समाचारं

पार्ट्स् दिग्गजाः स्वस्य अपेक्षां न्यूनीकृतवन्तः, पार्ट्स् कम्पनी SAIC इति वितरणमात्रायां नूतनं उच्चस्थानं प्राप्तवती अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ZF, Magna, BorgWarner इत्यादयः बहवः ऑटोपार्ट्स् दिग्गजाः अस्य वर्षस्य द्वितीयत्रिमासिकस्य प्रथमार्धस्य च वित्तीयप्रतिवेदनानि क्रमशः प्रकाशितवन्तः। उत्पादनस्य न्यूनता, वर्धमानव्यय इत्यादीनां चुनौतीनां कारणात् अनेके बहुराष्ट्रीयाः भागघटकविशालकायः सन्ति ये वित्तीयप्रतिवेदनानां घोषणां कुर्वन्तः स्वस्य पूर्णवर्षस्य पूर्वानुमानं न्यूनीकृतवन्तः, यथा मैग्ना, ऑटोलिव्, लीयर इत्यादयः

तथा च चीनदेशे नूतनयुगे विकासस्य अवसरान् गृहीतवती पार्ट्स् एण्ड् कम्पोन्ट्स् कम्पनी यूनाइटेड् इलेक्ट्रॉनिक्स् इति निरन्तरं नूतनानि अभिलेखानि भङ्ग्य नूतनानि उच्चतमानि स्थापयति।

तथ्याङ्कानि दर्शयन्ति यत् वर्तमानकाले यूनाइटेड् इलेक्ट्रॉनिक्सस्य सेतुउत्पादानाम् सञ्चितवितरणमात्रा १० लक्षं यूनिट् अतिक्रान्तम् अस्ति । तस्मिन् एव काले यूनाइटेड् इलेक्ट्रॉनिक्सस्य इन्वर्टर-उत्पादानाम् मोटर-उत्पादानाम् च संचयी-वितरण-मात्रा क्रमशः २० लक्ष-यूनिट्-३० लक्ष-यूनिट्-अधिका अभवत्

एते उत्पादाः नूतनानां ऊर्जावाहनानां मूलउत्पादाः सन्ति । २०२३ तमे वर्षे युनाइटेड् इलेक्ट्रॉनिक्सस्य विक्रयप्रदर्शनं नूतनं उच्चतमं स्तरं प्राप्तवान्, विक्रयराजस्वं ३७.०८८ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे प्रायः २०% वृद्धिः अभवत् । अस्मिन् वर्षे यूनाइटेड् इलेक्ट्रॉनिक्स् ४० अरब युआन् इत्यस्य विक्रयपरिमाणं प्रति गमिष्यति।

समये परिवर्तनं विद्युत्करणं बुद्धिमत्ता च उन्नयनं च अन्तिमेषु वर्षेषु यूनाइटेड् इलेक्ट्रॉनिक्सस्य निरन्तरं उच्चप्रदर्शनस्य कुञ्जी अस्ति। तस्मिन् एव काले उत्कृष्टप्रदर्शनस्य पृष्ठतः कम्पनीयाः कठोरव्ययनियन्त्रणं द्रुतगतिना उत्पादपुनरावृत्तिः च अस्ति ।

"नवीनतमः सपाटतारः एक्स-पिन् मोटरः अधुना पूर्णतया उत्पादनं प्राप्नोति, तथा च सिलिकॉन् कार्बाइड् शक्तिमॉड्यूलस्य उत्पादनक्षमता अपि निरन्तरं आरोहति इति यूनाइटेड् इलेक्ट्रॉनिक्सस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।

मोटर उत्पाद

लघु आकार, उच्च शक्ति

२०१३ तमे वर्षे प्रथमस्य मोटर-परियोजनायाः सामूहिक-उत्पादनात् आरभ्य २०२२ तमे वर्षे प्रथम-१० लक्ष-मोटर-विक्रयणं यावत् यूनाइटेड् इलेक्ट्रॉनिक्स-संस्थायाः १० वर्षाणि यावत् समयः अभवत् । २०२३ तमे वर्षे युनाइटेड् इलेक्ट्रॉनिक्स मोटर् उत्पादानाम् विक्रयमात्रा २० लक्षं यूनिट् अतिक्रान्तम्, अधुना ३० लक्षं यूनिट् अतिक्रान्तम्, केवलं एकस्मिन् वर्षे ।

सपाटतारयुक्तः एक्स-पिन् मोटरः यूनाइटेड् इलेक्ट्रॉनिक्स इत्यनेन विकसितः नवीनतमः पीढीयाः मोटर् उत्पादः अस्ति । रिपोर्ट्-अनुसारं यूनाइटेड् इलेक्ट्रॉनिक्स-संस्थायाः प्रथमवारं २०२१ तमे वर्षे एक्स-पिन्-वाइंडिंग्-इत्यस्य अभिनव-अवधारणायाः इन्क्यूबेशनं कृतम्, ततः २०२३ तमे वर्षे जून-मासे एक्स-पिन्-सपाट-तार-मोटर-इत्यस्य सामूहिक-उत्पादनस्य साकारीकरणे अग्रणीत्वं स्वीकृतम्, येन घरेलु-वाइंडिंग्-इत्यस्य अन्तरं सफलतया पूरितम् नवीनता प्रौद्योगिकी। सम्प्रति १० तः अधिकानां परियोजनानां कृते एक्स-पिन् मोटर्-इत्यस्य अनुमोदनं कृतम् अस्ति, येषु द्वयोः सामूहिक-उत्पादनं प्राप्तम् । अस्य वर्षस्य अन्ते सञ्चितरूपेण प्रेषणं एकलक्षं यूनिट् अधिकं भविष्यति इति अपेक्षा अस्ति ।

X-Pin सपाट तार मोटर

"अस्माकं प्रारम्भिकाः मोटराः गोलताराः आसन्, अनन्तरं च सपाटतारस्य I-Pin इति रूपेण विकसिताः। I-Pin उत्पादः अतीव उत्तमः अस्ति, उच्चदक्षता, न्यूनव्ययः च अस्ति। परन्तु वयं आशास्महे यत् आकारं लघुतरं कर्तुं शक्नुमः, तथा च कार्यक्षमतां सुधारयित्वा, ताम्रतारम् एतत् लघुतरं लघुतरं च कृतम् अतः एक्स-पिन् इत्यस्य जन्म अभवत्” इति प्रासंगिकाः तकनीकीकर्मचारिणः अवदन् ।

लघु आकारः, उच्चदक्षता, अधिकतापविसर्जनस्य आवश्यकता। यूनाइटेड् इलेक्ट्रॉनिक्सः मोटरे तैलशीतलनप्रौद्योगिक्याः उपयोगं करोति, तथा च चतुरः तैलपरिपथसंरचनानिर्माणं साधारणोत्पादानाम् अपेक्षया शीतलनप्रभावं प्रायः ५% अधिकं करोति समाचारानुसारम् अस्मिन् वर्षे तैलशीतलनप्रौद्योगिक्याः नेतृत्वं निर्वाहयितुम् युनाइटेड् इलेक्ट्रॉनिक्सः सुदृढशीतलनप्रदर्शनेन सह टङ्क्यां प्रत्यक्षशीतलनप्रौद्योगिक्याः विकासे ध्यानं दातुं आरब्धवान्

"२०२२ तमे वर्षे एव वयं टङ्क्यां तैलशीतलनसमाधानस्य विषये पूर्वसंशोधनं आरब्धवन्तः, आगामिषु कतिपयेषु वर्षेषु सामूहिकनिर्माणप्रयोगं प्राप्तुं योजनां कृतवन्तः च।

शक्ति मॉड्यूल

अधिकं कुशलं विश्वसनीयं च

इन्वर्टर इत्यस्मिन् विद्युत्-मॉड्यूल् नूतन-ऊर्जा-वाहनानां विद्युत्-चालन-प्रणाल्याः "हृदयम्" अस्ति । एकस्मिन् उद्योगे अधिकांशः प्रतियोगिनः विद्युत्-मॉड्यूल्-आउटसोर्स-करणं चयनं कुर्वन्ति, यदा तु युनाइटेड्-इलेक्ट्रॉनिक्स्-कम्पनी शक्ति-मॉड्यूल्-इत्यस्य डिजाइनं, पैकेजिंग्-प्रौद्योगिकीं च स्वहस्ते नियन्त्रयति, यत् आपूर्ति-शृङ्खलां सुरक्षितं, अधिक-विश्वसनीयं च कर्तुं शक्नोति, अपि च तस्य विभेदितः प्रतिस्पर्धात्मक-लाभः अपि अस्ति यूनाइटेड् इलेक्ट्रॉनिक्सस्य स्वतन्त्रपैक्ड् पावरमॉड्यूलस्य सफलविकासात् २० लक्षं इन्वर्टरस्य वितरणं अविभाज्यम् अस्ति।

अद्यत्वे पावरमॉड्यूल्-प्रौद्योगिकी प्रौद्योगिकी-नवीनीकरणं प्रचलति । उपयोक्तृणां माइलेज-चिन्ताया: समाधानार्थं 800V उच्च-वोल्टेज-द्रुत-चार्जिंग-उच्च-दक्षता-विद्युत्-ड्राइव-उत्पादाः प्रमुख-कार-कम्पनीनां नवीनतम-माडल-विक्रय-बिन्दवः अभवन्, तथा च सिलिकॉन-कार्बाइड्-शक्ति-मॉड्यूल्-इत्यनेन विपण्य-विस्फोटस्य आरम्भः कृतः

"सम्प्रति यूनाइटेड् इलेक्ट्रॉनिक्सस्य सिलिकॉन् कार्बाइड् पावरमॉड्यूल् उत्पादनक्षमता निरन्तरं वर्धमाना अस्ति तथा च वर्तमानकाले नूतनकारनिर्मातृभिः सह अनेकग्राहकानाम् सेवायै INV4U इन्वर्टरेषु उपयुज्यते।

तस्मिन् एव काले यूनाइटेड् इलेक्ट्रॉनिक्सः नूतनपीढीयाः शक्तिमॉड्यूल् PM6 इत्यस्य विकासं कुर्वन् अस्ति, येन नियन्त्रकप्रणाल्याः कार्यक्षमतायाः अधिकं सुधारः भविष्यति । बुद्धिमान् चालकचिप्स् इत्यनेन सह मिलित्वा PM6 शक्तिमॉड्यूल् इत्यस्य उपयोगेन इन्वर्टर् इत्यस्य कार्यक्षमता ९९.५% पर्यन्तं प्राप्तुं शक्नोति ।

PM6 शक्ति मॉड्यूल

रिपोर्ट्-अनुसारं PM6 पावर-मॉड्यूल् उद्योगस्य अग्रणीं घूर्णन-मोल्ड-इञ्जेक्शन-मोल्डिंग-प्रक्रियाम् अङ्गीकुर्वति, येन प्लास्टिक-पैकेजिंग्, सिल्वर-सिण्टरिंग्, ताम्र-क्लिप् इत्यादीनां प्रौद्योगिकीनां साकारीकरणे उद्योगस्य नेतृत्वं प्राप्तम् अस्ति, येन मॉड्यूलस्य ताप-प्रतिरोधः ३०% भवति । विपण्यसरासरीतः उत्तमम्।

अन्येषु शब्देषु नूतनपीढीयाः उत्पादाः अधिकं कार्यकुशलाः अधिकविश्वसनीयाः च स्थायित्वं च प्राप्नुवन्ति । "PM6 द्वयोः प्रमुखयोः मञ्चयोः, 400V तथा 800V इत्येतयोः सह सङ्गतम् अस्ति, तथा च सिलिकॉन्-आधारित-सिलिकॉन् कार्बाइड् चिप्-विनिर्देशयोः सह सङ्गतम् अस्ति" इति अभियंता अवदत्

युनाइटेड् इलेक्ट्रॉनिक्स इत्यनेन उक्तं यत् पीएम६ पावर मॉड्यूल् २०२५ तमे वर्षे सामूहिकं उत्पादनं सम्पन्नं कृत्वा विपण्यां प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति ।

बिल्कुल नया सेतु

त्रि-एक, बहु-एक-एक

नवीनतमः X-Pin मोटरः वा PM6 शक्तिमॉड्यूलेन सुसज्जितः इन्वर्टरः वा, ते सर्वे सेतुमध्ये एकीकृताः भविष्यन्ति। विद्युत् चालन-उत्पादानाम् एकः निपुणः इति नाम्ना विद्युत्-सेतुस्य कार्यक्षमता गुणवत्ता च सम्पूर्णस्य प्रणाल्याः कार्यक्षमतां स्थिरतां च प्रत्यक्षतया प्रभावितं करोति ।

मोटर, इलेक्ट्रॉनिकनियन्त्रणं, रिड्यूसरं च इति त्रयः प्रमुखाः उत्पादाः एकीकृत्य २०२० तमे वर्षे युनाइटेड् इलेक्ट्रॉनिक्स इत्यनेन १०० किलोवाट् "त्रि-एकस्मिन्" विद्युत्-सेतुः सफलतया वितरितः एकीकृतसेतु-उत्पादानाम् मूल्यं न्यूनं, आकारः लघुः, कार्यक्षमता च अधिका भवति ।

ग्राहकानाम् विभिन्नानि आवश्यकतानि पूर्तयितुं, 100kW "त्रि-एकस्मिन्" सेतुस्य आधारेण, United Electronics इत्यनेन क्रमशः 150kW, 200kW, 250kW इत्यादिभिः भिन्न-भिन्न-शक्ति-परिधिभिः सह सेतु-उत्पादानाम् आरम्भः कृतः, तथा च गतवर्षस्य सितम्बर-मासे realized the 800V SiC bridge उत्पादानाम् सामूहिक-उत्पादनस्य दृष्ट्या अस्मिन् वर्षे मार्च-मासे 400V SiC-सेतुनां सामूहिक-उत्पादनं ताइकाङ्ग-कारखाने साकारं जातम्, उत्पाद-मात्रिकायां च निरन्तरं सुधारः कृतः अस्ति

न केवलं, यूनाइटेड् इलेक्ट्रॉनिक्स इत्यनेन विद्युत्सेतुना आधारितं इलेक्ट्रॉनिकपार्किंग्, इलेक्ट्रॉनिकक्लच्, इंटेलिजेण्ट् बूस्ट् मॉड्यूल् इत्यादीनि नवीनकार्याणि अपि विकसितानि एकीकृतानि च

रिपोर्ट्-अनुसारं सेतुस्य दक्षतायां शक्तिघनत्वं च अधिकं सुधारयितुम्, सेतु-उत्पादस्य आकारं न्यूनीकर्तुं च यूनाइटेड् इलेक्ट्रॉनिक्स-कम्पनी अत्यन्तं एकीकृतस्य EAU Gen2 "त्रि-एक-" "सर्व-इन्" इत्येतयोः द्वितीय-पीढीयाः विकासं कुर्वन् अस्ति -one" bridge products, starting from 2025 बैच वितरणं 2019 तमे वर्षे आरभ्यते, तथा च वयं ग्राहकानाम् कुशलं विश्वसनीयं च विद्युत् चालनसमाधानं निरन्तरं प्रदास्यामः।