समाचारं

वर्षस्य प्रथमार्धे पावर इन्वेस्टमेण्ट् ऊर्जायाः शुद्धलाभः २.९४४ अरब युआन् आसीत्, तथा च २२० केवी विद्युत् संचरणं परिवर्तनं च परियोजनां निर्मातुं ३९४ मिलियन युआन् स्थिरनिवेशं निवेशयितुं योजनां कृतवती

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन शुद्धवित्त, 27 अगस्त समाचाराः 26 अगस्तस्य सायंकाले पावर इन्वेस्टमेण्ट् एनर्जी (002128.SZ) इत्यनेन स्वस्य 2024 तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य प्रकटीकरणम् अभवत् प्रतिवेदनकालस्य कालखण्डे पावर इन्वेस्टमेण्ट् ऊर्जायाः कुलसञ्चालनराजस्वं 14.127 अरब युआन् आसीत्, एकवर्षे -वर्षस्य वृद्धिः ६.९५%;
तदतिरिक्तं पावर इन्वेस्टमेण्ट् एनर्जी इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकइक्विटीवितरणयोजनायाः अपि खुलासाः कृतः यत् २,२४१,५७३,५०० शेयर्स् इत्यस्य कुलशेयरपूञ्जीयाः आधारेण प्रत्येकं १० शेयर्स् कृते सर्वेभ्यः शेयरधारकेभ्यः आरएमबी ०.५० नकदलाभांशः वितरितः भविष्यति, यस्य कुलं नकदलाभांशः भवति 112 मिलियन आरएमबी कोऽपि उपहारः न दीयते।
तस्मिन् रात्रौ पावर इन्वेस्टमेण्ट् एनर्जी इत्यनेन टोङ्गलियाओ-नगरे झाहा नूर् ग्रीन पावर एल्युमिनियम एकीकृतपरियोजनायाः २२० केवी विद्युत् संचरणं परिवर्तनं च परियोजनां निर्मातुं ३९४ मिलियन युआन् स्थिरनिवेशस्य घोषणा अपि कृता
घोषणायाम् ज्ञायते यत् एषा परियोजना टोङ्ग्लियाओ-नगरे झाहा नाओ एर्युआन् ग्रिड्-लोड्-भण्डारण-एकीकरण-परियोजनायाः सहायक-परियोजनासु अन्यतमः अस्ति । परियोजना रिकुण्डुलेङ्ग्-नगरे, झारुट्-बैनर्-नगरे, टोङ्ग्लियाओ-नगरे, गेरिचाओलु-सुमु-नगरे च स्थिता अस्ति । परियोजनायां विद्युत्संचरणं परिवर्तनं च परियोजना, पवनशक्तिजालसम्बद्धाः परिवर्तनपरियोजनाः, प्रकाशविद्युत्प्रतिस्थापनपरियोजनाः च सन्ति ।
कोषस्य उपयोगस्य दृष्ट्या अस्याः परियोजनायाः स्थिरनिवेशः ३९३.५८०४ मिलियन युआन्, गतिशीलनिवेशः च ३९९.५५५६ मिलियन युआन् अस्ति । तेषु 220kV विद्युत् संचरणं परिवर्तनं च परियोजनायां 201.36 मिलियन युआन् स्थिरनिवेशः अस्ति तथा च 204.55 मिलियन युआन गतिशीलनिवेशः अस्ति .आरक्षितप्रतिक्रियाशीलविद्युत्क्षतिपूर्तिशुल्के 11 मिलियन युआनस्य स्थिरनिवेशः अस्ति तथा च 11.17 मिलियनयुआन् गतिशीलनिवेशः अस्ति।
निवेशस्य प्रतिफलस्य विषये पावर इन्वेस्टमेण्ट् ऊर्जा इत्यनेन उक्तं यत् परियोजनायाः उत्पादनस्य परिचालनस्य च अवधिः २५ वर्षाणि भवति यदा वार्षिकं विद्युत् संचरणं २.२०५ अरब किलोवाट्-घण्टा भवति तदा संचरणस्य वितरणस्य च मूल्यं ०.०२२८१ युआन्/किलोवाट्-घण्टा इति गण्यते (कर सहित) 8% परियोजना पूंजी प्रतिफलनस्य दरस्य आधारेण , यत् पूर्वी मंगोलिया विद्युत् जालस्य तृतीये पर्यवेक्षणचक्रे 0.0789 युआन/किलोवाटघण्टा (कर सहित) इत्यस्य 220 केवी संचरणस्य वितरणस्य च मूल्यात् दूरं न्यूनम् अस्ति स्व-उपभोग-विद्युत् सार्वजनिक-जाल-सङ्गणकेन सह सम्बद्धा भवति चेत् विद्युत्-जाल-कम्पनीं प्रति संचरण-रूपान्तरण-शुल्कं दातुं अपेक्षया अधिकं लाभप्रदं भवति, वित्तीयसूचकाः च उत्तमाः सन्ति
आँकडानि दर्शयन्ति यत् विद्युत्निवेश ऊर्जायाः मुख्यव्यापारः कोयला, एल्युमिनियम, तापविद्युत् तथा प्रकाशविद्युत्पवनशक्तिनवीनऊर्जाविद्युत्निर्माणं च उत्पादनं विक्रयणं च अस्ति।
प्रतिवेदन/प्रतिक्रिया