समाचारं

मया अर्धवर्षे हुवावे इत्यस्मै १४ अरब आरएमबी "उपहारः" कृतः, वित्तीयप्रतिवेदनं पठित्वा अहं अवगच्छामि यत् साइरसः किमर्थम् एतावत् इच्छुकः अस्ति।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Written by: मा जियान्यु

समीक्षकः कान एर्जी

सम्पादकः : जिओ जिओ

[पाठ/Caiquanshe & Dao Ge Shuo Che Ma Jianyu] अगस्त 25 दिनाङ्के Cyrus इत्यनेन घोषितं यत् सः Huawei इत्यस्य स्वामित्वे Shenzhen Yinwang Intelligent Technology Co., Ltd. इत्यस्य इक्विटी इत्यस्य 10% भागं नकदं दत्त्वा क्रीतवान् लेनदेनस्य राशिः RMB 11.5 आसीत् अरब युआन। हुवावेतः "वेन्जी" सहितं व्यापारचिह्नं प्राप्तुं व्ययितस्य २.५ अरब युआन् इत्यस्य गणनां कृत्वा साइरसः वर्षस्य प्रथमार्धे अधिग्रहणद्वये हुवावे इत्यस्मै १४ अरब युआन् "उपहारं" कृतवान् एव

अवश्यं हुवावे इत्यनेन सह गहनसम्बन्धेन एआइटीओ इत्यस्य विक्रयः प्रफुल्लितः अस्ति, येन साइरसः नूतन ऊर्जावाहनविपण्ये प्रकाशयितुं शक्नोति इति अवगम्यते यत् साइरसः हुवावे इत्यस्य ऊरुषु लसति। परन्तु तत् १४ अरबं भवन्तः जानन्ति, विगतकेषु वर्षेषु साइरसः अद्यापि रक्ते एव आसीत्, १४ अरब युआन् च २०२३ तमे वर्षे घरेलुनवीनऊर्जावाहनस्य नेतारस्य BYD इत्यस्य शुद्धलाभस्य अर्धस्य बराबरम् अस्ति कथं पृथिव्यां कोरसः "तत् दातुं" इच्छुकः भवितुम् अर्हति स्म?

सम्भवतः अस्य वर्षस्य प्रथमार्धस्य कृते थैलिस् इत्यस्य वित्तीयप्रतिवेदनं पठित्वा एव भवन्तः थैलिस् इत्यस्य चतुरताम् अवगमिष्यन्ति। वित्तीयप्रतिवेदनानुसारं वर्षस्य प्रथमार्धे साइरसस्य राजस्वं ६५.०४४ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ४८९.५८% वृद्धिः अभवत्, तथा च तया प्रत्यक्षतया हानिः लाभे परिणतम्, १.६२५ अरब युआन्, वर्षे -वर्षस्य वृद्धिः २२०.८५% अस्ति यत् तस्मात् अपि अधिकं "भयानकं" अस्ति यत् साइरसस्य सकललाभमार्जिनं २७.४७% इत्येव अधिकम् अस्ति, अयं च आँकडा "दूरं अग्रे" भवितुम् अर्हति।

किं माओरीजनाः सेलेस् इत्यस्मात् एतावत् पुरतः भवितुम् अर्हन्ति ?

"वर्षस्य प्रथमार्धे राजस्वस्य शुद्धलाभस्य च वर्षे वर्षे वृद्धिः मुख्यतया नूतनानां ऊर्जावाहनानां विक्रयस्य वृद्ध्या अभवत् थैलिस् इत्यस्य वित्तीयप्रतिवेदनम्। २०२४ तमस्य वर्षस्य प्रथमार्धे साइरस-नवीन-ऊर्जा-वाहनानां उत्पादनं विक्रयं च क्रमशः २०३,९००, २००,९०० च अभवत्, यत् वर्षे वर्षे क्रमशः ३४९.२४%, ३४८.५५% च वृद्धिः अभवत्

अस्य विक्रयवृद्धिः मुख्यतया एआइटीओ वेन्जी ब्राण्ड् इत्यस्य कारणेन अस्ति अस्मिन् वर्षे प्रथमार्धे विपण्यं भवति। साइरस-हुवावे-योः गहनसहकार्यस्य माध्यमेन निर्मितस्य ब्राण्ड्-रूपेण वेन्जी हुवावे-इत्यस्य विशाल-यातायातस्य स्मार्ट-ड्राइविंग्-स्मार्ट-केबिन्-प्रौद्योगिक्याः च लाभं प्राप्तवान्, अधुना नूतनानां कार-निर्माण-शक्तीनां मध्ये "अग्रणी" अभवत्

एतत् थैलिसस्य विक्रयस्य लाभवृद्धेः च मुख्यः स्रोतः अपि अस्ति । परन्तु विक्रयमात्रायाः कारणेन आनयितस्य राजस्वस्य लाभस्य च वृद्धेः तुलने साइरसस्य सकललाभमार्जिनदत्तांशः "भयानकः" इति कथ्यते । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे साइरसस्य सकललाभमार्जिनं २५.०४% आसीत्, यस्मिन् द्वितीयत्रिमासे सकललाभमार्जिनं २७.४७% यावत् आसीत् एषः दत्तांशः घरेलु-नवीन-ऊर्जा-वाहन-कम्पनीषु "दूरं अग्रे" इति वक्तुं पर्याप्तः अस्ति ।

सन्दर्भार्थं, अस्मिन् वर्षे द्वितीयत्रिमासे टेस्ला-संस्थायाः समग्रं सकललाभमार्जिनं १८% आसीत्, तथा च प्रथमत्रिमासे तस्य वाहनस्य सकललाभमार्जिनं १३.९% आसीत्; १९.३%;

अन्येषु शब्देषु स्थूललाभमार्जिनस्य दृष्ट्या केवलं बैटरीविक्रयणं कुर्वती BYD एव तत् पराजयितुं शक्नोति । ली ऑटो, टेस्ला च सहिताः प्रमुखाः सकललाभमार्जिनकम्पनयः सर्वे अस्मिन् समये साइरस इत्यनेन सह हारितवन्तः । यथा वयं सर्वे जानीमः, सकललाभमार्जिनं कम्पनीयाः लाभप्रदतां प्रतिबिम्बयति, तथा च साइरसस्य "दूरतः अग्रणी" सकललाभमार्जिनं स्वाभाविकतया निर्धारितं भवति यत् हुवावे इत्यनेन सह सहकारीसम्बन्धं गभीरं कर्तुं "उपहारधनस्य" आधारेण साइरसः निश्चितरूपेण इच्छुकः भविष्यति। .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .

११.५ अरब युआन्-रूप्यकाणां शेयर्-निवेशेन सायरसस्य वार्षिकविक्रयः दशलाखं भविष्यति इति आशां जनयति

प्रथमार्धस्य वित्तीयप्रतिवेदनस्य घोषणां कुर्वन् सैली अविता इत्यस्य पश्चात् द्वितीयः भागधारकः अपि अभवत् यः शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् (हुआवे यिनवाङ्ग) इत्यस्य भागधारकः अभवत्, यः ११.५ अरब युआन् इत्यस्य १०% इक्विटी इत्यस्य आदानप्रदानं कृतवान् ज्ञातव्यं यत् थैलिस् इत्यनेन प्रकाशितस्य "मुख्यसम्पत्त्याः क्रयणप्रतिवेदनस्य (मसौदा)" इत्यस्य अनुसारं हुवावे इत्यस्य कार्यक्षमतायाः अन्याः प्रासंगिकाः सूचनाः अपि प्रथमवारं प्रकटिताः

२०२२ तमे वर्षे २०२३ तमे वर्षे च हुवावे यिनवाङ्ग (Huawei Car BU) इत्यस्य बहु हानिः अभवत्, क्रमशः ७.५८७ अरबं, ५.५९७ अरबं च, तदनुरूपं राजस्वं केवलं २.०९७ अरबं, ४.७०० अरबं च आसीत् परन्तु २०२४ तमस्य वर्षस्य प्रथमार्धे २०२३ तमे वर्षात् कुलराजस्वं दुगुणाधिकं जातम्, १०.४३५ अर्बं यावत् अभवत्, शुद्धलाभः २.२३१ अरबं यावत् अभवत्, शुद्धलाभमार्जिनं २१.३८% अभवत्, येन प्रत्यक्षतया हानिः लाभे परिणता

घोषणायाम् प्रकटितसूचनानुसारं हुवावे इत्यस्य अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे तस्य बृहत्तमः ग्राहकः ६.६१४ अरब युआन् राजस्वस्य योगदानं करिष्यति, यत् ५०% अधिकं महत्त्वपूर्णं भवति, राजस्वस्य ६३.३८% भागं च भवति बृहत्तमस्य ग्राहकस्य विषये तु अनुमानं कर्तुं सुलभं यत् एतत् AITO Wenjie इति थैलीस्, हुवावे च संयुक्तरूपेण निर्मितम् अस्ति । ततः अधिकं भयङ्करं आँकडा आगच्छति यत् साइरसेन विक्रीतस्य प्रत्येकस्य वेन्जी कारस्य कृते हुवावे इत्यस्य कारः BU प्रायः ३६,७०० युआन् तकनीकीशुल्कं गृह्णाति ।

परन्तु एतादृशेषु परिस्थितिषु थैलिस् अद्यापि स्वस्य सकललाभं २७% अधिकं यावत् वर्धयितुं शक्नोति...यत् दर्शयति यत् थैलिस् सर्वथा तावत् "दुर्बलः" न भवेत्। अवश्यं, एतदपि कारणं यत् वेन्जी-श्रृङ्खला मुख्यतया विलासितानां कारानाम् विक्रयणं करोति । विक्रयसंरचनायाः दृष्ट्या द्वितीयत्रिमासे साइरसस्य नवीन ऊर्जावाहनानां विक्रयः १०६,१२४ यूनिट् अभवत्, यत् वर्षे वर्षे ३१६.३% वृद्धिः अभवत् तेषु वेन्जी एम ९ इत्यस्य विक्रयमात्रा ४६,५०७ यूनिट् आसीत्, यत् कुलवितरणस्य ४५% भागः आसीत् । पूर्वं यू चेङ्गडोङ्ग् इत्यनेन प्रकटितं यत् एम ९ स्वामिनः ८०% जनाः ५५०,००० युआन् मूल्यस्य शीर्ष-अन्त-माडलं क्रीतवन्तः, येन प्रत्यक्षतया ब्राण्डस्य औसतमूल्यं ३९०,००० युआन् यावत् वर्धितम्

यिनवाङ्ग-नगरे निवेशं कुर्वन् थैलिस्-समूहस्य अध्यक्षः (संस्थापकः) झाङ्ग-जिंगहाई अवदत् यत्, "सिलिस् यिनवाङ्ग-इत्यस्य दृढतया समर्थनं करिष्यति यत् सः वाहन-उद्योगस्य कृते बुद्धिमान् मुक्त-मञ्चः भवितुम् अर्हति तथा च त्रयेषु दशलाखस्य वार्षिकं उत्पादन-विक्रय-लक्ष्यं प्राप्तुं प्रयतते -वर्षस्य योजना। साइरसस्य वित्तीयप्रतिवेदनं भविष्यति वा?