नूतनस्य जहाजस्य बन्दरगाहपक्षे १३० मीटर् दीर्घः "खातः" अस्ति, यत् सामान्यतया विद्युत्चुम्बकीयनिर्गमनस्लाइड् रेलस्य कृते आरक्षितं स्थानं इति मन्यते आश्चर्यवत् नूतनस्य जहाजस्य विद्युत्बम्बस्लाइड् रेल् "फुजियान्" इत्यस्य अपेक्षया दीर्घः अस्ति, यत् "मात्रं" १०८ मीटर् अस्ति । तदतिरिक्तं पृष्ठतः पोर्ट् पार्श्वे, सेतुस्य पुरतः च जहाजस्य दक्षिणभागे उद्घाटनानि सन्ति, येषां उपयोगः सम्भवतः लिफ्टस्य कृते भवति जहाजप्रकारात् न्याय्यं चेत्, एतत् एकं विशालं द्वि-आक्रमण-जहाजं यस्य गोदी अस्ति, परन्तु जहाजस्य विमानन-कार्यं स्पष्टतया केन्द्रबिन्दुः अस्ति ।

अन्तर्जालस्य लोकप्रियवाक्यानुसारं एषः पौराणिकः ०७६ इति ।

076 उपग्रहचित्रस्य ऑनलाइन संचरणं CSIS

अत्र कोऽपि संदेहः नास्ति यत् बृहत्तरस्य द्वि-आक्रमणस्य अर्थः अधिकशक्तिशालिनः उभयचर-युद्धक्षमताः, परन्तु तस्मिन् वहन्तः अभूतपूर्वाः विद्युत्-बम्बाः सैद्धान्तिकरूपेण ०७६ इजेक्शन्-प्रदानं करिष्यन्ति यत्र J-15, J-35, Air Police 600, इत्यादीनां क्षमताः अपि सन्ति किन्तु एतेषु सीमिताः न सन्ति गुरुनियतपक्षयुक्तानि युद्धविमानानि। एतादृशानां अधिकशक्तिशालिनां विमाननक्षमतानां सम्भावना निःसंदेहं जनानां कल्पनाशक्तिं प्रेरितवती अस्ति ।

चीनदेशः केवलं नूतनस्य भिन्नस्य च कृते एतादृशं विशालं युद्धपोतं न निर्मास्यति।

मम दृष्ट्या उत्तरं न इति। "फुजियान्" इत्यनेन चीनीयजनानाम् विमानवाहकानाम् आकर्षणं प्रायः समाप्तम्, परन्तु अद्यापि वयं अन्तर्जालद्वारा द्रष्टुं शक्नुमः यत् बहवः चीनदेशीयाः जनाः "लघुविमानवाहकाः" नूतनं आकर्षणं कृतवन्तः। केवलं ०७६ संकुचितं "फुजियान्" नास्ति ।

अमेरिकी-नौसेनायाः पुनः पुनः प्रदर्शनस्य जहाजप्रयोगस्य च परिणामेभ्यः न्याय्यं चेत् लघुविमानवाहकाः सर्वथा लघुविमानवाहकाः सन्ति, तेषां युद्धप्रभावशीलता च बृहत्विमानवाहकवाहनानां अपेक्षया न्यूना भवति लघुविमानवाहकस्य निर्माणस्य संचालनस्य च व्ययः बृहत् विमानवाहकस्य अर्धभागः भवितुम् अर्हति, परन्तु द्वयोः लघुविमानवाहकयोः युद्धप्रभावः एकस्य बृहत् विमानवाहकस्य इव उत्तमः नास्ति बृहत् विमानवाहकेषु वाहक-आधारित-विमानानाम् अधिकं सन्तुलितं मिश्रणं भवति तथा च वाहक-आधारित-विमानानाम् अधिकः प्रेषण-दरः, कारोबार-दरः च भवति, ये लघु-विमानवाहक-वाहनेषु न उपलभ्यन्ते

अमेरिकादेशः द्वयोः आक्रमणयोः अग्रदूतः अस्ति, "अमेरिका" वर्गः च तस्य नवीनतमः कृतिः अस्ति । "अमेरिका" वर्गस्य प्रथमद्वयं जहाजं विमाननसुविधां, ईंधनक्षमतां च वर्धयितुं डॉकिंग्-बे-इत्येतत् रद्दं कृतवन्तौ । एतेन "अमेरिका" वर्गः केवलं ऊर्ध्वाधर-अवरोहणं कर्तुं समर्थः भवति, तथा च होवरक्राफ्ट्, अवरोहण-यानानि, उभयचर-युद्धवाहनानि च प्रेषयितुं पुनः प्राप्तुं च न शक्नोति "अमेरिका" वर्गस्य अन्तिमत्रिषु जहाजेषु स्वस्य गोदी-खाताः पुनः स्थापिताः, विमानन-सुविधानां, ईंधन-क्षमतायाः च व्ययेन स्वस्य क्षैतिज-अवरोहण-क्षमतां पुनः स्थापिताः, पारम्परिक-द्वि-आक्रामक-पद्धतिं च प्रत्यागताः

सर्व-सपाट-बृहत्-डेक्-डिजाइनस्य कारणात् "अमेरिका" वर्गः न केवलं हेलिकॉप्टराणां प्रेषणाय, पुनर्प्राप्त्यर्थं च उपयुक्तः अस्ति, अपितु हैरियर्, एफ-३५बी इत्यादीनां ऊर्ध्वाधर-लघु-उड्डयन-अवरोहण-युद्धविमानानाम् अपि संचालनं कर्तुं शक्नोति पारम्परिकवाहक-आधारित-नियत-पक्ष-पूर्व-चेतावनी-विमानं वहितुं क्षमता नास्ति इति अतिरिक्तं, "अमेरिका"-वर्गस्य स्थिर-पक्ष-विमानं वहितुं पर्याप्तं क्षमता अस्ति तथा च सः उत्तमः अंशकालिक-विमानवाहकः अस्ति

परन्तु द्वयोः आक्रमणयोः बृहत् टनभारस्य, विशालस्य डेकस्य, बृहत्-हैंगरस्य च लक्षणं उत्तराधिकारं प्राप्तुं "अमेरिका" वर्गस्य मूलभूत-निर्माणे अनिवार्यतया लघुः स्थूलः च पतवारः भवति, यत् अधिकं पतवारप्रतिरोधं न्यूनं च जनयिष्यति गति। वस्तुतः "अमेरिका" वर्गस्य वेगः केवलं २२ ग्रन्थिः एव अस्ति ।

"अमेरिका" वर्गस्य उभयचर-आक्रमण-जहाजं मानदण्डरूपेण गृहीत्वा पश्चिमे बहवः न्यूनीकृत-परिमाणस्य युद्धपोताः सेवायां सन्ति, यथा इटली-देशस्य "Trieste"-वर्गः, ऑस्ट्रेलिया-देशस्य "Canberra"-वर्गः इत्यादयः परन्तु एफ-३५बी-विमानस्य उड्डयनभारं वर्धयितुं एतेषां युद्धपोतानां धनुषे स्की-जम्प-डेक् योजितम्, परन्तु एतेन हेलिकॉप्टर-पार्किङ्ग-सञ्चालनयोः कृते उपलब्धं डेक्-क्षेत्रं अपि न्यूनीकृतम्

०७६, ०७५ तथा फुजियान् जहाजानां तुलनाचार्ट् ऑनलाइन द वॉर् जोन् इति प्रतिवेदनं दत्तवान्

जापानस्य "इजुमो" वर्गः अन्यस्य विचारस्य आधारेण अस्ति, डिजाइनमध्ये गोदीस्थानं नास्ति, अपि च बहुसंख्यया उभयचरसैनिकानाम् वहनार्थं उपयुक्तः नास्ति । यतः एतत् पूर्णकालिकहेलिकॉप्टरवाहकरूपेण उन्मुखं भवति, अतः मार्गदर्शनप्रतिरोधं न्यूनीकर्तुं पतङ्गस्य कृशं भवितुं निर्मितम् अस्ति, तस्य वेगः ३० ग्रन्थिपर्यन्तं भवितुम् अर्हति बाह्यप्लवकं वर्धयित्वा बृहत्तरं डेकक्षेत्रं प्राप्तुं शक्यते, परन्तु जहाजस्य टनभारः, आन्तरिकस्थानं च सीमितं भवति, तथा च प्रदर्शनस्य छतम् न्यूनं भवति

ब्रिटेनदेशस्य "क्वीन् एलिजाबेथ्" वर्गस्य विमानवाहकं द्वयोः आक्रमणयोः अपि अधिकं दूरम् अस्ति । "राज्ञी एलिजाबेथ" वर्गः मूलतः गुलेल-उड्डयनस्य, स्की-जम्प-उड्डयनस्य च कृते स्थानं त्यक्तुं निर्मितः आसीत्, निर्माणकाले अपि डिजाइनं परिवर्तयितुं अनुमतिः आसीत् परन्तु अन्ते अमेरिकनविद्युत्बम्बस्य व्ययः अपेक्षितापेक्षया बहु अधिकः इति कारणतः प्रगतिः ब्रिटिश-आवश्यकताभ्यः दूरं पृष्ठतः अभवत्, स्की-जम्प-उड्डयनं केवलं ताडयितुं शक्यते स्म

एकं विमानवाहकं यत् गुलेल-उड्डयनं स्की-जम्प-उड्डयनं च विचारयति, "राज्ञी एलिजाबेथ" वर्गस्य डेकः प्रवणः सीधा च भवितुम् अर्हति, अथवा पूर्णतया ऋजुः भवितुम् अर्हति अन्ते अन्तिमस्खलनकूदस्य उपयोगानन्तरं अवश्यं पूर्णतया ऋजुः भविष्यति । F-35B पोर्ट् पक्षे स्की जम्प डेक् तः उड्डीय प्रत्यक्षतया पृष्ठ डेक् मध्ये अवतरति, समर्पिते झुकल डेक् इत्यस्य आवश्यकतां विना एतेन F-35B इत्यस्य कृते स्टारबोर्ड् डेक् इत्यत्र विशालं पार्किङ्गक्षेत्रं प्राप्यते ।

तस्य विपरीतम्, 076 बन्दरगाहपक्षे विद्युत्बम्बेन सुसज्जितम् अस्ति, यत् कार्यात्मकरूपेण "राज्ञी एलिजाबेथ" वर्गस्य बराबरम् अस्ति तथापि अस्माकं देशस्य वाहक-आधारित-विमानेषु ऊर्ध्वाधर-लघु-उड्डयन-अवरोहण-क्षमता नास्ति electric bomb इत्यनेन उड्डयनसमस्यायाः समाधानं भवति तथा च अवरोहणसहायार्थं Arresting ताराः स्थापनस्य आवश्यकता वर्तते।

यद्यपि ०७६ इत्यस्य वर्तमाननिर्माणप्रगतेः आधारेण तस्य ग्रहणकेबलम् अस्ति वा इति निर्धारणं कठिनं भवति, परन्तु तत्रैव भवितुम् अर्हति, विद्युत्बम्बेन सह सहकार्यं कुर्वन् विद्युत्चुम्बकीयग्रहणकेबलः भवितुम् अर्हति एवं प्रकारेण विमानस्य गृहीतस्य मन्दीकरणप्रक्रियायाः समये उत्पन्ना पुनः प्राप्ता च ऊर्जा अग्रिमे विद्युत्बम्बे उपयोगाय ऊर्जाभण्डारणप्रणाल्यां प्रविष्टुं शक्यते

परन्तु एतस्य अपि अर्थः अस्ति यत् ०७६ द्वितीयविश्वयुद्धयुगस्य सर्व-पास्-डेक्-डिजाइनं प्रति आगच्छति । विमानवाहकपोते द्वितीयविश्वयुद्धस्य अनन्तरं अवरोहणसुरक्षा, प्रेषणदरं, कारोबारदरं च सुधारयितुम् सटीकरूपेण झुकावयुक्तानि डेकानि स्वीकरोति स्म । विमानवाहकस्य उड्डयन-अवरोहण-धावनमार्गयोः पृथक्करणानन्तरं यद्यपि एकशॉट्-पूर्ण-डेक्-प्रेषण-दरः बहु परिवर्तनं न कृतवान् तथापि अधिक-प्रभावी चक्रीय-प्रेषण-दरः बहु अधिकः आसीत्

तस्मिन् एव काले प्रवणतटके अवतरन् यदि अवरोहणं विफलं भवति तर्हि वाहक-आधारितं विमानं विरोधं कृत्वा बन्दरगाहपक्षात् बहिः त्वरितम् (प्रवणं स्थलं सामान्यतया वामतः दक्षिणं यावत् धावति, यत् केवलं जहाजस्य आदतिः एव द्वीपः दक्षिणतः स्थापितः) समुद्रे च पतति अग्रभागे निरुद्धविमानं न प्रभावितं करोति।

ऋजु-स्तरात् विमानस्य उड्डयनं, गुलेलस्य साहाय्येन, लघुतरदीर्घता समस्या नास्ति । सीधा-डेकस्य उपयोगः बैच-पुनर्प्राप्तेः समये अस्थायीरूपेण विमानस्य निरोधाय अपि कर्तुं शक्यते, यत् अधः-डेक-अन्तस्थले स्थानान्तरणार्थं लिफ्टस्य उपयोगात् बहु शीघ्रं भवति अधुना अयं अड्डाः अतिरिक्तविमानानाम् पार्किङ्गं, अनुरक्षणं च अधिकं केन्द्रीक्रियितुं शक्नोति । ऋजु-डेक-क्षेत्रस्य भागः गोलाबारूदस्य ईंधनं पूरयितुं, भारयितुं च उपयुज्यते किन्तु एतानि खतरनाकानि कार्याणि अड्ड्यापेक्षया मुक्तस्थाने कर्तुं बहु सुरक्षितानि सन्ति

द्वितीयविश्वयुद्धस्य विशिष्टस्य सर्व-डेक्-विमानवाहकस्य आँकडा-नक्शा

स्पष्टलाभानां कारणात् ०७६ इत्यस्य अनेकेषु काल्पनिकचित्रेषु द्वौ डेकखण्डौ आस्ताम् : प्रवणः सीधा च, परन्तु वास्तविकः ०७६ पूर्णतया सीधा अस्ति यद्यपि ०७६ इत्यस्य डेक्-विस्तारः असामान्यतया विशालः अस्ति तथापि वाम-अग्रभागात् दक्षिण-पृष्ठतः धावन् कोणीय-डेक्-उड्डयन-धावनमार्गेण सह च्छेदनं करोति, येन कोणीय-डेक्-इत्येतत् निरर्थकं भविष्यति दक्षिणाग्रतः वामपश्चात् कोणयुक्तस्य डेकस्य सम्भावना नास्ति इति ।

०७६ प्रवणं डेकं त्यक्त्वा उच्चं प्रेषणदरं, कारोबारदरं च त्यक्तुं भवति । एतत् अवश्यं यतोहि केकं भवितुं अपि च खादितुं टनभारः पर्याप्तः नास्ति, परन्तु एकस्मिन् अर्थे, एतत् 076 इत्यस्य स्थितिं अपि परिभाषयति: एतत् द्वि-आक्रमण-विमानम् अस्ति यत् ISR-विमानवाहकरूपेण दुगुणं भवितुम् अर्हति, अपितु द्वि-आक्रमण-विमानवाहकत्वेन द्विगुणं अपेक्षया। एतादृशस्य युद्धपोतस्य कृते अल्पसंख्याकानां भारीवाहकवाहकविमानानाम् प्रेषणं सुनिश्चित्य युद्धपोतानां निरन्तरं प्रेषणदरात्, कारोबारस्य दरात् च अधिका भवति

मिशनदृष्ट्या विमाननक्षमतासु केन्द्रितौ विद्यमानयोः आक्रमणयोः मध्ये, भवेत् सः "अमेरिका" वर्गः वा "इजुमो" वर्गः वा, यदा विमानवाहकरूपेण उपयुज्यते तदा ते विमानस्य आक्रमणस्य भूमिकां प्राथमिकताम् अयच्छन्ति वाहकः । अन्येषु शब्देषु, वहितं F-35B समुद्रस्य वायुस्थितेः च नियन्त्रणे न अपितु प्रहारमिशनेषु केन्द्रीभवति ।

विमानवाहकानां कृते वायुस्थितौ निपुणतां प्राप्तुं महत्त्वपूर्णा भूमिका नियतपक्षीयं पूर्वचेतावनीविमानम् अस्ति । पूर्वसूचनायुक्तानि हेलिकॉप्टराणि उपयुक्तानि न सन्ति यतोहि हेलिकॉप्टरस्य क्रूजिंग्-उच्चता, वायुसमयः च अपर्याप्तः भवति । विमानस्य क्रूजिंग्-उच्चता पूर्व-चेतावनी-विमानस्य न्यून-उच्चता-लक्ष्याणां कृते अन्वेषण-दूरं निर्धारयति यदि वायुवाहित-समयः अपर्याप्तः भवति तर्हि सार्थकं वायु-स्थिति-निरीक्षणं दातुं न शक्नोति

"क्वीन् एलिजाबेथ" वर्गस्य अपि एतादृशी एव समस्या अस्ति : अस्मिन् नियतपक्षीयपूर्वचेतावनीविमानस्य अभावः अस्ति तथा च केवलं प्रहारविमानवाहकरूपेण एव उपयोक्तुं शक्यते । सिद्धान्ततः ई-२डी स्की-जम्प-डेक्-तः उड्डीयतुं शक्नोति, परन्तु "क्वीन् एलिजाबेथ्"-वर्गे गिरफ्तार-केबलस्य अभावः अस्ति, अतः ई-२डी केवलं उड्डीय गन्तुं शक्नोति, अवतरितुं न शक्नोति अस्मिन् विषये "लियाओनिङ्ग्" "शाण्डोङ्ग" च भिन्नाः सन्ति यावत् स्की-जम्प-डेक्-तः पूर्व-चेतावनी-विमानस्य विश्वसनीयतया प्रेषणस्य समस्यायाः समाधानं भवति तावत् अवतरण-अरेस्टिंग्-केबलः सज्जः भवति "क्वीन् एलिजाबेथ" वर्गः एरेस्टिंग् केबल् इत्यनेन अपि सुसज्जितः भवितुम् अर्हति, परन्तु केवलं E-2D इत्यस्य कृते जटिलं भारी च एरेस्टिंग् केबल् प्रणालीं स्थापयितुं किञ्चित् समयस्य अपव्ययः भवति

एतेन ०७६ इत्येतत् अपि अधिकं विशिष्टं भवति: अस्मिन् विद्युत्बम्बाः विद्युत्बाधाः च सन्ति, परन्तु अत्र कोऽपि प्रवणः डेकः नास्ति, यत्र पूर्वसूचनाविमानाः अपि सन्ति, परन्तु प्रेषणस्य दरः, कारोबारस्य दरः च अधिकः नास्ति अन्येषु शब्देषु ०७६ आक्रमणविमानवाहकयानस्य अनुसारं न स्थितम् । ०७६ इतिहासे प्रथमं आधुनिकं विमानवाहकं भवितुम् अर्हति यत् ISR मिशनं प्रति केन्द्रितं भवति ।

वस्तुतः विमानवाहकस्य जन्मस्य आरम्भे विमानवाहकं मुख्यतया ISR कार्येषु केन्द्रितम् आसीत्, यद्यपि तस्मिन् समये ISR इत्यस्य पदं नासीत् ISR इत्यस्य अर्थः गुप्तचरः, निगरानीयः, टोही च (Intelligence, Surveillance, Reconnaissance) इति ।

076X मञ्चः विदेशीय नेटिजन एच.आइ

प्रथमविश्वयुद्धस्य किञ्चित्कालानन्तरं १९२२ तमे वर्षे प्रथमं विमानवाहकं प्रादुर्भूतम् ।तदा नवजातविमानानि वेगस्य, व्याप्तेः, बम्बभारस्य च दृष्ट्या पर्याप्तशक्तिशालिनः न आसन्, विमानविज्ञानस्य अस्तित्वं च नासीत् यद्यपि मिचेल् १९२१ तमे वर्षे सिद्धं कृतवान् यत् विमानानि अपि क्षीणयुद्धपोतानि डुबयितुं शक्नुवन्ति तथापि स्थलाधारितविमानानाम् अपेक्षया दुर्बलतरानां वाहक-आधारितविमानानाम् मुख्या भूमिका बेडानां कृते विमान-अनुसन्धानं प्रदातुं आसीत् तस्मिन् समये वाहक-आधारित-टोही-विमानानाम् भारः लघुः आसीत्, तेषां उड्डयन-वेगः न्यूनः आसीत्, तेषां उड्डयन-स्थलस्य आवश्यकता नासीत्, जलीय-गुलेलानां उपयोगेन बृहत्-युद्धपोतानां प्रत्यक्षतया निष्कासनं कर्तुं शक्यते स्म प्रत्यागन्तुं केवलं जले अवतरित्वा पुनः उपयोगाय मातृजहाजं प्रति पुनः उत्थापयितुं क्रेनस्य उपयोगः करणीयः ।

मिडवे-युद्धे "टोन्" इति क्रूजर-यानेन वह्यमानस्य टोही-विमानस्य श्रृङ्खला नष्टा, समीपं गच्छन्तं अमेरिकी-बेडां समये एव ज्ञातुं असफलतायाः कारणात् अपि अभवत्, येन जापानी-बेडाः महतीं आघातं प्राप्नुवन्

परन्तु वाहक-आधारितविमानानाम् विकासेन सह द्वितीयविश्वयुद्धपर्यन्तं उन्नतवाहक-आधारितविमानानाम् वेगः, व्याप्तिः, बम्बभारः च "पर्याप्तः" आसीत् तारान्टो, पर्ल् हार्बर्, मिडवे, कोरल् सागरः वा भवतु, विमानवाहकाः नौसेनायाः बेडानां मेरुदण्डः अभवन् । लेयटे खातेः महान् युद्धे विमानवाहकः एव अन्तिमः शब्दः आसीत् । ततः परं सर्वेषां देशानाम् नौसेनाः यदा सम्भवं तदा "विमानवाहकनौसेना" इत्यस्य प्रभामण्डलं अनुसृत्य "जेबविमानवाहकानि" अपि अनुसृत्य यत् उपयोगिनो न आसन्

परन्तु द्वितीयविश्वयुद्धस्य विमानवाहकं वा युद्धोत्तरविमानवाहकं वा, तत् प्रहारविमानवाहकं वा । एकस्मिन् अर्थे ते युद्धपोतस्य विस्तारः आसन्, केवलं बन्दुकानाम् स्थाने विमानं, गोलाकाराः च बम्बैः प्रतिस्थापिताः इति व्यतिरिक्तम् नौसैनिकबन्दूकानां तोपगोलानां च तुलने विमानस्य प्रसवदूरता बहु वर्धते, बम्बशक्तिः च महती वर्धते अपि च एतेषां शस्त्राणां हिट्-सटीकतायाः दूरतायाः सह किमपि सम्बन्धः नास्ति, केवलं विमानचालकस्य बम्ब-पातन-कौशलेन सह सम्बद्धः अस्ति ।

वाहक-आधारितविमानानाम् प्राथमिकं कार्यं शत्रु-नौकासु आक्रमणं भवति, यदा तु स्वस्य रक्षणार्थं बेडा-वायुरक्षा आवश्यकी भवति । अमेरिकी नौसेना वाहक-आधारितस्य पूर्व-चेतावनी-विमानस्य आविष्कारं कृतवती, परन्तु प्रहार-विमानवाहक-वाहनत्वेन तस्य सारः परिवर्तितः नास्ति । अन्येषु शब्देषु, वाहक-आधारित-विमानस्य प्रेषण-दरः, कारोबार-दरः च विमानवाहकस्य युद्ध-प्रभावशीलतायाः मूलं भवति, तिर्यक्-ऋजु-डेक्-इत्येतयोः कठोरता आवश्यकी भवति

अमेरिकी-नौसेनायाः परिचालनदर्शने अपि हड़तालवाहकाः उपयुज्यन्ते । सैन्यबलस्य निर्माणे अमेरिकी-नौसेनायाः लक्ष्यं समुद्रनियन्त्रणं प्रति उन्मुखं भवितुं व्यापकं समुद्र-वायु-आधिपत्यं परितः निर्मितं च भवति समुद्रनियन्त्रणस्य वायुनियन्त्रणस्य च उद्देश्यं शत्रुनावेषु शत्रुभूमिलक्ष्येषु च आक्रमणं भवति, न केवलं शत्रुः स्वस्य बेडानां स्थललक्ष्याणां च आक्रमणं निवारयितुं सार्थकविरोधिनां अभावात् अमेरिकीविमानवाहकानां शत्रुविरुद्धं आक्रमणं कर्तुं स्वस्य रक्षणात् बहु अधिकं कार्यं भवति ।

ततः क्षेपणास्त्राः प्रादुर्भूताः, ये शक्तिशालिनः, दीर्घदूरपर्यन्तं, अत्यन्तं सटीकाः च आसन्, परन्तु बुद्धिमत्तातः प्रहारपर्यन्तं सम्पूर्णस्य प्रहारशृङ्खलायाः समर्थनस्य आवश्यकता आसीत् सोवियत-सैनिकाः विमानवाहकानां स्थानं ज्ञातुं सर्वथा प्रयतन्ते स्म, ततः तान् क्षेपणास्त्रैः प्रहारं कृतवन्तः । परन्तु उपग्रहैः अपि समुद्रे विमानवाहकानां अन्वेषणं, अनुसरणं च कठिनं भवति, विशेषतः वास्तविकसमये सटीकस्थाननिर्धारणसूचना परन्तु सोवियत-नौसेनायाः समुद्रनिरीक्षण-उपग्रहानां-अतिशयेन बम्ब-प्रहारकानां-भारितानां जहाजविरोधीनां क्षेपणास्त्रानां संयोजनेन अद्यापि प्रचण्डः दबावः जातः, अतः "एजिस्"-प्रणाली, एफ-१४ युद्धविमानानि च आगता स्थितवत्‌।

"एजिस्" इत्यस्य ऊर्ध्वाधरप्रक्षेपकस्य उपयोगः प्रथमं जहाजाधारितवायुरक्षाक्षेपणानां कृते अभवत्, परन्तु ऊर्ध्वाधरप्रक्षेपकस्य बहुमुख्यतायाः कारणात् क्रूजक्षेपणानां, पनडुब्बीविरोधीक्षेपणानां, जहाजविरोधीक्षेपणानां, पत्रिकायाः ​​च प्रक्षेपणार्थं शीघ्रमेव उपयोगः अभवत् capacity is also compared to the inclined rail प्रक्षेपणस्य महती वृद्धिः अभवत्।

अमेरिकी-नौसेनायाः कृते ऊर्ध्वाधर-प्रक्षेपकानाम् बहुमुखी प्रतिभा मुख्यतया स्थल-आक्रमणेषु प्रतिबिम्बिता भवति, यदा तु जहाज-विरोधी अद्यापि वाहक-आधारित-विमानानाम् कार्यम् अस्ति वाहक-आधारित-विमानात् जहाज-विरोधी-क्षेपणास्त्र-प्रक्षेपणेन न केवलं जहाज-विरोधी-क्षेपणास्त्र-परिधिः बहुधा विस्तारितः भवति, अपितु चल-प्रक्षेपणस्य लाभः अपि भवति, येन आक्रमणानां परिवर्तनशीलता, आकस्मिकता च वर्धते

परन्तु एकः बृहत्तरः ऊर्ध्वाधरः प्रक्षेपकः भारी जहाजविरोधी क्षेपणास्त्रस्य प्रक्षेपणं अपि सुलभं करोति चीनीय नौसेना अस्य अवसरस्य तीक्ष्णतापूर्वकं गृहीतवती अस्ति The "Eagle Strike 18" supersonic anti-ship missile (subsonic cruise, supersonic sprint), "Eagle Strike 21" superb ध्वनिविरोधी क्षेपणास्त्रैः नौसैनिकयुद्धस्य प्रतिमानं बहु परिवर्तितम् अस्ति ।

ऊर्ध्वाधर-प्रक्षेपकः पनडुब्बी-विरोधी-क्षेपणानां प्रक्षेपणं अपि सुलभं करोति पारम्परिक-पनडुब्बी-विरोधी-क्षेपणास्त्राणां व्याप्तिः केवलं ३० किलोमीटर्-अधिकं भवति आवश्यकम्‌। तस्मिन् एव काले पनडुब्बीविरोधी हेलिकॉप्टर्, स्वस्य पनडुब्बीविरोधी टार्पीडो च दीर्घदूरपर्यन्तं पनडुब्बीविरोधी कार्याणि अपि कर्तुं शक्नुवन्ति ।

परन्तु चीनस्य बृहत्तमस्य जेड-९ इत्यस्य सीमित-उड्डयनभारस्य कारणात् पनडुब्बी-विरोधी-टार्पीडो-इत्यनेन सुसज्जितस्य केवलं सीमित-पनडुब्बी-विरोधी-अन्वेषण-दूरता, रिक्त-समयः च भवति यदा पनडुब्बीविरोधी टार्पीडो न वहति। एतेन चीनस्य प्रथमस्य दीर्घदूरपर्यन्तं पनडुब्बीविरोधी क्षेपणास्त्रस्य अवसरः सृज्यते : जेड्-९ इत्यनेन मार्गदर्शितं युद्धपोतात् दीर्घदूरे शत्रुस्य पनडुब्बीषु प्रत्यक्षतया प्रहारं कर्तुं प्रक्षेपणं कर्तुं शक्यते यद्यपि इदानीं जेड्-२० इत्यस्य उड्डयनभारः बहु वर्धितः अस्ति तथापि पनडुब्बीविरोधि-टार्पीडो-अभावस्य अर्थः अद्यापि पनडुब्बी-विरोधी-अन्वेषण-दूरता, वायु-समयः च अधिकः इति नूतनपीढीयाः जेड्-२० इत्यस्य दीर्घदूरपर्यन्तं पनडुब्बीविरोधी क्षेपणास्त्रैः सह संयोजनेन चीनीयजहाजानां पनडुब्बीविरोधीक्षमतायां बहु सुधारः अभवत्

आक्रमण 11 यूएवी डेटा मानचित्र

ऊर्ध्वाधर-प्रक्षेपकः अवश्यमेव क्रूज-क्षेपणास्त्रस्य, हाइपरसोनिक-भूमि-आक्रमण-क्षेपणास्त्रस्य च प्रक्षेपणाय उपयुक्तः अस्ति, पूर्वः "एजिस्"-युगे स्वस्य पराक्रमं दर्शितवान्, उत्तरं च चीनीय-नौसेनायाः अद्वितीयं शस्त्रम् अस्ति

ऊर्ध्वाधर-प्रक्षेपकाः, उन्नत-क्षेपणास्त्राः, विशाल-पत्रिका-क्षमता च ०५५-इत्येतत् अभूतपूर्वं शक्तिशालीं नौसैनिक-युद्ध-मञ्चं करोति, परन्तु भवद्भिः प्रथमं तत् प्राप्तुं पूर्वं 055-इत्यस्य सामना प्रथमविश्वयुद्धयुगस्य युद्धपोतानां समानानां समस्यानां सामना भवति: सीमितः भौतिकशास्त्रस्य नियमाः, दीर्घदूरपर्यन्तं लक्ष्यं ज्ञातुं क्षमता दुर्बलपक्षे। यद्यपि उपग्रहाणां समुद्रतलस्य जलध्वनिपरिचयजालस्य च स्वकीयाः भूमिकाः सन्ति तथापि बेडानां स्वकीयाः दीर्घदूरपरिचयक्षमता अपि अत्यावश्यकाः सन्ति अस्मिन् समये ड्रोन्-इत्यस्य महत्त्वं प्रमुखं भवति ।

यदा प्रथमवारं दशवर्षेभ्यः अधिकं पूर्वं स्थलयुद्धे ड्रोन्-विमानाः स्वपराक्रमं दर्शयितुं आरब्धवन्तः तदा नौसैनिकयुद्धेषु ड्रोन्-विमानानाम् उपयोगः कथं करणीयः इति उपकरणसंशोधकानां मध्ये प्रमुखविमर्शस्य विषयः अभवत्, समर्थक-ड्रोन्-विमानवाहकानां डिजाइनं कथं करणीयम् इति अपि अनन्तविमर्शस्य विषयः आसीत् । समस्या। पारम्परिकचिन्तने वाहक-आधारित-ड्रोन्-विमानं विमानचालक-रहितं जहाज-वाहितं मानवयुक्तं विमानं इति व्यवहरति । अस्मिन् सति यूएवी-विमानवाहकानां पारम्परिकविमानवाहकानां च मध्ये कोऽपि अत्यावश्यकः अन्तरः नास्ति, केवलं वाहक-आधारित-विमानानि मानवरहिताः इति एव

परन्तु वितरणवाहनस्य पुनः उपयोगस्य अतिरिक्तं प्रहारमिशनं कर्तुं यूएवी-विमानाः क्षेपणास्त्रात् श्रेष्ठाः न सन्ति किन्तु नौसैनिकयुद्धस्य लक्षणं अल्पसंख्याकाः लक्ष्याणि, उच्चमूल्यं च भवति परन्तु स्थलप्रहारार्थं प्रयुक्ते सति ड्रोन्-इत्यस्य केचन लाभाः अद्यापि सन्ति किन्तु गोलाबारूद-प्रसवस्य कुलटनभारः अधिकः भवितुम् आवश्यकः ।

अतः स्वस्य भू-आक्रमणेन सह द्वि-आक्रमण-ड्रोन् अतीव प्रलोभनात्मकः भवति, यतः ड्रोन् मूलतः उभयचर-युद्धस्य तत्त्वानि सम्पूर्णं करोति । यदि ०७६ आक्रमण-११ अथवा बृहत्तरं अधिकं शक्तिशालीं मानवरहितं युद्धविमानं वा चालयितुं समर्थः भविष्यति तर्हि प्रयोगे F-35B इत्यस्य सदृशी भूमिकां कर्तुं शक्नोति: समुद्रतटस्य शिरः, अतल्लीनगहनेषु शत्रुस्थानेषु च बमप्रहारः अपि च, स्वस्य नियतपक्षयुक्तानां योद्धानां अपि कतिपयानि वायुयुद्धक्षमतानि सन्ति, तेषां उपयोगः वायुयुद्धे आत्मरक्षार्थं वा उभयचरबेडानां रक्षणार्थं वा कर्तुं शक्यते

सम्भाव्यभविष्यत्युद्धक्षेत्रेषु उभयचरयुद्धानि अपूर्वरूपेण भयंकरं भवेयुः अस्मिन् समये युद्धपोतस्य वायुयुद्धस्य आवश्यकता न तु "किमपि न किमपि श्रेयस्करम्", अपितु तत् प्रभावी भवितुमर्हति पूर्णतया प्रत्यक्ष-डेकस्य प्रेषण-दरः, कारोबार-दरः च निरन्तर-उच्च-तीव्रता-वायु-युद्धस्य समर्थनाय पर्याप्तः नास्ति यदि 076 वायु-युद्धे केन्द्रितः भवति तर्हि तत् किञ्चित् व्यर्थं भविष्यति ।

परन्तु अन्तिमेषु वर्षेषु स्थलयुद्धस्य अभ्यासस्य उल्लेखं कुर्वन् यूएवी-विमानानाम् मानवयुक्तविमानानाम् अपेक्षया सर्वथा भिन्नानि लक्षणानि सन्ति अधिकं विध्वंसकं यौनसम्बन्धः विशेषतया लक्ष्यते।

पारम्परिकाः उच्च-उच्चता-मध्यम-उच्चता-दीर्घ-सह्य-यूएवी-विमानाः ISR-मिशन-कृते विशेषतया उपयुक्ताः सन्ति, तेषां न्यून-गति-बृहत्-पक्ष-विस्तार-उड्डयनं च विशेषतया ईंधन-कुशलं भवति परन्तु प्रथमं, विशालः पक्षविस्तारः जहाजेषु आरुह्य उपयुक्तः नास्ति द्वितीयं, न्यूनगतियुक्तानां न्यूनगतिशीलतायुक्तानां च विमानानाम् अपर्याप्तं युद्धक्षेत्रस्य जीवितत्वं भवति, येषां केचन क्षमताः सन्ति, सामान्यतया प्रबलाः वायुरक्षाक्षमताः सन्ति, वाहक-आधारित-युद्धविमानानाम् अपि

समुद्रीय-आईएसआर-मिशनं कुर्वन्तः विमानाः कार्यप्रदर्शने उच्च-प्रदर्शन-रणनीतिक-विमानानाम् समीपे एव भवितुम् आवश्यकाः सन्ति: उच्च-गतिः, उत्तम-परिचालनक्षमता च, परन्तु एतस्य अर्थः अपि अधिकः ईंधनस्य उपभोगः, बृहत्तरः उड्डयन-भारः च भवति

सामान्यतया ०७६ इत्यस्य विद्युत्बम्बः "फुजियान्" इत्यस्मात् आगच्छति इति मन्यते, परन्तु सः दीर्घः अस्ति । "फुजियान्" विद्युत् बम्बः भारी वाहक-आधारित-विमानस्य निष्कासनस्य आवश्यकतां पूर्तयितुं भवति 076 इत्यस्य स्लाइड् रेलस्य विस्तारस्य आवश्यकता च।

अन्ततः 076 द्वि-आक्रमण-जहाजः अस्ति लघुः मेदः च जहाजस्य आकारः प्रतिरोधं न्यूनवेगं च निर्धारयति मुख्यः इञ्जिन-शक्तिः अत्यधिकं न भवितुम् अर्हति, परन्तु एतेन विद्युत्-बम्ब-प्रदानं कर्तुं शक्यते इति शक्तिः अपि सीमितं भवति । "फुजियान्" विद्युत् बम्बस्य दीर्घता अग्रभागस्य डिजाइनेन सीमितं भवति सिद्धान्ततः ०७६ जहाजस्य सम्पूर्णदीर्घतायाः उपयोगं कर्तुं शक्नोति, स्लाइड् रेलस्य दीर्घीकरणं च बहु सुकरम् अस्ति

यद्यपि ०७६ "इजुमो" वर्गस्य मार्गं अपि ग्रहीतुं शक्नोति, स्लिम पतवारस्य उच्चवेगस्य च उपयोगेन, परन्तु तत् "लघुविमानवाहकपोत" विचारे पुनः आगमिष्यति, तथा च व्ययः द्रुतगत्या वर्धते बृहत्-डेक्-युद्धपोतानां "बृहत्-विमानवाहकानां" विस्थापन-सीमायां प्राप्तुं पूर्वं "लघु-विमानवाहक-वाहकानां" युद्ध-प्रभावशीलता युगपत् न वर्धते चीनदेशे पूर्वमेव "फुजियान्" इति विमानवाहकानां आवश्यकता अस्ति तर्हि लघुविमानवाहकाः बृहत्विमानवाहकवाहनानां संकोचनस्य विचारस्य अनुसरणं कर्तुं न शक्नुवन्ति इति नूतनः विचारः।

अन्तर्जालमाध्यमेषु प्रचलितस्य ०७६ निविदादस्तावेजस्य ३० टनस्य उड्डयनभारस्य आवश्यकता अस्ति, यत् ज्ञातानां वाहक-आधारित-ड्रोन्-विमानानाम् उड्डयन-भारात् दूरम् अधिकम् अस्ति इति समाचाराः सन्ति X-47B इत्यस्य उड्डयनभारः केवलं २० टनः अस्ति ।

नॉर्थ्रोप् एक्स-४७बी इत्यस्य परीक्षणं अमेरिकी-नौसेनायाः वाहक-आधारितस्य मानवरहित-युद्धविमानस्य चयनस्य आदर्शरूपेण कृतम् । पश्चात् बोइङ्ग् एमक्यू-२५ "स्टिंग्रे" अन्ततः प्रथमः ड्रोन् अभवत् यः आधिकारिकतया जहाजे स्थापितः, यस्य पक्षविस्तारः २२.८ मीटर्, वेगः एम०.७, ४,००० किलोमीटर् अधिकः परिधिः, उड्डयनं च अभवत् २० टनाधिकं भारं भवति ।

X-47B UAV विकिपीडिया

X-47B इत्यस्य पुच्छरहितः उड्डयनपक्षविन्यासः उत्तमचोपेन सह अस्ति तथा च प्रवेशटोही-बम-प्रहाराय उपयुक्तः अस्ति, यत् समुद्रे निगरानीयता-आक्रमणयोः एकीकरणस्य बराबरम् अस्ति इदं भेदक-टोही-निरीक्षणयोः दृश्य-परिधि-प्रहारात् परं मार्गदर्शनं कर्तुं शक्नोति । MQ-25 उन्नतं पारम्परिकं विन्यासं स्वीकुर्वति, तस्य दीर्घकालीनक्रूजप्रदर्शनं उत्तमं भवति, तथा च ISR, ईंधन भरणं, पनडुब्बीविरोधी इत्यादीनां कृते उपयुक्तम् अस्ति । यदि तेषु कस्यापि उड्डयनभारः ३० टनपर्यन्तं वर्धितः भवति तर्हि तस्य परिधिः महती वर्धते, उपयोगिता अपि अधिका भविष्यति इति अपेक्षा अस्ति

अवश्यं यद्यपि एतादृशस्य भारी-भारयुक्तस्य ड्रोन्-इत्यस्य सामरिकविमानरूपेण उपयोगे अतीव शक्तिशालिनी प्रहारशक्तिः भवति तथापि अपर्याप्तस्य प्रेषण-दरस्य, कारोबार-दरस्य च समस्यां प्रति प्रत्यागच्छति किन्तु युद्धकाले त्रयः वा द्वयोः वा विमानयोः विच्छिन्नरूपेण प्रेषणेन उच्चतीव्रतायुक्तेषु नौसैनिकयुद्धेषु अल्पः प्रभावः स्यात्, यदा तु न्यूनतीव्रतायुक्तेषु नौसैनिकयुद्धेषु तिलपर्वतः कोलाहलः भवति स्म

अवश्यं ०७६ इत्यस्य विद्युत्बम्बाः न केवलं भारीनां ड्रोन्-यानानां कृते उपयुज्यन्ते विद्युत्-बम्बाः विद्युत्-बम्बाः सन्ति, मानवयुक्ताः विमानाः, ड्रोन्-वाहनानि च तेषां सदृशानि निष्कासयन्ति । ३० टनभारस्य निष्कासनक्षमतायाः अर्थः अस्ति यत् जे-१५ अथवा जे-३५ इत्येतयोः अपि उपयोगः कर्तुं शक्यते, परन्तु अस्य समस्यायाः समाना समस्या अस्ति यथा भारी ड्रोन्-वाहनानां प्रेषण-दरः, कारोबार-दरः च अपर्याप्तः अस्ति, येन तेषां उपयोगः कठिनः भवति वायुपुलिस-६०० इत्येतत् अन्यत् समस्या अस्ति । एतत् महत् कार्यं करोति, समस्या अस्ति यत् अनुरक्षणं नास्ति।

अन्ते अस्माभिः भारी-भारयुक्तं ISR-ड्रोन्-इत्येतत् प्रति प्रत्यागन्तुं भवति । ISR इत्यस्य कृते भारीवाहक-आधारित-विमानानाम् आवश्यकता भवति, परन्तु तस्य कृते उच्च-प्रेषण-दरस्य, कारोबार-दरस्य च आवश्यकता नास्ति । भारीजहाज-आधारित-ISR-ड्रोन्-इत्यस्य परिनियोजनानन्तरं दूरतः वायु-समुद्र-स्थितेः ग्रहणं, भारी-जहाज-आधारित-शस्त्राणां प्रहारार्थं मार्गदर्शनं च केन्द्रं भवति विमानस्य स्वकीयाः आत्मरक्षावायुयुद्धक्षमता अस्ति, दीर्घदूरपर्यन्तं जहाजतः वायुपर्यन्तं क्षेपणानि अपि वायुरक्षासमर्थनं दातुं शक्नुवन्ति, येन युद्धविमानस्य अनुरक्षणस्य अभावः येषां भारी-भारयुक्तानां ISR-ड्रोन्-इत्येतत् अद्यापि किञ्चित् जीवितं भवितुं शक्नोति एकस्मिन् अर्थे एतत् चीनीयशैल्याः दीर्घदूरपर्यन्तं पनडुब्बीविरोधीचिन्तनस्य विस्तारः, ०५५, ०७६ च संयुक्तशक्तेः उत्तमः उपयोगः च अस्ति ।

यदि "फुजियान्" चीनस्य नौसेनायाः विश्वस्य अग्रणीस्तरं ग्रहीतुं प्रयत्नस्य प्रतिनिधित्वं करोति तर्हि ०७६ चीनीय नौसेनायाः अभिनवचिन्तनस्य प्रतिनिधित्वं कर्तुं शक्नोति।

०७६ इत्यत्र अपि द्वौ विषयौ व्याख्यातः ।

1. चीनदेशस्य विद्युत्बम्बेषु उच्चः विश्वासः अस्ति, तस्य व्ययः च अत्यन्तं नियन्त्रणीयः अस्ति । अमेरिकादेशः विद्युत्बम्बस्य अग्रणी अस्ति, परन्तु स्वयं अनुसन्धानविकासः, वृद्धिकठिनता च व्ययः अधिकः, विश्वसनीयता च न्यूना च अभवत् । चीनदेशः तस्य विपरीतमेव अस्ति । चीनदेशस्य विद्युत्बम्बाः अत्यन्तं विश्वसनीयाः इति चिरकालात् कथ्यते, परन्तु "फुजियान्" इत्यनेन समुद्रे विद्युत्बम्बस्य वास्तविकरूपेण परीक्षणात् पूर्वं ०७६ इत्यस्य निर्माणं आरब्धम्, यत् चीनस्य विद्युत्बम्बेषु विश्वासं पूर्णतया दर्शयति ०७६ इत्यस्य तुल्यकालिकरूपेण न्यूनलाभस्य स्थितिनिर्धारणस्य कारणात् विद्युत्बम्बस्य उपयोगः अपि सिद्धयति यत् चीनीयविद्युत्बम्बाः व्ययनियन्त्रणे अतीव प्रभाविणः सन्ति

2. 076 इत्यस्य निर्माणं अतीव द्रुतगतिना अभवत्। ०७६ इत्यस्य भवनस्य शुष्कगोदी २०२३ तमस्य वर्षस्य सितम्बरमासे एव सम्पन्नम्, अक्टोबर् मासे च ०७६ इत्यस्य निर्माणं आरब्धम् । २०२१ तमे वर्षात् चीनस्य नौसेना त्रीणि ०७५ विमानानि प्रक्षेपितवती, एकस्य अपि निर्माणं प्रचलति । यूरोपे अमेरिकादेशे च एषः अविश्वसनीयः वेगः अस्ति यत् चीनदेशस्य जहाजनिर्माणक्षमता अमेरिकादेशस्य २०० गुणा अस्ति । चीनस्य जहाजनिर्माणं (विशेषतः सैन्यजहाजाः) न केवलं द्रुतगतिः, अपितु उच्चगुणवत्ता, उन्नतप्रौद्योगिक्याः, न्यूनव्ययस्य च भवति । एतेन अमेरिकी-नौसेना नौसेना-दौडस्य विषये चिन्तयितुं असमर्था भवति, यतः नौसेना-दौडः केवलं शिपयार्ड्-स्थानानां कृते एव समस्या नास्ति, अपितु सम्पूर्ण-आपूर्ति-शृङ्खलायाः अपि तालमेलं स्थापयितुं आवश्यकम् अस्ति चीनदेशः "दरिद्रः केवलं उत्पादनक्षमता च आसीत्", अमेरिकादेशः "दरिद्रः केवलं धनं च आसीत्" । परन्तु धनं केवलं धनम् एव, केवलं उत्पादनक्षमता एव अधिकाधिकं उत्तमं नूतनं जहाजं उत्पादयितुं शक्नोति ।

यदा ०५५ इत्यस्य जन्म अभवत् तदा लेखकः सूचितवान् यत् एतत् न केवलं "विमानवाहकस्य खड्गरक्षकः", अपितु उन्नतपृष्ठयुद्धसमूहस्य मेरुदण्डः अपि अस्ति यः स्वतन्त्रतया कार्यं करोति विमानवाहकयुद्धसमूहानां उन्नतपृष्ठयुद्धसमूहानां च संयोजनं चीनीयनौसेनायाः कृते नूतनः उपायः भविष्यति । इदानीं ०७६ ०५५ इत्यनेन सह पृष्ठीययुद्धसमूहं अधिकं शक्तिशालीं करोति, चीनस्य नौसेना च उत्तमं भवति ।