चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राज्यपरिषदः च रायाः शिक्षाविदां भावनां अग्रे सारयितुं नूतनयुगे उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकाणां निर्माणं सुदृढं कर्तुं च
2024-08-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राज्यपरिषदः च रायाः शिक्षाविदां भावनां अग्रे सारयितुं नूतनयुगे उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकाणां निर्माणं सुदृढं कर्तुं च
(६ अगस्त २०२४) २.
शिक्षकाः शिक्षायाः आधारः विकासस्य च स्रोतः भवन्ति देशस्य सुदृढीकरणाय प्रथमं शिक्षां सुदृढं कर्तव्यं, शिक्षां सुदृढं कर्तुं च प्रथमं शिक्षकान् सुदृढं कर्तव्यम्। शिक्षाविदां भावनां प्रबलतया प्रवर्धयितुं, नूतनयुगे उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकाणां दलस्य निर्माणं सुदृढं कर्तुं, शिक्षकाणां सम्मानस्य, शिक्षायाः मूल्याङ्कनस्य च उत्तमं वातावरणं अधिकं निर्मातुं च निम्नलिखितमताः अग्रे स्थापिताः सन्ति।
1. समग्र आवश्यकताएँ
नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य मार्गदर्शनस्य पालनं कुर्वन्तु, चीनस्य साम्यवादीपक्षस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य भावनां सम्यक् कार्यान्वन्तु तथा च साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः द्वितीयतृतीयपूर्णसत्रस्य चीन, शिक्षायाः विषये दलस्य समग्रनेतृत्वस्य पालनम्, नूतनयुगस्य कृते दलस्य शिक्षानीतिं कार्यान्वितं, तथा च स्थापनां कार्यान्वितं करोति सद्गुणयुक्तानां जनानां संवर्धनस्य मौलिकं कार्यं शिक्षकाणां निर्माणं सुदृढं कर्तुं भवति यत् एकस्य निर्माणे सर्वाधिकं महत्त्वपूर्णं मूलभूतं कार्यं भवति शैक्षिकशक्तिं, शिक्षाविदां आध्यात्मिकमार्गदर्शनं सुदृढं कर्तुं, शिक्षकानां जनानां शिक्षणं शिक्षणं च कर्तुं क्षमतायां सुधारं कर्तुं, शिक्षकनीतिशास्त्रस्य निर्माणार्थं दीर्घकालीनतन्त्रे सुधारं कर्तुं, शिक्षकदलस्य सुधारं गभीरं कर्तुं च नवीनीकरणं, बकायादोषाणां पूरणं त्वरितं कर्तुं च शिक्षकदलस्य निर्माणं, उच्चगुणवत्तायुक्तानां शिक्षकानां प्रशिक्षणं आपूर्तिं च सुदृढं कर्तुं, शिक्षकसंसाधनानाम् आवंटनस्य अनुकूलनं कर्तुं, उदात्तनीतियुक्तानां, व्यावसायिकप्रवीणतायाः, उचितसंरचनायाः, जीवनशक्तियुक्तानां च उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकाणां दलस्य निर्माणं, in order to accelerate education आधुनिकीकरणाय, शिक्षायां शक्तिशालिनः देशस्य निर्माणाय, जनानां सन्तुष्टिं जनयति इति शिक्षां प्रदातुं च दृढं समर्थनं प्रदाति
कार्ये अस्माभिः सशक्तात्मनः निर्मातुं शिक्षाविदस्य भावनायाः पालनं करणीयम्, विशालहृदयस्य आदर्शान् विश्वासान् च सुदृढं कर्तुं शिक्षकाणां मार्गदर्शनं करणीयम्, निष्कपटतया देशस्य सेवा च करणीयम्, विद्वान् आदर्शः इति नैतिकभावनाः संवर्धिताः भवेयुः जगतः कृते, तथा च मनः बोधयति, हृदयं पोषयति, छात्रान् तेषां योग्यतायाः अनुरूपं पाठयति, प्रयत्नशीलशिक्षणस्य परोपकारी हृदयं, प्रयत्नशीलस्य अध्ययनस्य, सत्य-अन्वेषणस्य, नवीनतायाः च यत्नशील-वृत्तिम् आश्रित्य। छात्राणां प्रेम्णः, योगदानं दातुं च इच्छा, जगतः मनसि कृत्वा विश्वस्य प्रचारस्य साधनास्थापनं, शिक्षकसमूहस्य सामान्यमूल्यानुसन्धानस्य अभ्यासः च। शिक्षाविद भावनायाः संवर्धनस्य पालनम्, शिक्षकप्रशिक्षणविकासयोः एकीकरणं, दैनिकं घुसपैठं, परियोजनासशक्तिकरणं, मञ्चसमर्थनं च सह शिक्षकविकासाय उत्तमं पारिस्थितिकीतन्त्रं निर्मातुम्। शिक्षाविदस्य भावनायाः प्रचारस्य अभ्यासस्य च पालनं कुर्वन्तु, तथा च शिक्षकानां कक्षाशिक्षणं, वैज्ञानिकसंशोधनं, सामाजिकाभ्यासं इत्यादिपक्षेषु चालयन्तु, शिक्षाविदस्य भावनायाः अभ्यासार्थं च ठोसस्थानं निर्मायन्तु। शिक्षाविदस्य भावनायाः मार्गदर्शनस्य प्रोत्साहनस्य च पालनं कुर्वन्तु, शिक्षकमानकव्यवस्थां स्थापयन्तु, सुधारयन्तु च, शिक्षकप्रबन्धनस्य मूल्याङ्कनस्य च सम्पूर्णप्रक्रियायां तस्याः समावेशं कुर्वन्तु, शिक्षाविदस्य भावनां विचाराणां कार्याणां च आत्मजागरूकतायां परिणतुं बहुसंख्यकशिक्षकाणां मार्गदर्शनं कुर्वन्तु .
३ तः ५ वर्षाणां परिश्रमस्य अनन्तरं शिक्षाविदां भावनां प्रबलतया प्रवर्धितम्, उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकाणां दलस्य निर्माणेन च शिक्षकानां नैतिक अखण्डता, शिक्षणं प्रति समर्पणं, जनानां शिक्षणं शिक्षणं च सकारात्मकं परिणामं प्राप्तम् नूतनरूपेण गृहीतम्, शिक्षकाणां सम्मानं, शिक्षायाः मूल्याङ्कनं च सामाजिकवातावरणं अधिकं प्रबलं जातम्। २०३५ तमे वर्षे शिक्षाविदस्य भावना शिक्षकानां सचेतनतया अनुसरणं भविष्यति, शिक्षणदलस्य शासनव्यवस्थायाः शासनक्षमतायाश्च आधुनिकीकरणं भविष्यति, शिक्षकानां डिजिटलसशक्तिकरणं आदर्शं भविष्यति, शिक्षकानां स्थितिः एकीकृता सुधरिता च भविष्यति, शिक्षकाः च एकाः भविष्यन्ति समाजे अत्यन्तं सम्माननीयानां ईर्ष्याजनकानाञ्च व्यवसायानां प्रथमं, उत्तमप्रतिभाः अध्यापनार्थं स्पर्धां कुर्वन्ति, उत्तमाः शिक्षकाः च निरन्तरं उद्भवन्ति।
2. शिक्षकानां वैचारिकराजनैतिकनिर्माणं सुदृढं कुर्वन्तु
(1) आदर्शानां विश्वासानां च शिक्षां सुदृढं कुर्वन्तु। शिक्षकाणां कृते नियमितरूपेण सैद्धान्तिकशिक्षणव्यवस्थां स्थापयन्तु, सुधारयन्तु च, तथा च अस्माकं मनः केन्द्रीकृत्य अस्माकं आत्मानं गढ़यितुं नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य उपयोगं कर्तुं दृढतां कुर्वन्तु। दलस्य इतिहासस्य, नवीनचीनस्य इतिहासस्य, सुधारस्य उद्घाटनस्य च इतिहासस्य, समाजवादीविकासस्य इतिहासस्य च अध्ययनं शिक्षणं च निरन्तरं कुर्वन्तु। सर्वेषु स्तरेषु दलविद्यालयाः (प्रशासनिकविद्यालयाः) इत्यादीनां संसाधनानाम् समन्वयनं कुर्वन्तु तथा च चीनस्य साम्यवादीदलेन सह शिक्षकानां राजनैतिकवैचारिकसैद्धान्तिकभावनात्मकपरिचयं वर्धयितुं चीनीयलक्षणैः सह समाजवादं च वर्धयितुं शिक्षकाणां कृते वैचारिकराजनैतिकपरिवर्तनप्रशिक्षणं नियमितरूपेण कुर्वन्ति।
(2) अध्यापनदलस्य निर्माणे दलनिर्माणस्य नेतृत्वं सुदृढं कुर्वन्तु। दलस्य राजनैतिकनिर्माणं प्रथमं स्थापयन्तु, शिक्षणदलस्य निर्माणे दलस्य नेतृत्वं दृढतया गृह्णन्तु। उत्तमशिक्षकदलशाखासचिवानां चयनं कुर्वन्तु तथा शिक्षकदलशाखासचिवानां "द्विगुणनेतृणां" प्रशिक्षणं सुदृढं कुर्वन्तु, तथा च शिक्षकानां तथा सामान्यछात्रदलशाखानां युद्धदुर्गभूमिकायां तथा दलसदस्यानां शिक्षकाणां च अग्रणीं अनुकरणीयं च भूमिकां पूर्णं क्रीडां कुर्वन्तु . उच्चस्तरीयप्रतिभानां, उत्कृष्टानां युवानां शिक्षकाणां, यंग पायनियरपरामर्शदातृणां, विदेशेषु अध्ययनात् प्रत्यागतानां शिक्षकाणां च मध्ये दलस्य सदस्यानां विकासे ध्यानं दत्तव्यं, "त्रीणि सभाः एकः वर्गः च" इत्यादीनां दलस्य संगठनात्मकजीवनव्यवस्थां कार्यान्वितुं, शिक्षकान् निकटतया एकीकृत्य च दलस्य परितः । दलनिर्माणस्य समूहनिर्माणस्य च पालनम्, युवानां शिक्षकानां वैचारिकराजनैतिकमार्गदर्शनं च सुदृढं कुर्वन्तु।
3. उदात्त शिक्षकनीतिशैल्याः संवर्धनं कुर्वन्तु
(3) शिक्षकनीतिशैल्याः प्रथमस्तरस्य पालनम्। वैचारिक-राजनैतिक-शिक्षक-नीति-आवश्यकतानां शिक्षक-नियोग-अनुबन्धेषु समावेशः, शिक्षक-नियोगा-काले च सख्त-निरीक्षणं करणीयम्। शिक्षकयोग्यताप्रवेशः, भर्तीं परिचयः च, व्यावसायिकपदवीमूल्यांकनं, ट्यूटरचयनं, योग्यतामूल्यांकनं तथा पुरस्कारं, परियोजनानुप्रयोगः इत्यादिषु अध्यापकनीतिशास्त्रं प्राथमिकावश्यकतारूपेण गणनीया। सर्वेषु स्तरेषु संस्थानां मानवसंसाधनं शिक्षाविभागाः च विद्यालयस्य तृणमूलपक्षनिर्माणसमीक्षामूल्यांकनयोः, नेतृत्वदलानां नेतारणाञ्च मूल्याङ्कनं, तथा च व्यापकं सख्तं च दलप्रबन्धनकार्यसूचीं च शिक्षकनीतिशास्त्रस्य निर्माणं समावेशयिष्यन्ति, तथा च शिक्षापर्यवेक्षणेन, प्रमुखप्रतिभापरियोजनाचयनेन, शिक्षाशिक्षणमूल्यांकनेन, तथा च डिग्री प्राधिकरणसमीक्षा, डिग्री प्राधिकरणबिन्दुमूल्यांकन इत्यादिभिः सह एकीकृत्य स्थापयन्तु। विद्यालयस्य प्रभारी मुख्यव्यक्तिः शिक्षकानां नीतिशास्त्रस्य नीतिशास्त्रस्य च निर्माणार्थं उत्तरदायी प्रथमस्य व्यक्तिस्य उत्तरदायित्वं विवेकपूर्वकं निर्वहति, महाविद्यालयानाम् विश्वविद्यालयानाञ्च महाविद्यालयानाम् (विभागानाम्) प्रभारी मुख्यव्यक्तिस्य उत्तरदायित्वं च सुदृढं कर्तव्यम्।
(4) शिक्षकान् स्वानुशासितान् आत्मसुधारं च कर्तुं मार्गदर्शनं कुर्वन्तु। शिक्षाविदां भावनां सचेतनतया अभ्यासं कर्तुं, संविधानस्य, कानूनानां, नियमानाञ्च आदर्शरूपेण पालनं कर्तुं, कानूनानुसारं शिक्षकाणां कर्तव्यं कर्तुं, दलस्य केन्द्रीयसमितेः अधिकारं राष्ट्रियहितं च क्षीणं कुर्वन्तः शब्दानां कर्मणां च दृढतया प्रतिरोधं कर्तुं मार्गदर्शनं कुर्वन्तु नूतनयुगे शिक्षकानां कृते व्यावसायिक आचरणसंहितायां पालनम्, अध्यापनव्यवसायस्य गौरवस्य रक्षणं च सचेतनतया सामाजिकनीतिशास्त्रस्य पालनम्, शिष्टप्रतिबिम्बं च भवतु, वचनेषु कर्मसु च इमान्दारः भवेत्। वैज्ञानिकसंशोधन-अखण्डतायाः निर्माणं, उत्तमशिक्षण-अध्ययन-शैल्याः च सुदृढीकरणं, शैक्षणिक-दुराचारस्य दृढतया प्रतिरोधः, स्वच्छं, सीधां च शैक्षणिक-पारिस्थितिकीतन्त्रं निर्मातुं च। विशिष्टप्रकरणानाम् माध्यमेन चेतावनीशिक्षां सुदृढां कुर्वन्तु।
(5) शिक्षकानां नीतिशास्त्रस्य शैल्याः च संवर्धनं सुदृढं कुर्वन्तु। अस्माभिः महासचिवस्य शी जिनपिङ्गस्य शिक्षाविषये महत्त्वपूर्णप्रदर्शनानां अध्ययनं कार्यान्वयनञ्च शिक्षकप्रशिक्षणस्य आवश्यकपाठ्यक्रमरूपेण शिक्षकशिक्षायाः प्रशिक्षणस्य च महत्त्वपूर्णं कार्यं इति गणनीयम्, येन शिक्षकाः तस्य गहनं अर्थं गृहीत्वा ज्ञानस्य कार्यस्य च एकतां प्राप्तुं शक्नुवन्ति . शिक्षकशिक्षापाठ्यक्रमेषु शिक्षकप्रशिक्षणस्य सम्पूर्णप्रक्रियायां च शिक्षकनीतिशास्त्रं शिक्षाविदभावनाञ्च समावेशयन्तु। आध्यात्मिकपाठ्यक्रमस्य कृते शैक्षिकसम्पदां विकासं कुर्वन्तु। राष्ट्रीयस्मार्टशिक्षाजनसेवामञ्चस्य सदुपयोगं कुर्वन्तु तथा च शिक्षकनीतिशास्त्रे शिक्षाविदभावनायाश्च विशेषप्रशिक्षणं कुर्वन्तु। शिक्षकाः क्रान्तिकारी पारम्परिकशिक्षायां, राष्ट्रियासामाजिकस्थितीनां निरीक्षणेषु, सामाजिकाभ्यासव्यायामेषु च भागं ग्रहीतुं योजनाबद्धरूपेण संगठिताः भवन्ति, सिद्धान्ते व्यवहारे च उदात्तशिक्षकनीतिशास्त्रस्य शिक्षाविदभावनायाश्च संवर्धनार्थं शिक्षकान् मार्गदर्शनं कुर्वन्ति।
(6) शिक्षकनीतिशास्त्रस्य उल्लङ्घनस्य "शून्यसहिष्णुतायाः" पालनम्। वयं नियमानाम्, अनुशासनानाम्, कानूनानां च अनुरूपं शिक्षकनीति-उल्लङ्घनानां अन्वेषणं करिष्यामः, निबद्धं च करिष्यामः, तथा च शिक्षक-नीतिशास्त्रस्य गम्भीर-उल्लङ्घनानां घोरदण्डं दास्यामः येषां जनप्रतिक्रियाः प्रबलाः सन्ति, समाजे नकारात्मकः प्रभावः च भवति |. संकायप्रवेशजाँचः रोजगारनिषेधव्यवस्थां च कार्यान्वितुं। विभिन्नस्थानेषु विश्वविद्यालयाः शिक्षकनीतिनिर्माणं शिक्षाव्यवस्थायाः निरीक्षणनिरीक्षणयोः महत्त्वपूर्णं भागं मन्यन्ते। अस्माभिः उत्तरदायित्वस्य कस्यापि चूकस्य उत्तरदायित्वस्य कठोरजवाबदेही च आग्रहः करणीयः, तथा च ये प्रासंगिकाः एककाः उत्तरदायी व्यक्तिः च गम्भीररूपेण उत्तरदायी कर्तव्याः ये शिक्षकानां नैतिकता-नीतिशास्त्रस्य निर्माणार्थं स्वदायित्वं न निर्वहन्ति, येन गम्भीराः परिणामाः वा प्रतिकूलप्रभावाः वा भवन्ति।
4. शिक्षकानां व्यावसायिकगुणवत्तां सुधारयितुम्
(7) चीनी लक्षणैः सह शिक्षकशिक्षाव्यवस्थायां सुधारः। सामान्यमहाविद्यालयानां विश्वविद्यालयानाञ्च निर्माणे वयं प्रबलतया समर्थनं करिष्यामः, शिक्षकशिक्षायाः स्तरं च व्यापकरूपेण सुधारयिष्यामः। अस्माभिः सामान्यमहाविद्यालयेषु शिक्षकशिक्षायाः प्राथमिकदायित्वस्य पालनं कर्तव्यं, अधीनस्थसामान्यविश्वविद्यालयानाम् नेतृत्वं सुदृढं कर्तव्यं, सामान्यमहाविद्यालयानाम् "द्विगुणप्रथमश्रेणी"निर्माणस्य च प्रबलतया समर्थनं कर्तव्यम्। राष्ट्रीय उत्कृष्ट प्राथमिक-माध्यमिक-विद्यालय-शिक्षक-प्रशिक्षण-योजनायाः मार्गदर्शनेन, “डबल-प्रथम-श्रेणी”-निर्माण-विश्वविद्यालयैः महाविद्यालयैः च प्रतिनिधित्वं कृत्वा उच्चस्तरीय-संस्थानां प्राथमिक-माध्यमिक-विद्यालयानां कृते उत्कृष्ट-स्नातक-स्तरीय-शिक्षकाणां प्रशिक्षणार्थं समर्थनं भविष्यति शिक्षकशिक्षायाः कृते सहकारिणीगुणवत्तासुधारयोजनां कार्यान्वितुं। सामान्यमहाविद्यालयस्य छात्राणां कृते सार्वजनिकशिक्षानीतिं अनुकूलितं कुर्वन्तु। मध्यपश्चिमक्षेत्रेषु अविकसितक्षेत्रेषु उत्कृष्टशिक्षकाणां कृते लक्षितप्रशिक्षणयोजनायाः कार्यान्वयनं गहनं कुर्वन्तु। सामान्यमहाविद्यालयानाम् मूल्याङ्कनसूचकानाम् अनुकूलनं, शिक्षकप्रमुखानाम् प्रमाणीकरणे सुधारः, शिक्षकप्रमुखानाम् प्रारम्भिक-बैच-प्रवेशस्य कार्यान्वयनस्य समर्थनं, प्रशिक्षण-प्रतिमान-सुधारस्य प्रवर्धनं च। सामान्यमहाविद्यालयेषु सामान्यतया गणितस्य, प्रौद्योगिक्याः, अभियांत्रिकीशास्त्रस्य च शिक्षाकेन्द्राणि स्थापितानि येन सामान्यछात्राणां कृते विज्ञानस्य प्रौद्योगिकीशिक्षायाः च इतिहासः सुदृढः भवति तथा च विज्ञानं लोकप्रियं कर्तुं तेषां क्षमतायां सुधारः भवति शिक्षकशिक्षाप्रमुखेषु स्नातकोत्तरपदवीनां प्राधिकरणसमीक्षायाः समर्थनं वर्धयन्तु। मूलभूतप्रशिक्षणस्थितीनां निर्माणं अभ्यासाधारं च सुदृढं कुर्वन्तु। अभिजातशिक्षाशिक्षकाणां प्रशिक्षणं सुदृढं कुर्वन्तु। अभावयुक्तेषु क्षेत्रेषु शिक्षकानां प्रशिक्षणं सुदृढं कुर्वन्तु।
(8) शिक्षकानां विषयक्षमतासु साक्षरतासु च सुधारः। विषयक्षमतां विषयसाक्षरता च शिक्षकाणां शिक्षणस्य जनशिक्षणस्य च आधाररूपेण गृहीत्वा, शिक्षकविकासस्य सम्पूर्णप्रक्रियायाः माध्यमेन चालयन्तु। पाठ्यक्रमस्य सेटिंग्स् अनुकूलितुं, पाठ्यक्रमस्य सामग्रीं चयनं कर्तुं, सामान्यविद्यालयस्य छात्राणां कृते ठोस अनुशासनात्मकं आधारं स्थापयितुं च प्रासंगिकविश्वविद्यालयानाम् प्रचारः। प्राथमिक-माध्यमिक-विद्यालय-शिक्षकाणां प्रशिक्षणे विषय-साक्षरता-सुधारं सुदृढं कर्तुं, विषय-ज्ञानस्य अद्यतनीकरणाय शिक्षकान् प्रवर्तयितुं, विषय-विकासेन सह तालमेलं स्थापयितुं च। प्राथमिक-माध्यमिकविद्यालयेषु प्रमुखविषयशिक्षकाणां प्रशिक्षणं सुदृढं कुर्वन्तु तथा च मेरुदण्डसमूहस्य संवर्धनं कुर्वन्तु ये मूलभूतशिक्षाविषयाणां शिक्षणसुधारस्य नेतृत्वं करिष्यन्ति। महाविद्यालयशिक्षकाणां विषयक्षमतायाः विषयसाक्षरतायाश्च सुधारः विषयनिर्माणस्य महत्त्वपूर्णः भागः इति गणनीयः, तथा च शिक्षकाणां प्रचारः करणीयः यत् ते विषयस्य अग्रणीरूपेण शिक्षणं वैज्ञानिकसंशोधनं च कर्तुं शक्नुवन्ति, शिक्षणप्रतिमानं पद्धतीश्च नवीनतां कुर्वन्तु। मूलभूतविषयाणां, उदयमानविषयाणां, अन्तरविषयविषयाणां च विकासप्रवृत्तीनां अनुकूलतां, विश्वविद्यालयशिक्षकाणां समर्थनं कृत्वा अन्तरविषयशिक्षणं अनुसन्धानं च कर्तुं, अग्रणीविषयाणां दलस्य निर्माणं सुदृढं कर्तुं, अग्रणीभूमिकां च निर्वहन्तु।
(९) शिक्षकाणां जनान् अध्यापनं शिक्षणं च कर्तुं क्षमतायां सुधारः करणीयः। उच्चस्तरीयशिक्षकाणां प्रशिक्षणं सुदृढं कुर्वन्तु, बालवाड़ी-प्राथमिकविद्यालययोः कृते स्नातकस्तरस्य अपि च ततः परं शिक्षकाणां प्रशिक्षणं प्रति ध्यानं दत्त्वा, स्नातकस्तरस्य मध्यविद्यालयशिक्षकाणां प्रशिक्षणस्य क्रमेण साक्षात्कारं कुर्वन्तु। शिक्षकाणां शैक्षणिकयोग्यतायाः उन्नयनार्थं योजनां कार्यान्वितं कुर्वन्तु। प्राथमिक-माध्यमिक-विद्यालयेषु प्रसिद्धानां शिक्षकाणां प्राचार्याणां च प्रशिक्षणं सुदृढं कुर्वन्तु। प्राथमिक-माध्यमिक-विद्यालय-शिक्षकाणां कृते राष्ट्रिय-प्रशिक्षण-योजनायां सुधारं कार्यान्वितुं च, सर्वेषां शिक्षकानां प्रशिक्षण-व्यवस्थायां, व्यवस्थायां च सुधारं करिष्यामः, ग्रामीण-शिक्षकाणां प्रशिक्षणं सुदृढं करिष्यामः, ग्रामीण-शिक्षकाणां क्षमतायां गुणवत्तायां च सुधारं करिष्यामः |. प्राथमिक-माध्यमिक-विद्यालय-शिक्षकाणां वैज्ञानिक-गुणवत्ता-सुधारं प्रवर्तयितुं। व्यावसायिकशिक्षाशिक्षकाणां कृते एकीकृतप्रशिक्षणं संयुक्तरूपेण कर्तुं उच्चस्तरीयविश्वविद्यालयानाम्, उच्चव्यावसायिकमहाविद्यालयानाम्, उद्यमानाञ्च समर्थनं कुर्वन्तु, व्यावसायिकमहाविद्यालयशिक्षकगुणवत्तासुधारयोजनानां कार्यान्वयनस्य अनुकूलनं च कुर्वन्ति। विश्वविद्यालयानाम् प्रचारः करणीयः यत् ते पोस्टडॉक्टरेल् फेलो इत्यस्य उपयोगं शिक्षकानां महत्त्वपूर्णस्रोतरूपेण कुर्वन्ति। महाविद्यालयशिक्षकाणां कृते विकाससमर्थनसेवाव्यवस्थायां सुधारः। नवीनप्रौद्योगिकीपरिवर्तनानां सक्रियरूपेण प्रतिक्रियां दातुं शिक्षकान् प्रवर्तयितुं भविष्याय प्रतिभानां संवर्धनार्थं डिजिटलसशक्तिकरणशिक्षकविकासकार्याणि कार्यान्वितुं।
(10) शिक्षकप्रबन्धनस्य संसाधनविनियोगस्य च अनुकूलनं कुर्वन्तु। राष्ट्रीयशिक्षकयोग्यताव्यवस्थायां सुधारः, शिक्षाउद्योगस्य लक्षणं पूरयति इति शिक्षकनियुक्तिव्यवस्थां स्थापयित्वा सुधारयितुम्, शिक्षकानां प्रवेशं च सख्यं नियन्त्रयितुं च। व्यावसायिक उपाधिव्यवस्थायाः सुधारं गभीरं कृत्वा शिक्षकपदानां अनुपातं अनुकूलितं कुर्वन्तु। व्यावसायिकपदवीमूल्यांकनं ग्रामीणशिक्षकाणां प्रति तिर्यक् भवति। लघुवर्गस्य आवश्यकतानुसारं व्यक्तिगतशिक्षणस्य च अनुकूलतां कुर्वन्तु, शिक्षकसंसाधनानाम् आवंटनं च अनुकूलतां कुर्वन्तु। विज्ञान, क्रीडा, सौन्दर्यशिक्षा इत्यादिषु अभावेषु दुर्बलविषयेषु च शिक्षकानां कर्मचारीणां सुदृढीकरणं, वैचारिकराजनैतिकशिक्षकाणां परामर्शदातृणां च कर्मचारीसङ्ख्यां प्रबन्धनं च सुदृढं कुर्वन्तु। प्राथमिक-माध्यमिकविद्यालयस्य शिक्षकाणां कृते "काउण्टी-प्रबन्धितविद्यालयनियुक्ति" प्रबन्धनतन्त्रस्य अनुकूलनं कुर्वन्तु। शैक्षिकप्रतिभानां कृते "समूह-आधारित" समर्थन-सहायता-योजनायाः, राष्ट्रिय-रजत-शिक्षक-कार्ययोजनायाः, ग्रामीण-मुख्य-शिक्षक-पद-योजनायाः च गहनतया कार्यान्वयनम्। महाविद्यालयेषु विश्वविद्यालयेषु च औद्योगिक-अंशकालिक-शिक्षकाणां प्रबन्धनं तथा शिक्षक-उद्यमानां अभ्यास-व्यवस्थां स्थापयित्वा सुधारयितुम्।
(11) शिक्षाविदां विकासाय उत्तमं वातावरणं निर्मायताम्। अस्माभिः शिक्षाविदां वकालतम् कर्तव्यं यत् ते विद्यालयान् चालयन्तु, विद्यालयानां संचालने विद्यालयानां स्वायत्ततां कार्यान्विताः भवेयुः, शैक्षिकविचारानाम्, शैक्षिकप्रतिमानानाम्, शैक्षिकपद्धतीनां च नवीनीकरणाय शिक्षकान् प्राचार्यान् च प्रोत्साहयितुं समर्थनं च कुर्मः, शिक्षणलक्षणं विद्यालयसञ्चालनशैल्याः च निर्माणं कुर्मः। शिक्षकमूल्यांकनस्य सुधारं प्रवर्धयन्तु, शिक्षायाः शिक्षणस्य च कार्यप्रदर्शनं प्रकाशयन्तु, क्षमता, कार्यप्रदर्शनं, योगदानं च आधारीकृत्य शिक्षकानां मूल्याङ्कनं प्रति ध्यानं ददति, केवलं अंकाः, केवलं पदोन्नतिः, केवलं डिप्लोमा, केवलं कागदपत्राणि, केवलं टोपी इत्यादीनां घटनां दृढतया दूरं कुर्वन्तु, तथा विकासात्मकमूल्यांकनं प्रवर्तयन्ति। प्रमुखराष्ट्रीयरणनीतिककार्यस्य प्रमुखप्रतिभापरियोजनानां च मार्गदर्शनं सुदृढं कुर्वन्तु, उच्चस्तरीयप्रतिभानां चयनं संवर्धनं च अध्यापनशिक्षायाः अभिमुखीकरणं प्रकाशयन्तु, वैज्ञानिकान् एकस्मिन् समये शिक्षाविदः भवितुम् अनुमन्यन्ते, वैज्ञानिकानां महत्त्वपूर्णभूमिकायाः पूर्णं भूमिकां दातुं शक्नुवन्ति प्रतिभाप्रशिक्षणे, तथा च शिक्षाविदां, वैज्ञानिकानां, शिल्पिनां च भावनां एकीकृत्य भावनायाः गुणवत्तायाः च एकीकरणेन जनानां शिक्षणस्य शिक्षणस्य च गुणवत्तायां सुधारः भवति।
5. शिक्षकानां अधिकारानां हितानां च रक्षणं सुदृढं कुर्वन्तु
(12) सर्वेषु स्तरेषु, सर्वेषु प्रकारेषु च शिक्षकानां पारिश्रमिकस्य रक्षणं वर्धयन्तु। वयं प्राथमिक-माध्यमिक-विद्यालय-शिक्षकाणां वेतनस्य दीर्घकालीन-सम्बद्धता-तन्त्रे सुधारं करिष्यामः, अनिवार्य-शिक्षा-शिक्षकाणां औसत-वेतन-आय-स्तरः स्थानीय-सिविल-सेवकानां औसत-वेतन-आय-स्तरात् न्यूनः नास्ति इति परिणामान् एकीकृत्य, गारण्टीं च सुदृढं करिष्यामः | उच्चविद्यालयस्य बालवाड़ीशिक्षकाणां वेतनलाभः। वेतनं सामाजिकबीमा इत्यादीनां विविधानां नीतीनां कार्यान्वयनम्। शिक्षणवयोभत्तेः स्तरं वर्धयितुं अध्ययनम्। ग्रामीणशिक्षकाणां कृते जीवनसहायतानीतिं कार्यान्वितं कुर्वन्तु। शिक्षकप्रशिक्षणार्थं धनं वर्धयन्तु। शिक्षकाणां विद्यालयात् परं सेवाकार्यस्य उचितं पारिश्रमिकं सुनिश्चितं कुर्वन्तु। ग्रामीणशिक्षकपरिवर्तनछात्रावासनिर्माणं सुदृढं कुर्वन्तु।
(13) शिक्षकाणां वैधाधिकारस्य हितस्य च रक्षणम्। शिक्षकाणां शिक्षणस्य अनुशासनस्य च अधिकारं निर्वाहयन्तु तथा च शिक्षकानां सक्रियानुशासनस्य समर्थनं कुर्वन्तु। विद्यालयाः, सम्बन्धितविभागाः च अवश्यमेव सुनिश्चितं कुर्वन्ति यत् शिक्षकाः स्वशैक्षिककर्तव्यं कानूनानुसारं निर्वहन्ति। आचार्याणां विरुद्धं अपमानं, निन्दां, दुर्भावनापूर्णं प्रचारं च इत्यादीनि वचनानि कर्माणि च विधिना दण्डनीयाः यदि एतादृशाः वचनानि कर्माणि च अपराधरूपेण भवन्ति तर्हि आपराधिकदायित्वं विधिना अनुसृत्य भवितव्यम्। विद्यालयाः शिक्षाविभागाः च शिक्षकाणां वैधाधिकारस्य हितस्य च रक्षणार्थं तेषां समर्थनं अवश्यं कुर्वन्ति। शिक्षकाणां उपरि भारं सशक्ततया न्यूनीकरोति, परिसरे सामाजिककार्याणां समन्वयं नियमनं च करोति, पर्यवेक्षणं, निरीक्षणं, मूल्याङ्कनं मूल्याङ्कनं च सुव्यवस्थितं करोति, प्राथमिक-माध्यमिकविद्यालयेषु, महाविद्यालयेषु विश्वविद्यालयेषु च शिक्षकाणां वैज्ञानिकसंशोधकानां च भारं न्यूनीकरोति, शिक्षकाः संलग्नाः सन्ति इति पूर्णतया सुनिश्चितं कुर्वन्ति च तेषां मुख्यदायित्वेषु मुख्यकार्येषु च।
6. अध्यापकानाम् आदरं, शिक्षायाः मूल्याङ्कनं च सामाजिकं प्रथां अग्रे सारयन्तु
(14) शिक्षकाणां सम्मानस्य, शिक्षायाः मूल्याङ्कनस्य च संस्कृतिं पोषयन्तु। शिक्षकाणां स्थितिं सुदृढं कुर्वन्तु, उत्कृष्टप्रतिभानां समर्थनं कुर्वन्तु, आकर्षयन्तु च उत्साहेन अध्यापनं कर्तुं, सावधानीपूर्वकं पाठयितुं, दीर्घकालं यावत् अध्यापनं कर्तुं, आजीवनं पाठयितुं च। अध्यापकानाम् आदरस्य संस्कृतिं संवर्धयितुं, शिक्षकानां गौरवं वर्धयितुं, शिक्षकानां सम्मानस्य शिक्षायां ध्यानं दातुं, शिक्षकाणां सम्मानार्थं कार्याणि कर्तुं, शिक्षकानां सम्मानस्य संस्कृतिं छात्राणां दैनन्दिनवचनेषु कर्मसु च समाकलितुं समग्रसमाजस्य प्रचारं कुर्वन्तु। "शिक्षणं, सहायतां, मार्गदर्शनं च" इति परम्परां अग्रे सारयन्तु तथा च शिक्षकनियुक्तिः, पदोन्नतिः, सेवानिवृत्तिः इत्यादिभिः क्रियाकलापैः शिक्षाविदां भावनायां घुसपैठं कृत्वा उत्तराधिकारं प्राप्नुवन्तु। प्राकृतिकव्यक्तिनां, कानूनीव्यक्तिनां वा अन्यसंस्थानां समर्थनं कुर्वन्तु यत् ते शिक्षकाणां सम्मानं कर्तुं शिक्षितुं च विविधाः पद्धतीः स्वीकुर्वन्ति, तथा च उत्तमं सामाजिकं वातावरणं निर्मान्ति।
(15) शिक्षकानां सम्मानानां मान्यतां वर्धयन्तु। उत्कृष्टशिक्षकाणां कृते प्रोत्साहनं पुरस्कारं च सुदृढं कुर्वन्तु तथा च प्रासंगिकव्यवस्थासु सुधारं कुर्वन्तु। उत्कृष्टयोगदानं कृतवन्तः शिक्षकसमूहाः, व्यक्तिः च प्रासंगिकविनियमानाम् अनुसारं प्रशंसिताः पुरस्कृताः च भविष्यन्ति, प्रशंसाः पुरस्काराः च ग्रामीणशिक्षकाणां प्रति झुकावः भविष्यन्ति।
(16) अभिनव रूपेण शिक्षकप्रचारकार्यं कुर्वन्तु। उत्तमशिक्षकमाडलस्य प्रचारं कुर्वन्तु। उच्चगुणवत्तायुक्तानां शैक्षणिकपरिणामानां समूहं निर्मातुं शिक्षाविदां आध्यात्मिकसंशोधनं प्रोत्साहयन्तु, समर्थनं च कुर्वन्तु। शिक्षा-शिक्षकाणां विषये साहित्यिक-कलाकृतीनां निर्माणं सुदृढं कुर्वन्तु, उत्कृष्टशिक्षकाणां प्रशंसां कुर्वन्ति, शिक्षाविदां भावनां च प्रवर्धयन्ति इति अधिकानि साहित्यिककलाकृतयः प्रारम्भं कुर्वन्तु। शिक्षकाणां प्रचारस्थानानां विस्तारार्थं नूतनमाध्यमानां अन्येषां च माध्यमानां सदुपयोगं कुर्वन्तु। संग्रहालयाः, प्रदर्शनीभवनानि, सांस्कृतिककेन्द्राणि च इत्यादिषु अवलम्ब्य वयं शिक्षाविदां भावनां विषयप्रदर्शनानि करिष्यामः। शिक्षकसम्बद्धानां वार्तानां जनमतस्य च मार्गदर्शनं पर्यवेक्षणं च सुदृढं कुर्वन्तु, अशान्तिं उत्तेजयन्तु, स्वच्छतां प्रवर्धयन्तु, धर्मं च प्रवर्धयन्तु।
(१७) चीनीशिक्षकाणां कथां सम्यक् कथयतु। शैक्षणिकशैल्याः उत्तराधिकारक्रिया, शिक्षाविदविचारप्रसारः, शिक्षाविदशैल्याः प्रदर्शनम् इत्यादीनां क्रियाकलापानाम् गहनतया कार्यान्वयनम्। अन्तर्राष्ट्रीयसञ्चारप्रवचनव्यवस्थायां शिक्षाविदां भावनायाः प्रचारं समाकलयन्तु, अन्तर्राष्ट्रीयविनिमयसहकार्यमञ्चस्य निर्माणं कुर्वन्तु, चीनीयशिक्षकाणां कथाः कथयन्तु, चीनीयशिक्षायाः स्वरं प्रसारयन्तु, चीनीयशैक्षिकबुद्धेः योगदानं च कुर्वन्तु।
सर्वेषु स्तरेषु दलसमित्याः, सर्वकाराणां च शिक्षणदलस्य निर्माणे महत् महत्त्वं दातव्यं, एतानि मताः वास्तविकतायाः आधारेण कार्यान्वितुं, संयुक्तप्रबन्धनस्य कार्यप्रतिमानं च निर्मातव्यम् सर्वेषु स्तरेषु प्रकारेषु च विद्यालयाः उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकाणां दलस्य निर्माणं विद्यालयविकासाय प्रमुखमूलकार्यरूपेण मन्यन्ते, कार्यतन्त्रेषु सुधारं कुर्वन्तु, कार्यसुरक्षां च सुदृढां कुर्वन्तु। सर्वेषु स्तरेषु अग्रणीकार्यकर्तारः शिक्षकाणां स्थितिं अवगन्तुं विद्यालयेषु गभीरं गत्वा, व्यावहारिककार्यं च शिक्षकाणां कृते समस्यानां समाधानं च कुर्वन्तु।
अस्य लेखस्य स्रोतः@Xinhua News Agency client