समाचारं

गृहपेंशनं निश्चितरूपेण "गृहकरः" भविष्यति, अप्रत्याशितम् इति मा वदन्तु

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतावता मम विश्वासः अस्ति यत् सर्वे गृहपेन्शनस्य विषये श्रुतवन्तः। ये पाठकाः वार्तायां किञ्चित् पृष्ठतः सन्ति ते "प्रति वर्गमीटर् १०० युआन् अधिकं शुल्कं गृह्णन्ति" इत्यादीनि काश्चन अफवाः श्रुतवन्तः स्यात् ये पाठकाः किञ्चित् अधिकं सूचिताः सन्ति तेषां प्रासंगिकविशेषज्ञानाम् "अफवाहस्य खण्डनं" द्रष्टव्यम् आसीत्:

ते वदन्ति यत् गृहपेंशनं सम्पत्तिकरस्य बराबरं नास्ति व्यक्तिगतलेखाः गृहरक्षणनिधिना सह स्थापिताः भवन्ति, सार्वजनिकलेखाः च सर्वकारीयवित्तेन वहन्ति, विविधपद्धत्या च संग्रह्यन्ते निवासिनः शुल्कं न गृह्णीयुः, निवासिनः उपरि कोऽपि अतिरिक्तः भारः न स्थापितः भविष्यति।

अफवाः प्रबलतया प्रसारयन्, अफवाः प्रबलतया खण्डयन्, कार्यविधिः अत्यन्तं परिष्कृतः इति वक्तुं शक्यते ।

परन्तु क्षम्यतां, केवलं सत्यं वक्तुं रोचते, परन्तु तस्य विषये मया किमपि कर्तुं न शक्यते।

अहं भवद्भ्यः स्पष्टतया वक्तुम् इच्छामि-

हाउस पेन्शन इदानीं करः नास्ति, परन्तु भविष्ये करः अवश्यमेव भविष्यति। तस्य नाम किम् इति मा चिन्तयतु।

आवासपेन्शनस्य सारं प्रदर्शयितुं पूर्वं प्रथमं कर्मचारीपेंशनबीमा अवलोकयामः यस्य विषये सर्वे परिचिताः सन्ति, यत् वयं प्रायः “सामाजिकसुरक्षा” इति वदामः

किं सामाजिकसुरक्षा वास्तवमेव बीमा अस्ति ?

स्मर्यतां यत् भवता सामाजिकसुरक्षाक्रयणपूर्वं कश्चन विक्रेता उन्मत्तः भूत्वा भवतः कृते उपद्रवजनकं दूरभाषं कृतवान् वा? किं भवतः मित्रमण्डले कोऽपि सामाजिकसुरक्षाएजेण्टः अवकाशदिनेषु आशीर्वादसन्देशान् अभिवादनानि च प्रेषयति? किं भवतः कृते विविधाः बीमासङ्कुलाः भिन्नाः बीमाकम्पनयः च सन्ति?

एतेषु बीमाविशेषेषु यत्किमपि भवन्तः जीवने परिचिताः सन्ति तत् सामाजिकसुरक्षायां न प्राप्यन्ते । यतः सामाजिकसुरक्षायाः सारः करः एव, न तु बीमा।

करस्य त्रीणि प्रमुखाणि लक्षणानि सन्ति- १.

अनिवार्यं, निःशुल्कं, नियतं च।

सामाजिकसुरक्षा, यावत् भवन्तः औपचारिककम्पनीयां सन्ति, यदि भवन्तः कस्मिन् अपि नगरे आवासः, शिक्षा, वाहनचालनम् इत्यादीनां सार्वजनिकसेवानां आनन्दं प्राप्तुम् इच्छन्ति तर्हि भवन्तः सामाजिकसुरक्षां दातव्याः। यदि भवान् स्वयमेव तत् दातुम् न इच्छति चेदपि भवतः कम्पनी भवन्तं न दातुं साहसं न करिष्यति यतोहि ज्ञातं चेत् अवैधं भविष्यति।

सामाजिकसुरक्षा अवश्यं दातव्या, अनिवार्यम्।

केचन जनाः वदन्ति यत् सामाजिकसुरक्षालेखे यत् धनं वर्तते तत् सर्वथा मम एव, तत् च मम वृद्धत्वे मासिकरूपेण मम कृते दास्यति, अतः तत् करः नास्ति। एतत् अति भोलम् अस्ति।

स्मर्तव्यौ द्वौ बिन्दौ स्तः प्रथमं, कदा भवन्तः पेन्शनं प्राप्तुं शक्नुवन्ति तथा च कियत् पेन्शनं प्राप्तुं शक्नुवन्ति, नियमाः सर्वकारेण निर्धारिताः भवन्ति, नियमाः परिवर्तने सति भवतः सहमतिः आवश्यकी नास्ति द्वितीयं, धनस्य मूल्यं न्यूनीभवति अधुना 30 वर्षाणाम् अनन्तरं 10,000 युआन् इत्यस्य बराबरम् अस्ति। इदानीं भवन्तः यत् पेन्शनं ददति तत् वर्तमानवृद्धैः उपयुज्यते 30 वर्षाणां अनन्तरं भवन्तः गोभी अपि दातुं न शक्नुवन्ति।

भवन्तः यत् सामाजिकसुरक्षां ददति तत् स्वस्य उपरि न उपयुज्यते एतत् निःशुल्कम् इति उच्यते।

स्थिरता अवगन्तुं सुकरं भवति सामाजिकसुरक्षादेयता आधारस्य न्यूनतमः मानकः (उपभोगः) अस्ति परन्तु यदि न्यूनतमः मानकः अस्ति तर्हि यदि भवान् केवलं १% दातुम् इच्छति स्वेच्छया भविष्ये निवृत्त्यर्थं न्यूनं प्राप्नुवन्ति, कोऽपि उपायः नास्ति।

यत्र अहं निवसति तत्र ग्वाङ्गझौ-नगरं उदाहरणरूपेण गृहीत्वा पञ्चानां बीमानां एकस्य आवासनिधिस्य च न्यूनतमं मासिकं भुक्तिः १,००० युआन् (कम्पनी ➕ व्यक्तिः) अतिक्रान्तवती अस्ति

सामाजिकसुरक्षा अनिवार्यं, निःशुल्कं, नियतं च भवति किं भवन्तः मन्यन्ते यत् एतत् बीमा अस्ति वा करः?

पुनः गृहपेन्शनस्य विषये वदामः : १.

प्रथमं स्पष्टं यत् एकदा पूर्णतया प्रसारितं जातं चेत् सर्वेषु नगरीयगृहेषु खातं भवितुमर्हति, तत्र निश्चितं धनराशिः भवितुमर्हति । एतत् अनिवार्यम् अस्ति।

द्वितीयं, आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन उक्तं यत् आवास-पेन्शनं सार्वजनिक-लेखासु, व्यक्तिगत-लेखासु च विभक्तं भवति, स्पष्टतया, कोऽपि खाता भवेत्, धनस्य व्ययस्य विषये भवतः किमपि वक्तुं नास्ति, तथा च अनिवार्यतया न भवति | भवतः गृहे सर्वदा अस्ति वा इति द्रव्यम्। एषः निरर्थकमैथुनम् अस्ति।

तृतीयम्, कृशवायुतः धनं न उत्पद्यते, न च कृशवायुतः सर्वकारीयवित्तधनं उत्पद्येत अन्ते गृहस्य स्थितिनुसारं निश्चितं देयतानुपातं निर्धारितव्यं यत् क गृहं वा प्रतिवर्षं गृहं धारयन् सर्वदा Fixed ratio भविष्यति। इति स्थिरता।

तदा भवन्तः वदन्ति, गृहपेंशनं, करः अस्ति वा ?