समाचारं

Hermès Barénia इत्रस्य वैश्विकरूपेण २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २ दिनाङ्के प्रक्षेपणं भविष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सा स्मितेन कक्षं प्रविशति, वातावरणं च सर्वथा परिवर्तते। इदं च निष्कपटं स्मितं केवलं मम कृते एव नास्ति - इदं प्रकाशपुञ्जः, प्रकाशपुञ्जः यत् सा निर्वापयितुं विस्मृतवती। सा यदा प्रविशति स्म तदा सा आनन्दस्य रोमाञ्चे, प्रातःकाले वने दौडं, विलम्बित आलिंगने, हास्यस्य विस्फोटे वा निमग्नवती इव, तस्याः नेत्राणि अद्यापि प्रकाशन्ते स्म तस्याः गण्डयोः पार्श्वे च केशाः लीलापूर्वकं लम्बन्ते स्म, यथा सा किञ्चित् पशून् वशं कर्तुं अनिच्छति स्म, तदा प्रत्येकं पदं गृह्णाति स्म, तस्याः स्कन्धेषु कूर्दन्ति स्म, तस्याः कालरात्रे, आभूषणेषु, त्वचायां च प्रविशन्ति स्म, येन तेषां प्रत्येकस्मात् भेदः कठिनः भवति स्म इतर। सा च तस्याः शरीरे स्थितानि वस्तूनि एकमेव इव आसीत्- शान्तं आश्चर्यं च, सः क्षणः मम मते केनापि चक्षुषा गृहीतुं न शक्तवान्।

यदृच्छया वयं मिलितवन्तः, सा मम निवासस्थानं आगता, अहं च निश्चलः रहस्यमयी स्त्रियाः प्रादुर्भावं पश्यन् आसीत् - सा मम पुरतः भीरुः, आत्मविश्वासयुक्तः, उदारः च नासीत्

सा न तादृशी व्यक्तिः या आदेशं गृह्णाति, तस्याः स्वतन्त्रमतं नास्ति, परन्तु तस्याः सहजं सौन्दर्यं तां कदापि असभ्यं न करिष्यति । सा स्टूडियोद्वारा ऋजुं गच्छति स्म, तस्याः लघुवस्त्राणि खरखरन्ति स्म, यदा सा उपविष्टुं कुर्सीम् अवाप्तवती तदा सा सहसा मृदुध्वन्या सह पाल इव भ्रमति स्म

सा दक्षिणपूर्वजालकं प्रति पृष्ठं कृत्वा प्राकृतिकप्रकाशेन स्नात्वा यथासाधारणं शान्ततया ललिततया च प्रतीक्षते स्म, यथा जगतः शिरःमुखं सम्मुखीकृत्य जगतः सह मिलनस्य सर्वोत्तमः उपायः अस्ति तस्याः स्मितं परितः वातावरणं स्पृशति तस्मिन् क्षणे परिवर्तते, इत्रवत्, वायुं वा शरीरं वा स्पृशति क्षणं परिवर्तते। उज्ज्वलं स्मितं शान्तिं जिज्ञासां च परिणतम् ।

मया किमपि वक्तुं अन्वेष्टव्यम् आसीत्, परन्तु एतस्य मौनस्य सङ्गतिं कोऽपि शब्दः इव न आसीत् - मम पुरतः स्थिता महिला तस्मिन् निवसति स्म, एतावत् तार्किकतया सन्तुष्टतया च। तस्याः रूपेण एव एतत् असाधारणं वातावरणं स्वतः एव उत्पन्नम् आसीत् अहं कदापि आक्रमणकारी, विक्षिप्तः च न भविष्यामि । सा सुन्दरी अस्ति वा न वा, तस्याः सौन्दर्यं कुत्र अस्ति इति मम उत्तरस्य कोऽपि उपायः नास्ति यतः तस्याः उपस्थित्या प्रेरिता रसायनिकविक्रिया एतेभ्यः दूरं गच्छति अहं कॉफी टेबले स्थितं कॅमेराम् अस्य शूटिंग् इत्यस्य उद्देश्यं च उद्धर्तुं सर्वथा विस्मृतवान्। अहं सहसा अवगच्छामि यत् तां दर्पणे दृश्यते इति त्यक्तुं केवलं अश्लीलचरणम् एव, भविष्ये अस्माकं द्वयोः कृते अवश्यमेव हास्यरूपेण व्यवहारः भविष्यति।

सा मनःपाठिका भवितुम् अर्हति वा ?

सा सहसा स्वीकृतवती यत् चित्रकला, तस्याः कृते, कदाचित् स्वजीवनं बाधकानां पृष्ठतः निरुद्धं करोति इव आसीत् । सा अवदत् यत् अस्मिन् क्षणे फ्रीज-फ्रेम् इत्यत्र क्षणस्य वास्तविकतायाः अभावः अस्ति, यतः वयं सर्वदा परिवर्तनशीलाः स्मः। स्वस्य एकस्य प्रियस्य चित्रकारस्य उद्धृत्य सा पृष्टवती यत् अग्नि-वायु-वर्णस्य चित्रं ग्रहीतुं न शक्यते वा इति । मया अवलोकितं यत् सा कदापि मृदुहस्तपुटं क्षणं यावत् न त्यक्तवती, सर्वदा बाहौ लम्बयति स्म । चर्मस्य कालम् अतिक्रम्य पटिना भवति, मखमलसदृशं बनावटं च एतावत् सजीवं भवति यत् भवन्तः तत् हस्तं प्रसारयित्वा स्पर्शं कर्तुम् इच्छन्ति एव न । तस्याः त्वचाचर्मयोः सहानुभूतिसम्बन्धः दृश्यते ।

अहं मन्ये तस्याः सौन्दर्यं तस्याः कृते यथा हस्तपुटं तस्याः कृते अस्ति: तस्याः सौन्दर्यं अस्य चर्मस्य सौन्दर्यं च एकम् अभवत्। अस्मात् मम निश्चयः अभवत् यत् मम पुरतः स्थिता महिला मम शटरस्य नास्ति, तस्याः आकर्षणं कोऽपि फ्रीज फ्रेमः अपि ग्रहीतुं न शक्नोति । यतः सा एव अस्मिन् अन्तरिक्षे जीवनं परिवर्तनं च आनयति, सा एव मम हृदयं आकर्षयति, यतः सा आदर्शः नास्ति, अपितु सौन्दर्यस्य मूर्तरूपः अस्ति।

मारिया पौर्चेट्

प्रथमः चाइप्रे सुगन्धः

हर्मीस् सुगन्धस्य रचनात्मकनिदेशिका क्रिस्टीन् नागेल् हर्मीस् इत्यस्य प्रथमा चाइप्रे सुगन्धस्य निर्माणार्थं अत्यन्तं कामुकसुगन्धसंयोजनं प्रस्तुतं करोति । दीर्घकालं यावत् निर्माणस्य, आकारस्य, उत्कीर्णनस्य च अनन्तरं आकर्षकः गन्धसृष्टिः जायते । भृङ्गहल्दीपुष्पस्य सौन्दर्यं, रहस्यपूर्णफलस्य आश्चर्यं च मिलित्वा भवति । उष्णः ओकः, समृद्धः पचौली च तस्य भावः गृह्णाति । एषः कालातीतः घ्राणसंयोजनः त्वचायां द्रवति, तस्य अद्वितीयं हस्ताक्षरं प्रकाशयति, अविस्मरणीयस्मृतयः च त्यजति ।

संवेदना नाम

बारेनिया हेर्मेस् इत्यस्य क्लासिक-प्रतिष्ठित-धरोहरचर्मणाम् अन्यतमम् अस्ति । अस्य स्वाभाविकतया सूक्ष्मः, मृदुः, कामुकः च बनावटः त्वक् सह एकं भवति । बैरेनिया चर्म आत्मीयतायाः भावः बोधयति, यत् शरीरस्य प्रत्येकं गतिं प्रति रागं साहसं च परिणमति । स्वतन्त्रेषु शूरेषु च सहजतया आकृष्टं भवति। एषः एव हर्मेस् चाइप्रे सुगन्धस्य आत्मा अस्ति । त्वचा, चाइप्रे-स्वरः च परस्परं आकृष्टाः भूत्वा एकस्मिन् मिश्रणं कुर्वन्ति । एतत् शरीरात्मनः सहजीवनं, आत्मविश्वासयुक्तानां साहसीनां च प्रतीकम् अस्ति ।

कोलियरः DE चियेन् आत्मा समनुभवतु

काठीनिर्मातृत्वेन हर्मीस् इत्यनेन निर्मितैः श्वापदकालैः प्रेरितं क्लासिकं कोलियर् डी चिएन् कङ्कणं अधुना ब्राण्डस्य कालातीतं क्लासिकं जातम् इदं सुरुचिपूर्णं वस्तु चर्मधातुं च संयोजयित्वा "स्वतन्त्रतायाः" भावनां सम्यक् मूर्तरूपं ददाति इति मुक्त-भावनायुक्तं रूपं निर्माति । गर्जनविंशतिवर्षेभ्यः पूर्वमेव एतत् वस्तु स्त्रियाः स्वतन्त्रात्मनः अभिव्यक्तिं कर्तुं अनुकूलम् आसीत् । कोलियर डी चिएन् प्रेरणा निरन्तरं नूतनाः व्याख्याः दीयन्ते, रेखासु, रङ्गेषु, सामग्रीषु, बनावटेषु च अद्यतनाः भवन्ति । तेन प्रेरिताः पुटकानि, उपसाधनानि, सर्वविधवस्तूनि च जातानि । अधुना प्रथमवारं इत्रपुटस्य परिकल्पने अस्य उपयोगः कृतः अस्ति ।

आकर्षकवस्तूनि

डिजाइनरः फिलिप् मौकेट् बहुवर्षेभ्यः ब्राण्ड् इत्यस्य भागीदारः अस्ति सः क्लासिक कोलियर् डी चिएन् कङ्कणात् प्रेरणाम् आकर्षितवान् तथा च पारदर्शकवक्रैः दुर्लभधातुभिः च सह इत्रस्य बोतलं निर्मितवान् । पुटं कङ्कणस्य प्रतिध्वनिं कृत्वा अण्डाकारं पुनः प्रदर्शयति, धातुफलके चतुर्भिः छिन्नैः काबोचोनैः अलङ्कृतं भवति । शास्त्रीयतत्त्वानां सामञ्जस्यपूर्णं मिश्रणं एकं प्रतिष्ठितं सुगन्धं निर्माति यत् शक्तिशालीं कालातीतं च भवति ।

आकर्षक रेखाएँ

इत्रस्य बाह्यपैकेजिंग् पेटी एकं सुरुचिपूर्णं ज्यामितीयं डिजाइनं प्रस्तुतं करोति । धातुरूपी अण्डाकारपट्टिका बोतलस्य डिजाइनस्य प्रतिध्वनिं करोति तथा च हर्मीस् इत्यस्य प्रतिष्ठितेन एच् अक्षरेण सह एकीकृता अस्ति । इत्रस्य नाम बारेनिया इति केन्द्रे रक्तवर्णेन प्रस्तुतं भवति, यत् आत्मविश्वासस्य, उत्साहस्य च प्रतिनिधित्वं करोति । सम्यक् सन्तुलिताः डिजाइनाः परस्परं प्रतिध्वनन्ति, यथा सरलपङ्क्तौ हर्मीस् इत्रस्य दीर्घः इतिहासः ।

Barénia संग्रहः एकं सुगन्धितं शरीरस्य क्रीमम् अपि प्रक्षेपयति, यत् एकस्मिन् सुरुचिपूर्णे काचपात्रे प्रस्तुतं भवति, यत् नूतनं chypre सुगन्धं शरीरे त्वचायां च दीर्घकालं यावत् स्थातुं शक्नोति। तत्सह, अस्य इन्द्रियस्य अनुभवस्य अधिकं समृद्धं कर्तुं पृष्ठभागे H अक्षरं उत्कीर्णं कृत्वा साबुनेन सह युग्मितं भवति ।

"हर्मेस् स्त्री सदा जिज्ञासुः। तस्याः पदानि।"अन्तर्ज्ञानेन निर्देशितः सः गलतमार्गं पदातिना अपि कदापि मार्गं न नष्टं करोति। " " .

क्रिस्टीन नागेल्, हर्मीस् सुगन्धस्य रचनात्मकनिदेशिका

प्रतिवेदन/प्रतिक्रिया