समाचारं

अल्प-उच्चता-अर्थव्यवस्थायाः मूल-उद्योगाः ५० अरब-युआन्-परिमाणं लक्ष्यं कुर्वन्ति, शाङ्घाई-नगरे च "आकाशे नगरस्य" निर्माणं त्वरितम् अस्ति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नागरिकड्रोन-उद्योगस्य तीव्रविकासेन प्रभावितः, न्यून-उच्चता-वायुक्षेत्र-सुधार-पायलट्-कार्यस्य निरन्तर-गहनता च प्रभावितः चीनस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः तीव्रगत्या विकासः अभवत् “प्रथम-नम्बर-नागरिक-विमानन-नगरम्” शाङ्घाई-नगरम् अपि न्यून-उच्चतायाः आर्थिक-विकासस्य समर्थनार्थं नूतनाः नीतयः निर्गताः सन्ति ।
अद्यैव शङ्घाई नगरपालिकासर्वकारेण "शङ्घाईनगरे न्यून-उच्चतायाः आर्थिक-उद्योगानाम् उच्चगुणवत्ता-विकासाय कार्ययोजना (२०२४~२०२७)" (अतः परं "कार्ययोजना" इति उच्यते) इति घोषणा कृता of core industries to more than 50 billion yuan by 2027. वैश्विकनिम्न-उच्चतायाः अर्थव्यवस्थायाः नवीनतायाः विकासस्य च अग्रणी अस्ति । देशे न्यून-उच्चतायाः अन्तर-प्रान्तीय-नौकायान-नगरानां प्रथम-समूहस्य निर्माणार्थं, राष्ट्रिय-निम्न-उच्चतायाः आर्थिक-औद्योगिक-व्यापक-प्रदर्शनस्य, अग्रणी-क्षेत्रस्य च निर्माणार्थं, "city in the sky" इति अन्तर्राष्ट्रीयप्रभावेण सह ।
न्यून-उच्चतायाः अर्थव्यवस्था १,००० मीटर् अथवा ३,००० मीटर् इत्यस्मात् अधः वायुक्षेत्रे आधारिता अस्ति, यत्र ड्रोन्, मानवरहितविमानाः, उड्डयनकाराः इत्यादयः सन्ति, यत्र बहुक्षेत्राणि तथा च आर्थिक-अनुप्रयोग-परिदृश्यानि यथा वायुयानयात्रा, रसदः, पर्यटनं, नगरप्रबन्धनं च समाविष्टम् अस्ति शाङ्घाई-नगरं केभ्यः पक्षेभ्यः न्यून-उच्चतायाः आर्थिकविकासस्य प्रवर्धनं करिष्यति ?
eVTOL नवीनकम्पनयः देशस्य कुलस्य प्रायः ५०% भागं धारयन्ति
अस्मिन् वर्षे प्रथमवारं निम्नस्तरीय अर्थव्यवस्था सर्वकारीयकार्यप्रतिवेदने समाविष्टा अभवत्। उद्योगसूचनाप्रौद्योगिकीमन्त्रालयसहिताः चत्वारः विभागाः पूर्वं संयुक्तरूपेण "सामान्यविमाननसाधनानाम् अभिनवप्रयोगस्य कार्यान्वयनयोजनां (२०२४~२०३०)" जारीकृतवन्तः, यत्र प्रस्तावः कृतः यत् २०३० तमे वर्षे मम देशस्य सामान्यविमाननसाधनं जनानां सर्वेषु क्षेत्रेषु पूर्णतया एकीकृतं भविष्यति उत्पादनं जीवनं च, एकं खरब-परिमाणस्य उद्योगस्य निर्माणं कृतवान् ।
सीसीआईडी ​​कन्सल्टिङ्ग् इत्यनेन प्रकाशितेन "चीन-निम्न-उच्चतायाः आर्थिक-विकास-अनुसन्धान-प्रतिवेदने" उक्तं यत् अनुमानानुसारं चीनस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः परिमाणं २०२३ तमे वर्षे ५०५.९५ अरब युआन् यावत् भविष्यति, यत्र ३३.८% वृद्धि-दरः भविष्यति
निम्न-उच्चतायां अर्थव्यवस्थायां इलेक्ट्रिक वर्टिकल टेक-ऑफ एण्ड् लैंडिंग् (eVTOL), "उड्डयनकाराः" इति अपि ज्ञायते, मुख्यतया नगरानाम् अन्तः तथा च नगरयोः मध्ये अल्पदूरस्य उड्डयनं लक्ष्यं करोति तथा च घरेलुनवीन ऊर्जावाहनेषु आधारितम् अस्ति उद्योगः क्रमेण विकसितः भवति तथा च विस्तारं करोति, स्थले, समुद्रे, वायुमार्गे च त्रिविमपरिवहनस्य व्यापकविद्युत्करणस्य उदयमानमार्गे प्रवेशं करोति, नूतनोत्पादकताविकासं च प्रवर्धयति
चीनदेशस्य प्रारम्भिकनगरेषु अन्यतमत्वेन न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासाय शङ्घाई-नगरस्य eVTOL-इत्यस्मिन् उत्तमः औद्योगिकः आधारः अस्ति, यः न्यून-उच्चता-अर्थव्यवस्थायाः महत्त्वपूर्णः वाहकः अस्ति उपर्युक्तस्य "कार्ययोजनायाः" एकं प्रमुखं कार्यं प्रमुखोद्यमानां संवर्धनं प्रति ध्यानं दत्तुं च चत्वारि कार्याणि प्रस्तावितुं च अस्ति, येषु सन्ति: विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानानाम् अग्रणी-उद्यमानां संवर्धनं, 4 तः ६-सीटर-युक्तं विद्युत्-ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानम् ।
शङ्घाई-नगरस्य जिनशान्-नगरस्य बे-एरिया-उच्च-प्रौद्योगिकी-क्षेत्रे युफेङ्ग-भविष्य-विमानन-प्रौद्योगिकी-कम्पनी-लिमिटेड् (अतः "युफेङ्ग-विमाननम्" इति उच्यते) इत्यस्य कारखाने 2-टन-मानवयुक्तं विद्युत्-ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानं MATRIX1 (M1) पूर्णपरिमाणस्य सत्यापनविमानं भविष्यति आन्तरिकसङ्घटनं हालमेव सम्पन्नम्। युफेङ्ग-विमाननस्य ब्राण्ड्-विपणनस्य जनसम्पर्कस्य च उपाध्यक्षः युए टिङ्ग्टिङ्ग् इत्यनेन उक्तं यत् एतत् एम१ सत्यापनविमानं ७ तमस्य चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो-इत्यस्य ऑटोमोबाइल-मण्डपस्य न्यून-उच्चतायां यात्रा-प्रदर्शनक्षेत्रे द्वयोः मासयोः अधिकेषु प्रदर्शितं भविष्यति | .
शङ्घाई-नगरे स्थानीयकम्पनीरूपेण युफेङ्ग-विमानन-संस्थायाः विविधाः लघु-मध्यम-आकारस्य औद्योगिक-ड्रोन्-विमानाः विकसिताः, येषां व्यापकरूपेण उपयोगः सार्वजनिकसुरक्षा, आधारभूतसंरचनानिरीक्षणं, अनुरक्षणं च, समुद्रीयनिरीक्षणं, आपत्कालीन-अग्नि-निवारणं च अन्येषु क्षेत्रेषु भवति , कम्पनी Large-scale manned eVTOL इत्यस्य डिजाइनं कर्तुं आरब्धा ।
युए टिङ्ग्टिङ्ग् इत्यनेन उक्तं यत् "कार्ययोजना" इत्यादीनां नीतीनां प्रवर्तनेन तेषां परीक्षणं, संचालनं, विकासं च प्रवर्तयितुं व्यावहारिकभूमिका अस्ति "यदा न्यून-उच्चतायाः अर्थव्यवस्था वास्तवतः उड्डीयते तदा एव भविष्ये लोकप्रियतां प्राप्नुयात्" इति
सा परिचयं कृतवती यत् कम्पनीयाः M1 विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानं समग्रपक्षविन्यासयोजनां स्वीकुर्वति, २० रोटर्-इत्येतत् अस्ति, अधिकतमं ७०० किलोग्रामभारं भवति, ५ जनाः उपविष्टुं शक्नुवन्ति च भविष्ये मुख्यतया नगरेषु अन्तर्गतं च अल्पदूरविमानयात्रायाः आवश्यकतानां पूर्तये अस्य उपयोगः भविष्यति, येन यातायातस्य समयः द्वौ घण्टातः त्रयः घण्टाः यावत् न्यूनीकरिष्यते, प्रायः ३० निमेषाः यावत् गतवर्षस्य अक्टोबर् मासे M1 इत्यनेन शङ्घाईनगरे प्रथमं विमानयानं सम्पन्नम्, मम देशस्य प्रथमं स्वतन्त्रतया विकसितं राष्ट्रियस्तरं च निर्मितं २-टनभारस्य eVTOL इति विमानं जातम्।
प्रायः सर्वाणि प्रमुखाणि eVTOL कम्पनयः यथा युफेङ्ग एयरलाइन्स्, फेङ्गफेइ, शिडी, वोलान्टे, पन्तुओ च शाङ्घाईनगरे स्थिताः सन्ति, तथा च "eVTOL पञ्च लिटिल् ड्रैगन्स्" इति नाम्ना प्रसिद्धाः सन्ति
शङ्घाई आर्थिकसूचनाविकाससंशोधनकेन्द्रेण अद्यैव एकः लेखः लिखितः यत् eVTOL उद्योगस्य विकासाय चत्वारि मूलभूततत्त्वानि "आकाशः, पृथिवी, जनाः, यन्त्राणि च" सन्ति, यथा वायुक्षेत्रं, आधारभूतसंरचना, व्यावसायिकप्रतिभाः, सहायकउद्योगशृङ्खलाः च "आकाश" इत्यस्य अर्थः अस्ति यत् न्यून-उच्चता-वायुक्षेत्र-मार्गाणां अनुमोदनं सुलभं नास्ति, सम्प्रति, eVTOL-कृते किञ्चित् आवश्यकं आधारभूतसंरचनं नास्ति, तथापि वयं eVTOL-समर्थन-उद्योगशृङ्खलायां प्रौद्योगिक्यां च चुनौतीनां सामनां कुर्मः |.
लेखः नीति-सफलतानां, पायलट-परीक्षणानां च कृते प्रयत्नस्य, प्रौद्योगिकी-नवीनीकरणस्य विनिर्माण-औद्योगीकरणस्य च मध्ये सम्बद्धतां प्रवर्धयितुं, औद्योगिक-विकास-कारक-संसाधनानाम्, सुविधानां च इष्टतम-विनियोगस्य प्रवर्धनस्य च अनुशंसा करोति उदाहरणार्थं, विमानन आपत्कालीन उद्धार, पारम्परिकसञ्चालन, रसदः वितरणं च इत्यादिषु उपकरणानां आवश्यकतानां आधारेण वयं विभिन्नेषु अनुप्रयोगबाजारेषु eVTOL इत्यस्य संगततां सुधारयितुम् मानकानां प्रतिरूपाणां च एकीकरणं त्वरयिष्यामः। वित्तीयसमर्थनस्य दृष्ट्या औद्योगिकनिधिः सर्वेषु चरणेषु तथा च eVTOL अनुसन्धानविकासस्य, परीक्षणस्य सत्यापनस्य, प्रमाणीकरणस्य च सम्पूर्णप्रक्रियायां तदनुरूपसमर्थनं निर्वाहयितुम् अर्हति
परिदृश्यानि उद्योगविकासं चालयन्ति
प्रदर्शनानुप्रयोगाः उदयमानानाम् उद्योगानां विकासाय महत्त्वपूर्णः उपायः अस्ति "वायुटैक्सी" इत्यस्य अतिरिक्तं न्यून-उच्चतायाः अर्थव्यवस्थायाः अपि अनेके अनुप्रयोगपरिदृश्याः सन्ति ।
शङ्घाई-नगरस्य जिनशान-मण्डलस्य नगरीयसमुद्रतटस्य पार्श्वे एकस्मिन् जलमञ्चे एकः ऊर्ध्वाधर-उड्डयन-अवरोहण-स्थिरपक्षीयः ड्रोन् "फेङ्गझौ ९०" इति स्थिरतया उड्डीय प्रायः २० निमेषेभ्यः अनन्तरं "फेङ्गझौ"-विमानं वहन् झोउशान् समुद्रीभोजनं ९०” जलमञ्चे अवतरन् ।
पूर्वी चीनदेशस्य फेङ्गी टेक्नोलॉजी इत्यस्य विक्रयनिदेशकः सन बियाओ इत्यनेन चाइना बिजनेस न्यूज इत्यस्मै उक्तं यत् फेङ्गझौ ९० यूएवी इत्यस्य मालस्य धारणस्य मात्रा ७२ लीटरं, अधिकतमं टेक-ऑफ-भारं ​​९५ किलोग्रामं, तथा च विविधाः लोड-रेन्ज-विकल्पाः सन्ति अधिकतमं भारक्षमता (मालवाहकं निर्दिश्य) १० किलोग्रामं भवति, एतत् १२० किलोमीटर् यावत् उड्डीयतुं शक्नोति, अपि च अधिकतमं २० किलोग्रामभारेन ६५ किलोमीटर् यावत् उड्डीयतुं शक्नोति, तथा च अस्य उड्डयनार्थं केवलं १०×१० मीटर् समतलभूमिः आवश्यकी भवति स्थले एव भूमिः।
अस्मिन् वर्षे मे-मासस्य २८ दिनाङ्के फेङ्गी-प्रौद्योगिक्याः पूर्व-चीन-यूएवी-आधारतः लोङ्गहुआ-विमानस्थानकं प्रति प्रथमं विमानसत्यापनं सफलतया सम्पन्नम्, क्रमेण च सामान्यसञ्चालनस्य साक्षात्कारं कुर्वती अस्ति वर्तमान समये ते "फेङ्गझौ ९०" ड्रोन् इत्यस्य उपयोगं कृत्वा झोउशान् द्वीपेभ्यः शाङ्घाई जिनशान् यावत् पार-समुद्र-ताज-खाद्य-शीत-शृङ्खला-परिवहन-सेवाः उड्डीयन्ते, तथा च प्रतिदिनं १०-प्रवासस्य सामान्य-सञ्चालनं प्रतिसप्ताहं ५०-प्रवासं च प्राप्तवन्तः ताजानां समुद्रीभोजनानाम् अतिरिक्तं सन बियाओ इत्यनेन उक्तं यत् ते औषधस्य ड्रोन् वितरणं, सामानस्य, दस्तावेजानां, अन्यसेवानां च ड्रोन् वितरणं च आरभ्यन्ते।
शङ्घाई जिन्शान् पूर्वचीन यूएवी बेस इत्यत्र फेङ्गी टेक्नोलॉजी इत्यादीनि प्रायः ४० कम्पनयः सन्ति ।
पूर्वी चीनस्य यूएवी-आधारस्य मुख्यसञ्चालकस्य शङ्घाई-जिन्जिन्शान-शताब्द्याः विमाननविकास-कम्पनी-लिमिटेडस्य उपमहाप्रबन्धकः जू जिन्मेई इत्यनेन उक्तं यत् एतावता अस्मिन् आधारेण कुलम् प्रायः ३८ यूएवी-उद्योगशृङ्खला-कम्पनयः प्रवर्तन्ते येषु निर्माणं, अनुप्रयोगाः च समाविष्टाः सन्ति , सामग्री इत्यादयः, कुलनियोजितनिवेशेन सह ३.३३ अरब युआन् अस्ति ।
चीनदेशे सर्वकारस्य नेतृत्वे नागरिकविमाननद्वारा च समर्थितस्य प्रथमस्य व्यापकस्य नागरिक-यूएवी-परीक्षणस्य उड्डयनस्य औद्योगिक-आधारस्य च रूपेण पूर्व-चीन-यूएवी-अड्डस्य वायुक्षेत्रं १३७० वर्गकिलोमीटर् अस्ति, जिनशान-झौशान्, जिनशान-फ्लावर, बर्ड्-द्वीपैः च अनुमोदितं अस्ति , जिनशान-शेङ्गसी द्वीपः, जिनशान - लोंगहुआ विमानस्थानकं सहितं ८ यूएवी-रसदमार्गाः तथा च १ वर्गकिलोमीटर् स्थलपरीक्षणविमानस्य उड्डयन-अवरोहणस्थानानि, ८०० मीटर् दीर्घाः ३० मीटर् विस्तृताः च द्वौ क्रॉस्-आकारस्य उड्डयनधावनमार्गौ सन्ति अधुना अस्मिन् आधारे पूर्वचीन-यूएवी-उद्योगिक-उद्यानं प्रायः ५०,००० वर्गमीटर्-परिमितं निर्मितम् अस्ति, यत् पूर्व-चीन-यूएवी-आधार-वायुयान-प्रबन्धन-प्रणाल्या सुसज्जितम् अस्ति, यत् यूएवी-कम्पनीभ्यः उड्डयनपरीक्षणार्थं विस्तृत-वायुक्षेत्रं प्रदातुं शक्नोति
जू जिनमेई इत्यनेन उक्तं यत् ड्रोनानां वाणिज्यिकसञ्चालनपरिदृश्यानां विस्तारं कृत्वा अन्तरद्वीपरसदपरिवहनस्य दक्षतायां सुधारं कृत्वा जिनशानमण्डलं पूर्वचीनस्य च ड्रोन आधाराः ड्रोनरसदव्यापारस्य सामान्यसञ्चालनस्य आधारेण ताजाः शीतशृङ्खलारसदवितरणकेन्द्राणि निर्मान्ति तथा बृहत् ड्रोन् अनुसंधानविकासः निर्माणकम्पनयः च एकत्रितुं।
"कार्ययोजना" "मार्गजालस्य" निर्माणं त्वरितुं प्रस्तावयति तथा च पञ्च नवीननगराणि, होङ्गकियाओ तथा पुडोङ्ग अन्तर्राष्ट्रीयविमानस्थानकं तथा याङ्गत्से नदी डेल्टा इत्यस्मिन् परितः नगराणि च संयोजयति न्यून-उच्चतायुक्तं विमानपरिवहनजालं स्थापयितुं च प्रस्तावयति "सेवाजालस्य निर्माणं त्वरितं कुर्वन्तु, सैन्य-नागरिकक्षेत्रयोः मध्ये न्यून-उच्चतायाः उड्डयनस्य कृते सहकारि-प्रबन्धन-तन्त्रं स्थापयन्तु, तथा च मानवरहितविमानानाम् व्यापक-परिवेक्षण-प्रबन्धन-सेवानां कृते नगरपालिका-स्तरीयं एकीकृतं मञ्चं निर्मायन्तु, उड्डयनसेवाकेन्द्रं च निर्मायन्तु
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया