समाचारं

iPhone 16 आगच्छति! एप्पल् (AAPL.US) इत्यनेन घोषितं यत् सः १० सितम्बर् दिनाङ्के नूतनं उत्पादं प्रक्षेपणं करिष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् सोमवासरे (26 अगस्त) एप्पल् (AAPL.US) इत्यनेन घोषितं यत् सः स्वस्य मुख्यालये Cupertino, California इत्यस्मिन् 10 सितम्बर् दिनाङ्के, बीजिंगसमये, पत्रकारसम्मेलनं करिष्यति, तथा च नूतनानि iPhones, Apple Watches च विमोचयिष्यति इति अपेक्षा अस्ति .

एप्पल्-संस्थायाः आधिकारिकजालस्थलेन यूट्यूब-मञ्चे च सम्मेलनस्य लाइव-प्रसारणं भविष्यति । २०२० तमे वर्षात् एप्पल्-कम्पनी नूतनानि उत्पादनानि विमोचयितुं पूर्व-अभिलेखित-वीडियो-प्रयोगं आरब्धवान् ।

एप्पल् प्रायः आगामिनि अवकाशदिवसस्य शॉपिङ्ग् सीजनस्य सज्जतायै स्वस्य पतन् सम्मेलने नूतनानि iPhones तथा Apple Watches इत्येतत् प्रक्षेपणं कर्तुं चयनं करोति। समाचारानुसारम् अस्मिन् वर्षे iPhone इत्यस्य नाम iPhone 16 इति भवितुं शक्नोति, उच्चस्तरीयमाडलानाम् स्क्रीन आकारः अपि बृहत्तरः भवितुम् अर्हति, कॅमेरा बम्प डिजाइन अपि पुनः समायोजितः भविष्यति, वर्णचयनस्य अपि परिवर्तनं भविष्यति एप्पल्-कम्पन्योः धारणीययन्त्राणि अपि नूतनानि, द्रुततर-प्रक्रिया-चिप्स्-इत्यनेन सुसज्जितानि भविष्यन्ति इति अपेक्षा अस्ति ।

विदेशीयमाध्यमानां समाचारानुसारं iPhone 16 तथा 16 Plus इत्येतयोः कृते एकः मुख्यः परिवर्तनः पृष्ठस्य कॅमेरा-प्रणाल्याः ऊर्ध्वाधरव्यवस्थायां परिवर्तनं भविष्यति iPhone 16 Pro तथा 16 Pro Max इत्येतयोः विषये अफवाः सूचयन्ति यत् एतेषु मॉडल्-मध्ये एप्पल्-इत्यस्य हस्ताक्षर-त्रि-कॅमेरा-विन्यासं धारयन् बृहत्तराणि पटलानि भवितुं शक्नुवन्ति, तथा च नूतनं कांस्यवर्णं प्रवर्तयितुं शक्नुवन्ति

चतुर्णां iPhone 16 मॉडल्-मध्ये एक्शन् बटन्-प्रयोगः अपेक्षितः अस्ति, यत् पूर्वं iPhone 15 Pro-श्रृङ्खलायां सीमितम् आसीत् । तदतिरिक्तं नूतनं iPhone इत्येतत् फोटो, विडियो च ग्रहीतुं समर्पितं नूतनं बटनं अपि योजयितुं शक्नोति, परन्तु सम्प्रति अस्पष्टं यत् एतत् विशेषता Pro श्रृङ्खलायां सीमितम् अस्ति वा नियमित iPhone 16 इत्यत्र अपि दृश्यते वा इति।

कृत्रिमबुद्धिप्रौद्योगिकी तथा एप्पल् इत्यस्य “Apple Intelligence” इति कार्यम् अस्य सम्मेलनस्य केन्द्रेषु अन्यतमं भवितुम् अर्हति । एप्पल् प्रायः नूतनं मॉडलं विमोचयति तदा एव iPhone ऑपरेटिंग् सिस्टम् इत्यस्य नवीनतमं संस्करणं सर्वेभ्यः उपयोक्तृभ्यः प्रक्षेपयति । अस्मिन् वर्षे सिस्टम् संस्करणस्य नाम iOS 18 इति अस्ति, तत्र Apple Intelligence कार्याणि समाविष्टानि भविष्यन्ति, यथा सूचनानां सारांशः, चित्राणि जनयितुं च इत्यादीनां दैनिकानाम् अनुप्रयोगानाम् AI कार्याणि परन्तु एप्पल्-कम्पन्योः अद्यतन-विकासक-पूर्वावलोकनेन ज्ञायते यत् एतानि विशेषतानि आधिकारिकतया हार्डवेयर-प्रकाशनस्य किञ्चित्कालानन्तरं यावत् न प्रवर्तन्ते ।

अस्मिन् वर्षे एप्पल्-प्रक्षेपण-कार्यक्रमस्य आमन्त्रणपत्रे "It's Glowtime" इति नारा अस्ति, परन्तु अस्य शब्दस्य अर्थः किम् इति अस्पष्टम् अस्ति । एम्बेडेड् आर्टिफिशियल इन्टेलिजेन्स् प्रौद्योगिकी नूतनस्य iPhone इत्यस्य मुख्यविषयः भविष्यति इति अपेक्षा अस्ति।


यद्यपि iPhone 15 Pro Max उपयोक्तारः प्रथमं केचन AI विशेषताः अनुभवितुं शक्नुवन्ति तथापि आगामि iPhone 16 प्रथमं उपकरणं भविष्यति यत् सम्पूर्णतया AI परितः डिजाइनं कृतम् अस्ति। तदतिरिक्तं एप्पल् अपि अस्मिन् कार्यक्रमे एप्पल् वॉच् सीरीज् १०, द्वौ नूतनौ एयरपोड् च विमोचयिष्यति इति चर्चा अस्ति ।

सोमवासरस्य समापनपर्यन्तं एप्पल् ०.१५% अधिकं २२७.१८ डॉलरं यावत् बन्दः अभवत् ।