समाचारं

विद्युत्-द्विचक्रीयवाहन-विपण्ये उद्योग-सान्द्रतायां वृद्धिः भविष्यति, यत् आपूर्ति-माङ्ग-नीतिभिः उल्लासपूर्णैः चालितम् अस्ति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

काओ चेन्/झाई चाओ द्वारा छायाचित्रितम्/चित्रकला

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता काओ चेन्

ग्रीष्मकालात् आरभ्य विद्युत् द्विचक्रीयवाहनविपणेन पारम्परिकः शिखरऋतुः आरब्धः ।

अद्यैव सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​एकः संवाददाता एम्मा टेक्नोलॉजी इत्यस्य तियानजिन् निर्माणकेन्द्रं गत्वा ज्ञातवान् यत् मार्केट् माङ्गल्याः उदयं पूरयितुं कारखानम् उत्पादनं वर्धयितुं पूर्णक्षमतया कार्यं कुर्वन् अस्ति। तस्मिन् एव काले No.9, Xiaoniu Electric इत्यादयः बहवः ब्राण्ड्-भण्डाराः अपि शिखरविक्रयस्य आरम्भं कृतवन्तः । आपूर्तिविक्रययोः एषा उल्लासपूर्णा स्थितिः न केवलं प्रबलं विपण्यमागधां प्रतिबिम्बयति, अपितु विद्युत् द्विचक्रीयवाहन-उद्योगः नूतन-वृद्धेः दौरस्य आरम्भं कर्तुं शक्नोति इति अपि सूचयति |.

उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् यद्यपि विद्युत् द्विचक्रीयवाहनविपण्यस्य विपण्यभागः अधिकः अस्ति तथापि प्रतिस्थापनस्य महती माङ्गलिका वर्तते, विशेषतः स्मार्टमाडलस्य प्रतिस्थापनं क्रमेण नूतना प्रवृत्तिः अभवत्। परन्तु समग्रतया बुद्धिमत्ताप्रक्रिया अद्यापि प्रारम्भिकपदे एव अस्ति, क्रूजिंग्-परिधिः च अनेकेषां ब्राण्ड्-विक्रयबिन्दुः अस्ति । भविष्यं दृष्ट्वा प्रमुखब्राण्ड्-प्रौद्योगिक्याः नवीनतायाः प्रगतेः च सह बुद्धिः उद्योगे नूतनं परिवर्तनं भविष्यति इति अपेक्षा अस्ति तदतिरिक्तं अस्मिन् वर्षे आरम्भात् गहनतया प्रवर्तितानि नीतयः उद्योगस्य अधिकमानकविकासं अपि प्रवर्धयिष्यन्ति, अग्रणीकम्पनीनां विपण्यभागः च निरन्तरं वर्धते इति अपेक्षा अस्ति

विपण्यस्य आपूर्तिः विक्रयः च प्रफुल्लितः अस्ति

एम्मा प्रौद्योगिकी तियानजिन् निर्माण आधारः, जिंगहाई आधुनिक पारिस्थितिक औद्योगिक उद्याने स्थितः, देशे एम्मा विद्युत् वाहनानां कृते अष्टसु प्रमुखेषु उत्पादन आधारेषु सर्वाधिकं बृहत् अस्ति, एतत् अनुसंधानविकासकेन्द्रं, निर्माणं, गोदामं, रसदं च एकीकृत्य, तथा च परिशुद्धतावेल्डिंगं, इन्जेक्शनमोल्डिंगं, च अस्ति तथा छिड़कावः तथा विधानसभा प्रौद्योगिकी।

अधुना एव सिक्योरिटीज टाइम्स् इत्यस्य एकः संवाददाता एम्मा टेक्नोलॉजी इत्यस्य तियानजिन् निर्माणकेन्द्रे गत्वा व्यस्तं व्यवस्थितं च उत्पादनदृश्यं दृष्टवान् । उत्पादनकार्यशालायां यन्त्राणि गर्जन्ति स्म, श्रमिकाः च संयोजनरेखायां क्रमबद्धरूपेण तारबन्धनम्, संयोजनं, सुरक्षानिरीक्षणम् इत्यादिषु कार्येषु व्यस्ताः आसन् "सम्प्रति द्विचक्रीयविद्युत्वाहनविपण्यस्य चरमऋतुः अस्ति, तथा च विपण्यमागधां पूरयितुं कारखानः पूर्णक्षमतया कार्यं कुर्वन् अस्ति इति कार्यशालायाः कर्मचारिभिः पत्रकारैः उक्तं यत् तियानजिन् निर्माणाधारे कुलम् १५ विधानसभानिर्माणपङ्क्तयः सन्ति।

वस्तुतः तियानजिन्-निर्माण-आधारः एम्मा-इत्यस्याः कारखानानां प्रतिरूपः इति गणयितुं शक्यते, ये अनेकेषु स्थानेषु पूर्णक्षमतया कार्यं कुर्वन्ति । कम्पनीयाः प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः सह अवदत् यत् अधुना एव हुआङ्ग्यान्-नगरे एम्मा इत्यस्याः नूतनः कारखानः अपि उत्पादनार्थं स्थापितः अस्ति, पूर्णक्षमतायाः उत्पादनं च प्रविष्टः अस्ति। समग्रं उत्पादनक्षमतायाः दृष्ट्या एम्मा प्रौद्योगिक्याः वार्षिकं उत्पादनक्षमता २०२३ तमस्य वर्षस्य अन्ते यावत् १०.६ मिलियनवाहनानि यावत् प्राप्स्यति ।चोङ्गकिङ्ग्, लिशुई, गुइगाङ्ग, लान्झौ इत्यादिषु स्थानेषु नवीनाः आधाराः निर्माणाधीनाः सन्ति, दक्षिणपूर्व एशियायां विदेशेषु आधाराः अपि सज्जाः सन्ति .

उत्पादनपङ्क्तौ व्यस्तदृश्यस्य अतिरिक्तं अनेकेषां ब्राण्ड्-द्विचक्रीय-विशेष-भण्डाराः अपि विक्रय-शिखरं अनुभवन्ति । अधुना एव सिक्योरिटीज टाइम्स् इत्यस्य संवाददातारः नम्बर ९, मेवेरिक् इलेक्ट्रिक् इत्यादीनां ब्राण्ड्-भण्डारं गत्वा अवगच्छन् यत् उपभोक्तृणां अनन्त-धारा अस्ति, तथा च "भण्डार-विक्रयः महतीं वर्धितः" इति वर्तमान-विपण्ये एकः कीवर्डः जातः

बीजिंगनगरस्य ९ क्रमाङ्कस्य भण्डारस्य बहिः संवाददाता द्वारे स्थापितानि नवीनशैल्याः विविधानि द्विचक्रयुक्तानि उत्पादनानि दृष्टवान् । भण्डारे बहवः उपभोक्तारः पृच्छन्ति, विक्रयकर्मचारिणः उत्पादानाम् परिचयं कर्तुं वा परीक्षणवाहनसेवाप्रदातुं वा व्यस्ताः सन्ति । भण्डारस्य अन्तः विक्रयकर्मचारिणः संवाददातृभ्यः अवदन् यत् द्वितीयत्रिमासे आरभ्य उद्योगः क्रमेण विक्रयस्य शिखरऋतौ प्रविष्टः अस्ति। "विशेषतः ग्रीष्मकालीनावकाशे विद्युत्वाहनानि क्रीणन्तः छात्राणां संख्यायां महती वृद्धिः अभवत्। मौसमस्य शीतलतायाः सह मिलित्वा सायकलयानं अधिकं आरामदायकं जातम्। अस्माकं भण्डारे कालमेव १८ विद्युत्वाहनानि विक्रीताः। ९ क्रमाङ्कः बुद्धिमत्ता विषये केन्द्रितः अस्ति। सर्वे मॉडलाः भवितुम् अर्हन्ति कीलकं विना उद्घाटितम्” इति ।

सूचीकृतकम्पनयः उत्तमं प्रदर्शनं कुर्वन्ति

द्वितीयत्रिमासे विद्युत्द्विचक्रीयवाहन-उद्योगे आपूर्तिमागधायां उल्लासः दृश्यते, एषा प्रवृत्तिः सूचीकृतकम्पनीनां अर्धवार्षिकप्रतिवेदनेषु अपि प्रतिबिम्बिता अस्ति

२२ अगस्तदिनाङ्के सायं एम्मा टेक्नोलॉजी इत्यनेन वित्तीयप्रतिवेदनं प्रकाशितम् यत् द्वितीयत्रिमासे ५.६३७ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे १८.०७% वृद्धिः शुद्धलाभः ४६७ मिलियन युआन्, वर्षे वर्षे १२.०६% वृद्धिः । वित्तीयप्रतिवेदनस्य प्रकाशनस्य परदिने कम्पनीयाः शेयरमूल्यं ७% अधिकं वर्धितम् ।

विद्युत्-द्विचक्रीय-पट्टिकायां नवीनतया "निपीडितम्" डोङ्गफेङ्ग-डायनामिक्स-संस्थायाः अपि उत्तमं प्रदर्शनं कृतम् । १५ अगस्तदिनाङ्के CFMotion इत्यनेन स्वस्य वित्तीयप्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् वर्षस्य प्रथमार्धे विद्युत्द्विचक्रीयवाहनानां AE4 श्रृङ्खलायां पदार्पणानन्तरं निरन्तरं आदेशाः प्राप्ताः, यत्र सशक्तं विपण्यप्रदर्शनं भवति, यत्र घरेलुचैनलेषु ८१% वृद्धिः अभवत्, अन्तर्राष्ट्रीयः च १८१% वर्धमानाः चैनलाः । वर्षस्य प्रथमार्धे कुलम् २०,४०० अल्ट्रा-कोर् विद्युत्वाहनानि विक्रीताः, येन विक्रयराजस्वं ११६ मिलियन युआन् प्राप्तम् । CFMotion इत्यनेन स्वस्य वित्तीयप्रतिवेदने स्पष्टतया उक्तं यत् विद्युत्-द्विचक्रीय-वाहनानां विस्तृत-अनुप्रयोग-परिदृश्यानां लाभं प्राप्य, ते कार-पूरकरूपेण सम्यक् कार्यं कर्तुं शक्नुवन्ति तथा च नगरीय-जनसङ्ख्यायाः तीव्रतायां परिवारानां यात्रा-आवश्यकतानां समाधानं कर्तुं शक्नुवन्ति |. तस्मिन् एव काले व्यावसायिकमागधा निरन्तरं वर्धते, यत्र साझासाइकिलाः, टेकअवे-सवाराः, एक्स्प्रेस्-वितरणम् इत्यादयः सन्ति, विद्युत्-द्विचक्रीय-वाहनानां माङ्गल्यम् अद्यापि तुल्यकालिकरूपेण प्रबलम् अस्ति

मध्यतः उच्चस्तरीयविपणौ केन्द्रीकृताः नाइन कम्पनी तथा जिओनिउ इलेक्ट्रिक् इत्यनेन प्रकाशिताः नवीनतमाः वित्तीयप्रतिवेदनाः अपि उद्योगस्य प्रबलमागधां दर्शयन्ति। अगस्तमासस्य १२ दिनाङ्के Xiaoniu Electric इत्यनेन स्वस्य वित्तीयप्रतिवेदनं प्रकाशितम् यत् द्वितीयत्रिमासे कम्पनीयाः वाहनविक्रयः २५६,२०० यूनिट् आसीत्, वर्षे वर्षे २०.८% वृद्धिः परिचालन आयः ९४ कोटि युआन् आसीत्, वर्षे वर्षे वृद्धिः अभवत् १३.५% इत्यस्य । अस्मिन् विषये मेवेरिक् इलेक्ट्रिक् इत्यनेन उक्तं यत् मुख्यतया वाहनविक्रयस्य तीव्रवृद्धेः, विदेशेषु विपणानाम् योगदानस्य च कारणम् अस्ति ।

कम्पनी नाइन इत्यस्य वाहनविक्रयः अपि अधिकं प्रभावशाली अस्ति । अगस्तमासस्य ६ दिनाङ्के कम्पनी वित्तीयप्रतिवेदनं प्रकाशितवती यत् वर्षस्य प्रथमार्धे अपि तस्याः स्मार्टविद्युत्द्विचक्रीयवाहनव्यापारस्य तीव्रगत्या वृद्धिः अभवत्, चीनदेशे उत्पादविक्रयः १.१९८४ मिलियनं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे वृद्धिः अभवत् १२३% विक्रयराजस्वं ३.३३५ अरब युआन् चालयति, वर्षे वर्षे ११९% वृद्धिः । वर्षस्य प्रथमार्धपर्यन्तं चीनदेशे ६,२०० तः अधिकाः विद्युत्द्विचक्रीयवाहनभण्डाराः आसन्, येषु ११०० तः अधिकाः काउण्टीः, नगराणि च सन्ति ।

"विद्युत्-द्विचक्रीयवाहनानि व्यय-प्रभाविणः यात्रा-उपकरणाः सन्ति तथा च एतत् एकं उत्पादम् अपि अस्ति यस्य बहुजनानाम् केवलं आवश्यकता वर्तते। अस्मिन् वर्षे विक्रय-सुधारस्य कारणं यात्रायाः माङ्गल्यं वर्धते, चार्जिंग-सुविधासु सुधारः, कार-उपयोगस्य अनुभवः सुदृढः, तस्य एकाग्रविस्फोटः च निवासिनः मागः टेकआउट् वितरणं च एतेषां कारकानाम् अभवत् उद्योगः सशक्तं आपूर्तिं माङ्गं च अनुभवति भविष्यस्य प्रतीक्षां कुर्वन् विद्युत् द्विचक्रीयवाहन-उद्योगः उच्चस्तरीयं समृद्धिं निर्वाहयिष्यति इति अपेक्षा अस्ति," पान हेलिन्, सदस्यः उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य सूचनासञ्चार आर्थिकविशेषज्ञसमित्या इति प्रतिभूतिसमयपत्रिकायाः ​​संवाददात्रे उक्तम्।

बुद्धिः नूतनाः वृद्धिः आनयिष्यति

अन्तिमेषु वर्षेषु मम देशस्य विद्युत् द्विचक्रीयवाहनानां विपण्यभागः उच्चस्तरं प्राप्तवान्, परन्तु प्रतिस्थापनस्य महती माङ्गलिका अस्ति इति सर्वसम्मतिः अस्ति यत् उद्योगस्य उच्चसमृद्धेः निरन्तरतायै अपि एषा प्रमुखा पृष्ठभूमिः अस्ति।

चीनसाइकिलसङ्घस्य आँकडानुसारं चीनदेशे २०२३ तमे वर्षे विद्युत्द्विचक्रीयवाहनानां संख्या ४० कोटिभ्यः अधिका भविष्यति । यदि देशे गृहसङ्ख्यायाः आधारेण गण्यते तर्हि प्रत्येकं पञ्चगृहेषु प्रायः चत्वारि विद्युत्द्विचक्रीयवाहनानि सन्ति । डेलोइट्-आँकडानां पूर्वानुमानस्य अनुसारं २०२४ तमे वर्षे विद्युत्-द्विचक्रीयवाहन-उद्योगे उपभोक्तृमाङ्गस्य ६२.१% भागः प्रतिस्थापनमागधातः भविष्यति ।

साक्षात्कारे संवाददाता ज्ञातवान् यत् विद्युत् द्विचक्रीयवाहनानां बुद्धिः उपभोक्तृणां अधिकाधिकं ध्यानं आकर्षितवती अस्ति तथा च क्रमेण प्रतिस्थापनविपण्यस्य विकासाय महत्त्वपूर्णं कारकं जातम्।

"अस्माकं भण्डारे ये जनाः कारक्रयणार्थम् आगच्छन्ति तेषु अधिकांशः युवानः एव सन्ति, तेषां विशेषतया स्मार्टकार्य्येषु रुचिः वर्तते। बहवः ग्राहकाः प्रथमवारं विद्युत्कारं न क्रीणन्ति। केचन वर्तमानकारानाम् कार्यक्षमता तालमेलं स्थापयितुं न शक्नोति इति कारणतः, तथा च केचन तान् प्रतिस्थापयितुम् इच्छन्ति नूतनानां स्मार्ट-माडलानाम् .

iResearch सर्वेक्षणस्य आँकडानि दर्शयन्ति यत् 2022 तः 2023 पर्यन्तं अधिकाधिकाः उपयोक्तारः द्विचक्रीयवाहनानां क्रयणकाले बुद्धिमान् विन्यासानां विषये विचारं करिष्यन्ति; बुद्धिमान् नवीनता कारस्वामिनः "सभ्य" व्यय-प्रभावी आवश्यकताः अधिकतया पूरयितुं शक्नोति।

९ क्रमाङ्कस्य कम्पनीयाः प्रभारी प्रासंगिकः व्यक्तिः सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् २०१९ तः नूतन-राष्ट्रीय-मानकैः चालितः, विपण्यां प्रतिस्थापनस्य महती माङ्गलिका अस्ति, येन उद्योगः नूतनानां वृद्धि-निर्माणं कर्तुं प्रेरयति of increments इति क्रमेण समाप्तिः भवति, तथा च उद्योगः सम्प्रति पारम्परिककार्येषु अस्ति विकासः।

परन्तु अनेके उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् विद्युत्वाहन-उद्योगः अद्यापि बुद्धेः प्रारम्भिकपदे एव अस्ति, तथा च प्रौद्योगिकी-नवीनीकरणं प्रमुखकम्पनीनां मध्ये स्पर्धायाः कुञ्जी भवति द्विचक्रीयवाहनकम्पन्योः कार्यकारी ली झे (छद्मनाम) पत्रकारैः उक्तवान् यत् द्विचक्रीयविद्युत्वाहनब्राण्ड्-समूहानां लाभं वर्धयितुं कुञ्जी उच्चस्तरीयविपण्यं कब्जितुं वर्तते, बुद्धिमान् नवीनता च नूतनानां माङ्गल्याः उद्घाटनं करोति। सम्प्रति उच्चस्तरीयविपण्ये अधिकांशः विक्रयबिन्दुः बैटरीजीवने केन्द्रितः अस्ति । भविष्यं दृष्ट्वा अभिनवः डिजाइनः बुद्धिमान् प्रौद्योगिकी च विपण्यप्रतिस्पर्धां वर्धयितुं कुञ्जी भविष्यति। समग्रतया बुद्धिमान् उच्चस्तरीयविपण्यस्य विकासस्य विशालक्षमता अस्ति ।

"वर्तमानकाले द्विचक्रीयविद्युत्वाहन-उद्योगः अधिकबुद्धिमान् उच्चस्तरीयः च भवति। यथा अधिकाधिकाः मॉडल्-माडलाः जीपीएस-स्थापनम्, दूरनियन्त्रणं, स्मार्ट-लॉक्, मोबाईल-फोन-अन्तर-संयोजनम् इत्यादिभिः कार्यैः सुसज्जिताः सन्ति । भविष्ये प्रौद्योगिकी-नवाचारः उद्योगस्य विकासस्य कुञ्जी भविष्यति मूलतः प्रमुखाः ब्राण्ड्-संस्थाः अधिक-कुशल-सुरक्षित-बैटरी-प्रौद्योगिकीनां, समृद्धतर-स्मार्ट-पारिस्थितिकीतन्त्रस्य च अन्वेषणं निरन्तरं करिष्यन्ति" इति जिओनिउ इलेक्ट्रिक्-इत्यनेन सिक्योरिटीज-टाइम्स्-पत्रिकायाः ​​संवाददात्रे उक्तम्।

औद्योगिक एकाग्रता वर्धते

वस्तुतः विद्युत् द्विचक्रीयवाहन-उद्योगस्य तीव्रविकासाय नीतीनां निरन्तरमार्गदर्शनस्य समर्थनस्य च लाभः भवति । अस्मिन् वर्षे आरम्भात् प्रासंगिकनीतिश्रृङ्खलायाः गहनप्रवर्तनेन उद्योगः अधिकमानकविकासस्य आरम्भं करिष्यति इति अपेक्षा अस्ति, तथा च विपण्यकेन्द्रता निरन्तरं वर्धते इति सर्वसम्मतिः अभवत्

विशेषतया, 25 अप्रैल दिनाङ्के, राज्यप्रशासनेन विपण्यविनियमनार्थं "विद्युत्साइकिलानां कृते लिथियम-आयनबैटरीनां सुरक्षातकनीकीविनिर्देशाः" इति अनिवार्यं राष्ट्रियमानकं जारीकृतम्, 30 अप्रैलदिनाङ्के उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन अन्यत्रिविभागैः च "विद्युत्" जारीकृतम्; सायकल उद्योगस्य मानकस्थितयः" तथा "विद्युत्साइकिलउद्योगविनिर्देशाः"। मम देशस्य विद्युत्साइकिलउद्योगस्य प्रबन्धनं सुदृढं कर्तुं, उद्यमस्य उत्पादनस्य संचालनस्य च व्यवहारस्य मानकीकरणं, उत्पादस्य गुणवत्तां च सुधारयितुम् "साइकिल उद्योगस्य मानकघोषणाप्रबन्धनपरिहाराः"।

अवगम्यते यत् मम देशः विश्वे विद्युत्साइकिलानां प्रमुखः उत्पादकः उपभोक्ता च अस्ति सम्प्रति देशे विद्युत्साइकिलानां संख्या ३५ कोटिः अभवत् . तस्मिन् एव काले विद्युत्साइकिल-उद्योगः अपि न्यून-औद्योगिक-सान्द्रता, दुर्बल-निगम-नवीनीकरण-अनुसन्धान-विकास-क्षमता, अपर्याप्त-गुणवत्ता-आश्वासन-क्षमता च इत्यादीनां समस्यानां सामनां कुर्वन् अस्ति

""विद्युत्साइकिल-उद्योगस्य विनिर्देशाः शर्ताः च" तथा "विद्युत्-साइकिलानां कृते लिथियम-आयन-बैटरी-सुरक्षा-तकनीकी-विनिर्देशाः" च विमोचनेन सह, उत्पाद-तकनीकी-मानकानां कृते उच्चतर-आवश्यकताः अग्रे स्थापिताः, तथा च कम्पनीभिः निरन्तरं प्रौद्योगिकी-उन्नयनं कर्तव्यम् comply with new national regulations , तथा च अस्मिन् क्रमे, लघु-मध्यम-आकारस्य उद्यमाः ये मानकानि न पूरयन्ति, तेषां निराकरणस्य सामना कर्तुं शक्यते, तथा च विपण्यभागः मानकान् पूरयन्तः प्रमुखेषु उद्यमेषु केन्द्रितः भविष्यति,” इति प्रभारी प्रासंगिकः एम्मा टेक्नोलॉजी इत्यस्य पत्रकारैः उक्तम्।

अनेकानाम् नियामकनीतीनां अतिरिक्तं द्विचक्रीयवाहनानां कृते "व्यापार-प्रवेश-नीतिः अपि उच्चस्तरीय-अधिकारिभिः अद्यतने स्पष्टीकृता अस्ति २५ जुलै दिनाङ्के राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "बृहत्-परिमाणस्य उपकरणानां अद्यतनीकरणस्य समर्थनं वर्धयितुं उपभोक्तृवस्तूनाम् व्यापारः च कर्तुं अनेकाः उपायाः" इति विषये सूचना जारीकृता -दीर्घकालीनविशेषसरकारीबन्धननिधिः उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं करिष्यति, येषु विद्युत्साइकिलाः समर्थनस्य व्याप्तेः अन्तः सन्ति

विद्युत्साइकिलस्य "नवराष्ट्रीयमानकस्य" पुनरीक्षणेन, यत् उद्योगात् बहु ध्यानं आकर्षितवान्, तस्य कारणेन अपि महत्त्वपूर्णा प्रगतिः अभवत् २८ जुलै दिनाङ्के उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य इलेक्ट्रॉनिक-मानक-संस्थायाः "विद्युत्-साइकिल-सुरक्षा-तकनीकी-विनिर्देश"-इत्यस्य पुनरीक्षणस्य विषये जनसामान्यस्य कृते प्रश्नावली-सर्वक्षणं प्रारब्धवान् तथा च भारः, गतिः, बैटरी इत्यादिषु विषयेषु सार्वजनिक-सर्वक्षणं प्रारब्धवान् जीवनं, किं तत् पेडलयुक्तं, जनान् वहितुं शक्नोति वा .

अस्मिन् विषये कैयुआन् सिक्योरिटीज इत्यनेन विश्लेषितं यत् नूतनराष्ट्रीयमानकस्य पुनरीक्षणं बैटरीसुरक्षा, वाहनस्य गुणवत्ता इत्यादिषु पक्षेषु केन्द्रीभवति इति अपेक्षा अस्ति। समग्रदिशा बैटरीसुरक्षां ज्वालाविरोधं च महत्त्वपूर्णस्थाने स्थापयति, यत् "नवराष्ट्रीयमानक"विनियमानाम् उत्तमकार्यन्वयनार्थं अनुकूलं भवति तथा च प्रतिस्थापनार्थं विपण्यमागधां उत्तेजयति तस्मिन् एव काले बेइडौ-मॉड्यूल-सञ्चार-प्रणालीनां स्थापनायाः नियमानाम् अतिरिक्तत्वेन वाहन-उत्पादनस्य व्ययः वर्धयितुं शक्नोति, येन उद्योगस्य प्रवेश-दहलीजः वर्धते, लघु-मध्यम-आकारस्य ब्राण्ड्-निष्कासनं च त्वरितं भवति

"उद्योगस्य गुणवत्तायाः सुधारं प्रवर्धयितुं मानकीकृतदीर्घकालीनविकासं प्राप्तुं च प्रासंगिकनीतयः प्रवर्तन्ते यत् यथा यथा पर्यवेक्षणं अधिकं परिष्कृतं भवति तथा तथा उद्योगस्य विकासः अधिकमानकीकृतः भवति तथा च अस्मिन् क्रमे उद्योगः स्वच्छतां प्राप्तुं त्वरितः भवति अप, तथा उद्योगस्य एकाग्रता महतीं वृद्धिं जनयिष्यति उद्योगस्य समग्रगुणवत्तासुधारार्थं सुधारस्य सकारात्मकं महत्त्वम् अस्ति। परन्तु अनुसंधानविकासविनिर्माणप्रक्रियायां अद्यापि प्रासंगिककम्पनीनां अनुसंधानविकासनिवेशं वर्धयितुं आवश्यकता वर्तते येन उपयोक्तृअनुभवं आवश्यकतां च उत्तमरीत्या पूरयितुं शक्यते।