2024-08-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिक्योरिटीज टाइम्स् इत्यस्य संवाददाता हे जुएयुआन्
"आवासपेंशन" यत् नवीनं नास्ति, तथापि एषा व्यवस्था एव अद्यापि अन्वेषणस्य प्रारम्भिकपदे अस्ति तथापि सम्प्रति यत् निश्चितं तत् अस्ति यत् २२ नगरेषु प्रायोगिकरूपेण प्रचालितस्य आवासपेंशनस्य सार्वजनिकलेखाः सन्ति सर्वकारेण स्थापिताः स्थानीयसरकाराः राजकोषीयपूरकस्य माध्यमेन धनसङ्ग्रहं कर्तुं शक्नुवन्ति, भूमिहस्तांतरणशुल्कस्य एकत्रीकरणेन इत्यादिभिः उद्देश्यं आवाससुरक्षाप्रबन्धनार्थं स्थिरवित्तपोषणमार्गस्य स्थापना अस्ति यस्य कृते निवासिनः अतिरिक्तशुल्कं दातुं न प्रवृत्ताः भवन्ति तथा च व्यक्तिगतभारं न वर्धयिष्यति।
आवासस्य भौतिकपरीक्षा, आवासपेंशन, आवासबीमा इत्यादीनां प्रणालीनां सहितं पूर्णजीवनचक्रस्य आवाससुरक्षाप्रबन्धनस्य दीर्घकालीनतन्त्रस्य निर्माणं नगरीयनवीकरणस्य कालखण्डे आवासपेंशनं सुदृढं कर्तुं महत्त्वपूर्णेषु साधनेषु अन्यतमम् अस्ति विद्यमानस्य आवासस्य सुरक्षाप्रबन्धनम् एकस्य। अस्माकं देशस्य आवासस्य भण्डारः विशालः अस्ति । अन्तिमेषु वर्षेषु केषाञ्चन आवाससुरक्षाघटनानां घटनेन ज्ञातं यत् अस्माकं देशे विद्यमानानाम् केषुचित् गृहेषु दीर्घकालीननिर्माणसमयात् सुरक्षासंकटाः आरब्धाः सन्ति। अस्मिन् सन्दर्भे "पेंशन" इत्यस्य सदृशरीत्या गृहसुरक्षारक्षणार्थं दीर्घकालीनवित्तीयप्रतिश्रुतिः प्रदातुं आवश्यकं उचितं च ।
वस्तुतः व्यक्तिभिः भुक्ताः विशेषाः अनुरक्षणनिधिः आवासपेंशनव्यवस्थायाः उद्भवात् पूर्वं भवन्ति, तथा च "गृहपेंशन"कार्यस्य भागरूपेण व्यक्तिगतलेखानिधिरूपेण कार्यं कुर्वन्ति वर्षाणां अभ्यासेन सिद्धं जातं यत् यद्यपि एषः कोषः विशेषतया निवासस्थानानां साझीकृतभागानाम्, साझीकृतसुविधानां, उपकरणानां च मरम्मतार्थं, अद्यतनीकरणाय, परिवर्तनार्थं च वारण्टीकालस्य समाप्तेः अनन्तरं उपयुज्यते तथापि वास्तविकप्रयोगे बहवः बाधाः सन्ति, तथा च एतस्य उपयोगः क "घटना-उत्तर-उपायः" गुप्त-संकटानाम् उदघाटनानन्तरं भूमिका, आवास-पेन्शनस्य "द्वितीयस्तम्भस्य" भूमिकां निर्वहति ।
सार्वजनिक आवासपेंशनलेखः "प्रथमस्तम्भस्य" कार्यं करिष्यति तथा च मुख्यतया आवासशारीरिकपरीक्षाणां बीमानां च इत्यादीनां व्ययानाम् उपयोगः भविष्यति। कार्यात्मकस्थापनस्य दृष्ट्या सार्वजनिकगृहपेंशनलेखः "सावधानी" "कवर" च भूमिकां अधिकं निर्वहति, तथा च स्वामिनः मतदानस्य आवश्यकतां विना नियमितरूपेण कानूनीरूपेण च गृहसुरक्षानिरीक्षणं, अनुरक्षणं च प्रवर्तयितुं शक्नोति।
यतो हि आवासपेंशनस्य "प्रथमस्तम्भस्य" केचन सार्वजनिकगुणाः सन्ति, तस्मात् निर्णयः क्रियते यत् तस्य वित्तपोषणस्य स्रोतः व्यक्तिगतभारं वर्धयितुं न अपितु सार्वजनिकगुणयुक्तेभ्यः राजकोषीयनिधिभ्यः अधिकं आगमिष्यति। वर्तमानकाले राजकोषीय-आय-व्यय-उपरि दबावः अस्ति चेदपि मम देशस्य वित्त-आय-व्यय-परिमाणः अद्यापि विशालः अस्ति, तथा च, जनानां आजीविकायाः सम्बद्धानां मूलभूत-व्ययानां सुनिश्चित्यै सदैव समर्थः अस्ति |.
सम्प्रति आवासपेंशनसार्वजनिकलेखाव्यवस्थायाः निर्माणं अद्यापि "शिलाः अनुभूय नदीं पारयितुं" इति अवस्थायां वर्तते । अग्रे पश्यन् व्यक्तिगतलेखानां सार्वजनिकलेखानां च उपयोगस्य समन्वयः कथं करणीयः, केन्द्रीयस्थानीयवित्तीयनिधिः कथं स्थायिरूपेण संग्रहणीयः, धनस्य कुशलतापूर्वकं उपयोगः कथं करणीयः इति विषयाणां श्रृङ्खला नीतिनिर्मातृणां बुद्धिमत्स्य परीक्षणं करिष्यति। एतस्याः प्रणाल्याः बृहत्तरेण स्तरस्य प्रसारणात् पूर्वं वयं धैर्यं धारयित्वा पश्यामः यत् कथं आवासपेंशनव्यवस्था विभिन्नेषु पायलटक्षेत्रेषु अन्वेषणस्य अनुभवसञ्चयस्य च माध्यमेन क्रमेण "टोडल" भवति, अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य स्थापनायै प्रभावी मार्गदर्शनं प्रदाति संस्थागत गारण्टी।