समाचारं

टोयोटा इत्यस्य नूतनं कैमरी विक्रयणार्थं गच्छति! प्रवेशस्तरीयं मॉडलं 2.5L ईंधनइञ्जिनेन सह मानकरूपेण आगच्छति, विन्यासः च महत्त्वपूर्णतया उन्नयनं कृतम् अस्ति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टोयोटा इत्यस्य नूतनं कैमरी-माडलं सम्प्रति मध्यपूर्वे विक्रयणार्थं वर्तते । संकरमाडलस्य आरम्भमूल्यं १२३,९०० दिर्हम् (प्रायः २५०,००० आरएमबी) अस्ति । तस्मिन् एव काले अस्मिन् वर्षे चतुर्थे त्रैमासिके नूतनानां कारवितरणं आरभ्यते अस्मिन् एव वर्गे मुख्यप्रतियोगिनः निसान अल्टिमा, होण्डा अकॉर्ड, फोक्सवैगन पासैट् च सन्ति ।

ज्ञातं यत् टोयोटा इत्यस्य नूतनं कैमरी-प्रवेश-स्तरीयं मॉडलं १६-इञ्च् इस्पात-चक्रैः सुसज्जितम् अस्ति, यदा तु शीर्ष-अन्त-माडल-मध्ये १८-इञ्च् बहु-स्पोक् एल्युमिनियम-मिश्रधातु-चक्राणि प्रदाति, यदा तु प्रवेश-स्तरीय-माडलस्य अन्तः ८--इञ्च्-चक्राणि प्रदाति inch central control screen, while the top-end model provides मॉडल् 12.3-इञ्च् प्लवमानेन LCD स्क्रीनेन सुसज्जितं भविष्यति।

शक्तिस्य दृष्ट्या टोयोटा इत्यस्य नूतनं कैमरी-प्रवेश-स्तरीयं मॉडलं २.५L शुद्ध-इन्धन-इञ्जिनेण सुसज्जितं भविष्यति यस्य अधिकतम-शक्तिः १५० किलोवाट्, शिखर-टोर्क् च २४०N·m भवति , तथा च केचन मॉडल् AWD चतुःचक्रचालकप्रणाल्याः अनुकूलाः अपि भविष्यन्ति । तदतिरिक्तं उपभोक्तृणां कृते २.५L पेट्रोल-विद्युत्-संकर-माडलं अपि नूतनं कारं प्रक्षेपयिष्यति, तथा च संचरण-प्रणाली E-CVT-गियरबॉक्स-अनुकूलितं भविष्यति