समाचारं

केन्द्रीयमाध्यमाः : शिक्षायां अनुशासनस्य अनुशासनस्य च अधिकारं निर्वाहयन्तु तथा च केषाञ्चन शिक्षकानां "अशक्ततायाः भावः" समाप्तं कुर्वन्तु

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः एव प्रकाशितस्य "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राज्यपरिषदः च रायाः शिक्षाविदां भावनां प्रवर्धयितुं नवीनयुगे उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकदलस्य निर्माणं सुदृढं कर्तुं च" स्पष्टतया उक्तं यत् शिक्षकानां अधिकारः शिक्षितुं अनुशासनं च निर्वाहयितुम् अध्यापकानाम् सक्रिय-अनुशासनस्य समर्थनं च करणीयम्। विद्यालयैः सम्बन्धितविभागैः च एतत् सुनिश्चितं कर्तव्यं यत् शिक्षकाः कानूनानुसारं स्वशैक्षिककर्तव्यं निर्वहन्ति तथा च शिक्षकाणां वैधाधिकारस्य हितस्य च रक्षणे समर्थनं कुर्वन्तु।

"शिक्षकाणां शिक्षणस्य अनुशासनस्य च अधिकारं निर्वाहयन्तु, तथा च शिक्षकानां सक्रिय-अनुशासनस्य समर्थनं कुर्वन्तु" - अपेक्षा कर्तुं शक्यते यत् "मतानाम्" कार्यान्वयनेन प्रभावीरूपेण सुनिश्चितं भविष्यति यत् शिक्षकाः स्वशैक्षिककर्तव्यं निर्वहन्ति। यदा शिक्षकाणां शैक्षिकदायित्वनिर्वाहस्य गारण्टी भवति तदा एव तेषां शिक्षणस्य आधारत्वेन स्रोतः च इति भूमिका गारण्टीकृता भवति।

मध्यपश्चिमप्रदेशयोः केषुचित् उच्चविद्यालयेषु मम शोधकाले लेखकः ज्ञातवान् यत् शिक्षकानां अनुशासनात्मक-अनुशासनात्मक-अधिकारस्य आवश्यक-रक्षणस्य अभावात् केचन शिक्षकाः प्रायः “अशक्ति-भावना” अनुभवन्ति

केषाञ्चन शिक्षकानां "अशक्ततायाः भावः" केषाञ्चन छात्राणां शिक्षकानां प्रति यथायोग्यं सम्मानस्य अभावात् उद्भवति, यस्य परिणामेण दैनन्दिनशिक्षायां अनुशासनप्रबन्धने च शिक्षकाः "दुर्बलस्थाने" भवन्ति केचन शिक्षकाः अवदन् यत् प्रासंगिकप्रबन्धनविनियमानाम् मूलं अभिप्रायः छात्राणां अधिकारस्य हितस्य च रक्षणम् आसीत्, परन्तु व्यवहारे कदाचित् केचन छात्राः शिक्षकैः सह क्रीडासु शस्त्ररूपेण तेषां उपयोगं कुर्वन्ति। एकदा समस्याः उत्पद्यन्ते तदा जनमतं छात्राणां पक्षे भवति, येन शिक्षकाः अधिकं बाध्यन्ते, अनुशासनप्रबन्धनं च अधिकं कठिनं भवति ।

केचन शिक्षकाः अवदन् यत् कक्षायां शिक्षकस्य आलोचनायाः विषये केचन छात्राः अतिशयेन उग्रतया प्रतिक्रियां ददति स्म, केचन छात्राः शिक्षकस्य लेबलं अपि कृतवन्तः । यदि कश्चन शिक्षकः कस्यचित् छात्रस्य आलोचनां करोति तर्हि सः छात्रैः उपहासितः भवति यत् केचन छात्राः अपि उद्घोषयन्ति यत् "भवतः शिक्षकः अस्ति अतः भवतः नैतिकस्तरः उच्चः भवितुमर्हति!"

केचन शिक्षकाः अवदन् यत् यद्यपि विद्यालये शिक्षणक्षेत्रे मोबाईलफोनम् आनेतुं स्पष्टतया निषिद्धं भवति तथापि केचन छात्राः नियमानाम् परिहाराय सर्वदा उपायान् अन्विष्यन्ति। केचन छात्राः उग्रवचनैः, चरमकर्मणामपि धमकीम् अपि दत्तवन्तः यत् यदि शिक्षकः तेषां मोबाईलफोनं जप्तवान् तर्हि भवनात् कूर्दन्ति इति। एतादृशी स्थितिः सम्मुखे शिक्षकैः सिद्धान्तानां, सुरक्षायाः च तौलनं कर्तव्यम् अस्ति ।

एतेषां परिवर्तनानां सम्मुखे बहवः शिक्षकाः अवदन् यत् अधिकान् विवादान् जनयितुं भयात् ते केवलं सहितुं शक्नुवन्ति फलतः ते निष्क्रिय-दुर्बल-स्थितौ पतित्वा "अदृश्य-दुर्बल" अभवन् व्यवस्थां अनुशासनं च निर्वाहयितुम् शिक्षकानां वैधपरिहाराः बहवः अदृश्याः बाधाः सन्ति । केचन शिक्षकाः "कठोरानुशासनस्य" पालनस्य "विमोचनस्य" च मध्ये विदीर्णाः सन्ति । अधिकारस्य भावः नष्टः भवति, केचन कार्याणि कठिनानि भवन्ति, शिक्षकाः केवलं "स्वशक्तेः उपयोगाय स्थानं नास्ति" इति शोचयितुं शक्नुवन्ति ।

अनेकजटिलवातावरणेषु वर्धितानां केषाञ्चन छात्राणां प्रेरणाभावस्य, उद्देश्यस्य च अभावस्य विषये अपि शिक्षकाः अतीव चिन्तिताः सन्ति। एतेषु बहवः छात्राः पृष्ठतः त्यक्तकुटुम्बात् आगच्छन्ति, तेषां मातापितरौ जीवनयापनार्थं गृहात् दूरं चिरकालात् कार्यं कुर्वन्ति । यद्यपि स्वगृहनगरात् निर्गताः मातापितरः स्वसन्ततिभ्यः तुल्यकालिकरूपेण उदारभौतिकस्थितयः प्रयच्छन्ति तथापि प्रायः तेषां बालकानां कृते आध्यात्मिकसहचरतायाः मूल्यमार्गदर्शनस्य च अभावः भवति विशेषवृद्धिवातावरणं व्यक्तिगतछात्राणां शून्यतां भ्रमं च व्यक्तं करोति । केषाञ्चन भविष्यस्य विषये स्पष्टाः आदर्शाः विश्वासाः च नास्ति, शिक्षणार्थं प्रेरणायाः अभावः भवति, तात्कालिकसुखं प्रति अधिकं ध्यानं दत्तं भवति, दीर्घकालीननियोजनस्य अभावः च भवति मातापितृणां समर्थनस्य सहकार्यस्य च अभावेन अपि केचन शिक्षकाः अध्यापनक्षेत्रे अशक्ताः, कुण्ठिताः च अनुभवन्ति।

केभ्यः शिक्षकेभ्यः अनुभूता “अशक्ततायाः भावः” केषाञ्चन प्रदेशानां विशेषतः मध्यपश्चिमप्रदेशेषु वर्तमानशैक्षिकदुविधायाः प्रतिबिम्बं भवति अनेकचुनौत्यस्य सामना कृत्वा अपि मध्यपश्चिमप्रदेशेषु बहवः काउण्टी-उच्चविद्यालय-शिक्षकाः अद्यापि परिश्रमं कुर्वन्ति, अभिनव-शिक्षण-पद्धतिभिः वर्तमान-शिक्षा-स्थितौ सुधारं कर्तुं प्रयतन्ते, संचारं सुदृढं कुर्वन्ति, गृह-विद्यालय-सहकार्यं च गभीरं कुर्वन्ति |.

एतासां समस्यानां समाधानार्थं प्रथमं अस्माकं शिक्षापारिस्थितिकीतन्त्रस्य पुनः आकारं दातुं सर्वकारस्य, विद्यालयानां, अभिभावकानां, छात्राणां च संयुक्तप्रयत्नानाम्, सहकार्यस्य च आवश्यकता वर्तते। द्वितीयं, पारम्परिकसंस्कृतेः मूल्यस्य पुनः परीक्षणं अन्वेषणं च, पारम्परिकसंस्कृतौ "शिक्षकाणां सम्मानं, शिक्षायाः मूल्यं च" इति मूल्यं रचनात्मकरूपेण अवशोषयितुं, आधुनिकशिक्षाव्यवस्थायाः भागरूपेण च आन्तरिकरूपेण स्थापयितुं आवश्यकम्। तृतीयम्, पृष्ठतः अवशिष्टानां छात्राणां कृते भौतिकसमर्थनस्य अतिरिक्तं आध्यात्मिकसहचर्यं मार्गदर्शनं च अधिकं ध्यानं दातव्यं येन तेषां जीवनस्य मूल्यानां च सम्यक् दृष्टिकोणं स्थापयितुं साहाय्यं भवति।

(जियाङ्ग अनली, बीजिंग नॉर्मल विश्वविद्यालयस्य मानविकी सामाजिकविज्ञानयोः उन्नताध्ययनसंस्थायाः सहायकप्रोफेसरः ग्रामीणशासनसंशोधनकेन्द्रे च शोधकः)