समाचारं

हुण्डाई इत्यस्य नूतनं सोनाटा विक्रयणार्थं गच्छति! नूतनानि प्रवेशस्तरीयमाडलाः प्रारभ्यन्ते, यत्र न्यूनमूल्यानि, समृद्धतरविन्यासाः च सन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान समये हुण्डाई-संस्थायाः नूतनं सोनाटा-माडलं विदेशेषु विपण्येषु विक्रयणार्थं प्रक्षेपितम् अस्ति तस्मिन् एव काले अस्मिन् वर्षे समाप्तेः पूर्वं नूतनानि स्वदेशीयरूपेण निर्मिताः सोनाटा-माडलाः अपि एकैकं प्रक्षेपणं करिष्यन्ति इति अपेक्षा अस्ति ।

इदं ज्ञातं यत् हुण्डाई-कम्पन्योः नूतन-सोनाटा-प्रवेश-स्तरीय-SE-माडल-इत्यत्र एलईडी-हेडलाइट्, ध्वनिरोधक-काचः, स्वचालित-टेलगेट्, १६-इञ्च्-एल्युमिनियम-मिश्रधातु-चक्राणि, अ-तापितानि रियरव्यू-दर्पणाः च प्राप्यन्ते तस्मिन् एव काले नूतनकारस्य अन्तःभागे १२.३ इञ्च् इन्फोटेन्मेण्ट् सिस्टम्, कीलेस स्टार्ट् बटन्, षड् स्पीकर ऑडियो सिस्टम्, फैब्रिक् सीट् इत्यादीनि अपि प्राप्यन्ते विदेशीयमाध्यमानां अनुसारं तस्य प्रवेशस्तरीयप्रतिरूपं चालनसहायताप्रणालीनां श्रृङ्खलायाः सह मानकरूपेण अपि आगमिष्यति, यत्र स्टार्ट-स्टॉप्-कार्यसहितं बुद्धिमान् क्रूज-नियन्त्रणं, उच्च-बीम-सहायता, पृष्ठीय-यातायात-टकराव-परिहार-सहायक-सहितं अन्ध-स्थान-टकराव-चेतावनी, सुरक्षित-निर्गमः च सन्ति .चेतावनी, पृष्ठभागस्य आवासीयसचेतना, लेनकीप असिस्ट् तथा च अग्रे टकरावपरिहारसहायतां पदयात्रिकाणां सायकलयात्रिकाणां च पत्ताङ्गीकरणेन सह।

शक्तिस्य दृष्ट्या हुण्डाई इत्यस्य नूतनं सोनाटा मॉडलं 2.5L प्राकृतिकरूपेण आस्पिरेट्, 2.5T टर्बोचार्जड् तथा 2.0L गैसोलीन-इलेक्ट्रिक् हाइब्रिड् इञ्जिनैः सुसज्जितं भविष्यति, यस्य अधिकतमशक्तिः क्रमशः 142kW, 216kW, 143kW च भवति The transmission system is matched with an 8- स्पीड मैनुअल् तथा 6-स्पीड् ऑटोमैटिक ट्रांसमिशन्।