समाचारं

कोरियादेशस्य मीडिया : दक्षिणकोरियादेशेन विद्युत्वाहनानां अग्निप्रकोपं निवारयितुं उपायानां श्रृङ्खला आरब्धा, येन केषुचित् विद्युत्वाहनस्वामिषु असन्तुष्टिः उत्पन्ना

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] २६ तमे दिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं दक्षिणकोरियासर्वकारेण सत्ताधारी नेशनल् पावरपार्टी च २५ दिनाङ्के उच्चस्तरीयसभां कृत्वा विद्युत्वाहनसुरक्षाविषयेषु नूतनानां उपायानां श्रृङ्खलां कर्तुं निर्णयः कृतः। अगस्तमासस्य प्रथमे दिने इन्चेओन्-नगरस्य एकस्य अपार्टमेण्टस्य भूमिगतपार्किङ्गस्थाने मर्सिडीज-बेन्ज्-विद्युत्-वाहनस्य अग्नि-दुर्घटना अभवत्, अस्य दुर्घटनायाः कारणात् न केवलं सम्पत्ति-क्षतिः महती अभवत्, अपितु विद्युत्-वाहनानां सुरक्षायाः विषये व्यापक-जनचिन्ता अपि उत्पन्ना .

दक्षिणकोरियादेशस्य एमबीसी-टीवी-स्थानकेन ज्ञापितं यत् विद्युत्वाहनस्य बैटरी-कृते अनिवार्यसूचना-प्रकटीकरण-प्रणालीं कार्यान्वितुं, मूलतः आगामिवर्षस्य फरवरी-मासे प्रभावितुं निश्चितां शक्ति-बैटरी-प्रमाणीकरण-प्रणालीं च अस्मिन् वर्षे अक्टोबर्-मासपर्यन्तं प्रवर्तयितुं सर्वकारेण २५ तमे दिनाङ्के निर्णयः कृतः यद्यपि बहवः निर्मातारः स्वेच्छया बैटरीसूचनाः एव प्रकटितवन्तः तथापि नूतनाः उपायाः एतां प्रथां स्वैच्छिकात् अनिवार्यरूपेण परिवर्तयिष्यन्ति ।

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् सुरक्षा-उपायानां सुदृढीकरणस्य भागरूपेण दक्षिणकोरिया-सर्वकारः अग्नि-संरक्षण-उपकरणानाम् विषये नियमानाम् संशोधनं करिष्यति, विद्युत्-वाहन-चार्जिंग-ढेरैः सुसज्जितेषु भूमिगत-पार्किङ्ग-स्थानेषु आर्द्र-सिञ्चन-प्रणालीनां स्थापनायाः आवश्यकतां जनयिष्यति, अति-चार्जिंग-ढेरैः चार्जिंग्-सुविधानां कवरेजस्य विस्तारं च करिष्यति . दक्षिणकोरियादेशस्य चोसुन् इल्बो इत्यस्य मते देशे सर्वकारस्य योजना अस्ति यत् देशे सर्वेषु अग्निशामकविभागेषु विद्युत्वाहनानां कृते विशेषाग्निशामकसाधनं सज्जीकर्तुं तथा च वाहन-उद्योगेन सह वार्तालापं कृत्वा उपभोक्तृभ्यः प्रतिवर्षं निःशुल्क-विद्युत्-बैटरी-सुरक्षा-परीक्षण-सेवाः प्रदातुं शक्नुवन्ति। विद्युत्वाहनानां कारणेन अग्निप्रकोपस्य विषये जनचिन्तानां निवारणाय दक्षिणकोरियादेशस्य स्थानीयसरकाराः अपि सक्रियकार्याणि कुर्वन्ति। "jejusori" इति जालपुटस्य अनुसारं जेजु विशेषस्वशासितप्रान्तसर्वकारः १३ सितम्बर् दिनाङ्कात् पूर्वं स्थानीयविद्युत्वाहनचार्जिंगसुविधानां व्यापकनिरीक्षणं कर्तुं योजनां करोति, तथा च केचन इण्डोरचार्जिंगसाधनं बहिः स्थानान्तरयितुं आरब्धवान् अस्ति "चोसुन् इल्बो" इत्यनेन ज्ञापितं यत् सियोलनगरस्य सर्वकारेण भूमिगतपार्किङ्गस्थानेषु विद्युत्वाहनानां प्रवेशं प्रतिबन्धितं भविष्यति इति घोषितं तथा च केवलं ८०% तः अधिका बैटरीक्षमतायुक्तानां विद्युत्वाहनानां सार्वजनिकपार्किङ्गस्थानेषु प्रवेशः करणीयः इति अनुशंसितम्

परन्तु सर्वकारीयपरिहारस्य श्रृङ्खला केषाञ्चन विद्युत्वाहनस्वामिनः असन्तुष्टिं जनयन्ति, येषां मतं यत् एते प्रतिबन्धाः न केवलं मौलिकसमस्यायाः समाधानं कर्तुं असफलाः भवन्ति, अपितु स्वामिनः असुविधां जनयन्ति एकः विद्युत्कारस्य स्वामिः अवदत् यत्, "सियोल्-देशस्य बह्वीषु आवासीयक्षेत्रेषु केवलं भूमिगतपार्किङ्गस्थानानि सन्ति, मम वाहनस्थापनस्थानं नास्ति" इति । अनेके कारस्वामिनः सर्वकारस्य उपायैः तेषां सम्पत्तिअधिकारस्य उल्लङ्घनम् इति सन्देशान् अन्तर्जालद्वारा त्यक्तवन्तः । केचन नेटिजनाः अवदन् यत्, "यदि विद्युत्काराः एतावन्तः भयानकाः सन्ति तर्हि प्रथमतया सर्वकारेण जनान् तानि क्रेतुं किमर्थं प्रोत्साहितं? विद्युत्कारस्वामिनः प्रति विरोधाभासनीतयः अन्यायाः सन्ति।

दक्षिणकोरियादेशस्य बैटरीविशेषज्ञः यूं वोन्-सेओप् इत्यनेन उक्तं यत् "अतिचार्जिंग् विद्युत्वाहनस्य अग्निप्रकोपस्य निर्णायकं कारणं नास्ति" इति। विपण्य-आतङ्कस्य, विद्युत्-वाहनस्य विक्रयस्य न्यूनतायाः च सम्मुखे कोरिया-देशस्य कार-कम्पनयः बैटरी-निर्मातारः च सुरक्षा-उपायान् सुदृढान् कुर्वन्ति, सूचना-पारदर्शितां च वर्धयन्ति इति समाचाराः प्राप्यन्ते अद्यापि विशेषज्ञाः वदन्ति यत् ईवी-आतङ्कस्य विसर्जनाय, विपण्यस्य पुनः प्राप्त्यर्थं च समयः स्यात् । अद्यतनसर्वक्षणेन ज्ञातं यत् ८७% जनाः इच्छन्ति यत् विद्युत्वाहनानां विषये सर्वकारः कठोरतरं नियामकपरिहारं स्वीकुर्यात् । (रेन यिरान्) ९.