समाचारं

शुद्धविद्युत्-प्लग-इन्-संकर-वुलिंग्-स्टारलाइट्-एस-इत्यस्य २८ दिनाङ्के प्रक्षेपणं भविष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव Chezhi.com इत्यनेन आधिकारिकचैनलेभ्यः ज्ञातं यत् Wuling Hongguang S इत्यस्य आधिकारिकरूपेण 28 अगस्तदिनाङ्के प्रारम्भः भविष्यति।नवीनकारः Wuling Hongguang इत्यस्य अन्तर्गतं नूतनं compact SUV अस्ति .

रूपस्य दृष्ट्या नूतनं कारं तारा-पक्ष-सौन्दर्य-निर्माण-अवधारणां स्वीकुर्वति, अग्रे च हुडः किञ्चित् अवसादितः अस्ति, येन वाहनस्य कृते निश्चितं क्रीडा-वातावरणं प्राप्यते उभयतः विभक्ताः हेडलाइट्स् सन्ति, उपरि एलईडी-प्रकाशपट्टिकायां पारम्परिकचीनीसुलेखस्य सदृशं पेन-आकारं उपयुज्यते । शरीरस्य पार्श्वभागः पारम्परिक-एसयूवी-शैल्या अस्ति, समग्ररूपेण च भावः अतीव तानितः अस्ति । पुच्छे दीर्घः संकीर्णः च प्रकाशसमूहः अपि उपयुज्यते, येन पूर्णः गोलः च दृश्यप्रभावः भवति । नवीनकारस्य लम्बता, चौड़ाई, ऊर्ध्वता च क्रमशः ४७४५मिमी*१८९०मिमी*१६८०मिमी, तथा च चक्रस्य आधारः २८००मिमी अस्ति, एतत् चतुर्णां बाह्यवर्णेषु उपलभ्यते : स्टार व्हाइट्, स्टार ब्लू, होशिनो ग्रे, स्टार स्पार्कल् गोल्ड च ।

आन्तरिकविन्यासः अतीव स्तरितः अस्ति यत् वाहनानां अन्तर्जालं, OTA उन्नयनं, मोबाईल एपीपी रिमोट् कण्ट्रोल् इत्यादीनि कार्याणि समर्थयति प्रौद्योगिक्याः भावः प्रत्यक्षतया पूर्णः अस्ति। आसनानि चर्मणा वेष्टितानि सन्ति, सर्वेषु मॉडल्-मध्ये विद्युत्-चालक-आसनेन सुसज्जितम् अस्ति यत् षड्-दिशा-समायोजनं समर्थयति । अग्रे आसनानि तापितानि, वायुयुक्तानि च भवन्ति, पृष्ठासनानि च विकल्परूपेण तापितानि भवन्ति ।

शक्तिस्य दृष्ट्या नूतनं कारं शुद्धविद्युत् तथा प्लग-इन् संकरशक्तिविकल्पान् प्रदाति शुद्धविद्युत्संस्करणं एकेन मोटरेण सुसज्जितम् अस्ति यस्य कुलशक्तिः 150kW अस्ति तथा च कुलटोर्क् 310N·m अस्ति -degree lithium iron phosphate battery pack and has a CLTC pure electric range of 510km , 2C चार्जिंग् समर्थयति, तथा च अधिकारिणः प्रकटितवन्तः यत् एतत् 15 निमेषेषु 200km बैटरी जीवनं योजयितुं शक्नोति। प्लग-इन् हाइब्रिड् संस्करणम् अस्मिन् आधारे 1.5L प्राकृतिकरूपेण आस्पिरेट् इञ्जिनं योजयति अधिकतमं इञ्जिनशक्तिः 9.5kW तथा 20.5kW इत्यत्र उपलभ्यते तदनुरूपं शुद्धं विद्युत् परिधिः 60km तथा 130km अस्ति १,००० किलोमीटर् अतिक्रमति । नूतनानां कारानाम् विषये अधिकानि वार्तानि प्राप्तुं Chezhi.com इत्येतत् निरन्तरं ध्यानं ददाति, रिपोर्ट् च करिष्यति।