समाचारं

भविष्ये किं शाङ्घाईतः "उड्डयनस्य" मूल्यं ग्राउण्ड् एक्स्प्रेस् इत्यस्य मूल्येन सह तुलनीयं भविष्यति? प्रायः सर्वाणि कम्पनयः ये सफलानि प्रथमविमानयानानि कृतवन्तः ते शाङ्घाईनगरे सन्ति, तस्य कारणं च ज्ञायते

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:शाङ्घाई-नगरस्य न्यून-उच्च-अर्थव्यवस्थायाः सम्पूर्णस्य औद्योगिक-शृङ्खलायाः तत्त्वानि एकत्र सङ्गृहीताः सन्ति ।


जिनशान औद्योगिकक्षेत्रं, युफेङ्ग् भविष्यस्य परीक्षणं उत्पादनकारखानम्, २ टनस्य विद्युत् ऊर्ध्वाधरं उड्डयनं अवरोहणं च स्थिरपक्षयुक्तं मानवयुक्तं विमानं M1 "सूक्ष्मसज्जा" भवति, तस्य अनावरणं ७ तमे चीनस्य वाहनप्रदर्शनक्षेत्रे भवितुं निश्चितम् अस्ति मासद्वयाधिके अन्तर्राष्ट्रीय-आयात-प्रदर्शनी।

एम१ नगरेषु नगरेषु च अल्पदूरविमानयात्रायां केन्द्रितः अस्ति, सामान्यतया "उड्डयन" इति नाम्ना प्रसिद्धः । अगस्तमासस्य १८ दिनाङ्के शाङ्घाई-नगरे चीनस्य प्रथमः अन्तर-प्रान्तीय-नियत-बिन्दु-निम्न-उच्चतायाः यात्रिक-मार्गः (कुन्शान्-नगरस्य टर्मिनल्-शाङ्घाई-पुडोङ्ग्-विमानस्थानकं) उद्घाटितम्, यत्र ईंधन-हेलिकॉप्टर्-यानानि वाहकरूपेण उपयुज्यन्ते, एकदिशायाः उड्डयनस्य मूल्यं च १६०० युआन् अस्ति परन्तु युफेङ्ग् फ्यूचर इत्यस्य उपाध्यक्षः युए टिङ्ग्टिङ्ग् इत्यनेन किञ्चित् महत् इति अनुभूतम् । सा मन्यते यत् भविष्ये शङ्घाई-नगरस्य "वायु-टैक्सी"-व्यापारस्य बृहत्-परिमाणेन विस्तारेण, विशेषतः M1-सदृशानां विद्युत्-उभय-उड्डयन-अवरोहण-विमानानाम् eVTOL-इत्यस्य बृहत्-परिमाणेन प्रवेशेन, " उड्डयनम्" मूल्यनिवृत्तिः ।


युफेंग भविष्य M1

अस्मिन् वर्षे फरवरीमासे फेङ्गफेई टेक्नोलॉजी, अपि शङ्घाई-नगरस्य कम्पनी, शेन्झेन् शेकोउतः झूहाई जिउझौ-बन्दरगाहपर्यन्तं स्वविकसितं पञ्चसीट्-eVTOL-इत्येतत् प्रारब्धवती यत् ५० किलोमीटर्-पर्यन्तं सीधा-रेखायाः दूरी केवलं २० मिनिट्-पर्यन्तं भवति यदि भवान् ग्राउण्ड् एक्स्प्रेस् रेलयानं गृह्णाति तर्हि २ घण्टाः भवन्ति, तस्य मूल्यं च प्रायः ४०० युआन् भवति ।

भविष्ये 'उड्डयनस्य' मूल्यं भूमौ एक्स्प्रेस् रेलयानानां मूल्येन सह तुलनीयं भविष्यति इति अपेक्षा अस्ति।"


फेङ्गफेई eVTOL शेन्झेन्-झुहाई-समुद्र-पार-नगर-पार-उड्डयनं सम्पन्नं करोति

"उड्डयन", २० निमेषपर्यन्तं ४०० युआन्? एतत् न निराधारम्। रिपोर्टरः हालमेव शङ्घाई नगरपालिकासरकारसूचनाकार्यालयेन तथा नगरपालिकायाः ​​आर्थिकसूचनाप्रौद्योगिकीआयोगेन आयोजितस्य शङ्घाई-निम्न-उच्चता-अर्थव्यवस्था-उद्योग-साक्षात्कार-समूहस्य अनुसरणं कृतवान् तथा च ज्ञातवान् यत् अग्र-अन्त-सामग्री-आपूर्तितः पृष्ठ-अन्त-उत्पाद-निर्माण-प्रयोगात्मक-परीक्षणं यावत्, शङ्घाई-नगरस्य न्यून-उच्चता-अर्थव्यवस्थायाः सम्पूर्ण-उद्योग-शृङ्खला-तत्त्वानि पूर्णतया एकत्रितानि सन्ति, यस्य उद्योगे प्रबलः प्रभावः भवति औद्योगिक-परिमाण-विस्तारं, व्यय-लाभं च प्राप्तुं अतीव लाभप्रदम् अस्ति

सामग्रीनां स्वतन्त्रनियन्त्रणक्षमता शाङ्घाई-नगरस्य न्यून-उच्चता-अर्थव्यवस्थायाः कृते एकं ट्रम्प-कार्डम् अस्ति ।यथा, युफेङ्ग फ्यूचर इत्यनेन स्वतन्त्रतया विकसितस्य एम१ इत्यस्य समष्टिपक्षविन्यासः, अधिकतमभारः ७०० किलोग्रामः, क्रूजिंगवेगः च २०० किलोमीटर् प्रतिघण्टां भवति, गतवर्षस्य अक्टोबर्मासे प्रथमं विमानं सफलतया कृतवान्, विमानयोग्यताप्रमाणीकरणार्थं च स्वीकृतम् अस्मिन् वर्षे जनवरीमासे मम देशस्य नागरिकविमानप्रशासनम्। एम 1 इत्यस्य त्रयः मूलघटकाः समग्रसामग्रीणां, विद्युत्प्रणाली, उड्डयननियन्त्रणप्रणाली च सर्वे स्वदेशीयरूपेण उत्पादिताः सन्ति

कार्बनतन्तुस्य घनत्वं इस्पातस्य चतुर्थांशात् न्यूनं भवति इति अवगम्यते, परन्तु तस्य बलं इस्पातस्य ७ तः ९ गुणाधिकं भवति, अस्य जंगप्रतिरोधः उत्तमः भवति, विमानस्य "कङ्कालः" "त्वक्" च उपयोक्तुं शक्यते शङ्घाई पेट्रोकेमिकलस्य कार्बनफाइबरव्यापारविभागस्य महाप्रबन्धकः ली पेङ्गः अवदत् यत् २००७ तमे वर्षे कार्बनफाइबरप्रौद्योगिक्याः शोधस्य कार्यं स्वीकृत्य शङ्घाई पेट्रोकेमिकलः दशवर्षेभ्यः परिश्रमं कुर्वन् अस्ति, अन्ततः चीनदेशस्य प्रथमा कम्पनी अभवत् 48K बृहत् टो कार्बनफाइबरस्य माध्यमेन (कार्बनफाइबरस्य प्रत्येकं बण्डल् 48,000 मूलतः अधिकं भवति) औद्योगिकप्रौद्योगिकीकम्पनयः वर्तमानकाले पूर्वचीन यूएवी आधारे बहवः कम्पनीनां आवश्यकतां पूरितवन्तः।


बृहत् टो कार्बनफाइबर

"त्रिविद्युत्" आपूर्तिशृङ्खलायाः लाभाः शङ्घाई-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः द्वितीयं ट्रम्पकार्डम् अस्ति ।विमानक्षेत्रे मम देशस्य यूरोपस्य अमेरिकादेशस्य च मध्ये बलान्तरं वस्तुनिष्ठरूपेण विद्यते । तथापि पारम्परिकविमानानाम् कृते eVTOL इति यत् नूतनानां ऊर्जायानानां वाहनानां ईंधनं दातुं किं भवति। यतो हि eVTOL इत्यस्य औद्योगिकशृङ्खला नूतनानां ऊर्जावाहनानां सदृशी अस्ति, मम देशे विशेषतः शाङ्घाई-नगरस्य तस्य परितः च "त्रयस्य विद्युत्" (बैटरी, मोटर्, इलेक्ट्रॉनिकनियन्त्रणप्रणाली) इत्यस्य परिपक्वा आपूर्तिशृङ्खला अस्ति, या दृढतया समर्थनं करिष्यति विमाननविद्युत्करणक्षेत्रे मम देशस्य कोणीकरणम्।

तृतीयः ट्रम्पकार्डः अस्ति यत् शङ्घाई-नगरं परीक्षणार्थं अनुप्रयोगाय च दुर्लभानां वायुक्षेत्रसम्पदां उपयोगं कर्तुं साहसं करोति ।२०१८ तमे वर्षे पूर्वचीन-यूएवी-अड्डस्य स्थापना जिनशान-मण्डले सर्वकारस्य नेतृत्वे अभवत् विमानस्थानकं तथा १ वर्गमीटरकिलोमीटर् स्थलपरीक्षणविमानस्य उड्डयन-अवरोहण-बिन्दुः, विभिन्नानां लघु-मध्यम-बृहत्-यूएवी-विमानानाम् अनुसन्धान-विकासस्य, परीक्षण-उड्डयनस्य परिदृश्य-अनुप्रयोग-परीक्षणस्य च व्यापकं समर्थनं, तथा च कुलम् ३८ यूएवी-उद्योगशृङ्खला-कम्पनयः कवरं कुर्वन्ति निर्माणं, अनुप्रयोगाः, सामग्रीः इत्यादयः प्रवर्तन्ते ।


पूर्वचीन-यूएवी-आधारस्य दजिन्शान्-द्वीपस्य, झोउशान्-द्वीपस्य, शेङ्गसी-द्वीपस्य च उड्डयन-अवरोहण-स्थानानि सुवर्णत्रिकोणं निर्मान्ति

एस एफ एक्स्प्रेस् इत्यस्य सहायककम्पनी फेङ्ग्यु शुन्टु इत्यस्य लाभार्थी अस्ति । फेङ्ग्यु शुन्टु इत्यनेन पूर्वचीनस्य ड्रोन्-आधारे अक्टोबर् २०२० तमे वर्षे ड्रोन्-रसद-द्वीपदृश्यं निर्मितम् ।शेङ्गसी, झेजियांग्-जिन्शान्-योः मध्ये समुद्रीभोजनस्य शीतशृङ्खलापरिवहनमार्गः अधुना सामान्यसञ्चालने प्रविष्टः अस्ति, यस्य संचालनं फेङ्गझौ ९० ड्रोन्-इत्यनेन भवति, यत् प्रतिदिनं प्रायः १० वारं उड्डीयन्तेशङ्घाईनगरस्य फेङ्ग्युशुन्टु इत्यस्य प्रभारी व्यक्तिः सन बियाओ इत्यनेन पत्रकारैः उक्तं यत् अस्मिन् वर्षे मेमासे फेङ्ग्यु शुन्टु इत्यनेन पूर्वचीनस्य यूएवी-आधारात् लोङ्गहुआ-विमानस्थानकं प्रति प्रथमं विमानसत्यापनं सम्पन्नम्। अस्य अर्थः अस्ति यत् शेङ्गसीतः प्रत्यक्षतया शाङ्घाई-निवासिनां मेजपर्यन्तं जीवितं समुद्रीभोजनं परिवहनं सम्भवम्, समग्रप्रक्रियायां प्रायः ३ घण्टाः भवन्ति । तदतिरिक्तं शङ्घाई-नगरे याङ्गपु-नगरीय-निम्न-उच्चतायाः स्मार्ट-रसद-वितरणं, ज़ुहुई-नद्याः पार्श्वे ड्रोन्-क्लस्टर-प्रदर्शनम् इत्यादीनि मुक्तदृश्यानि अपि सन्ति


फेङ्ग्यु शुन्टु ड्रोन् द्वीपरसदपरिदृश्यं निष्पादयति

निम्न-उच्चता अर्थव्यवस्था बहु-परिदृश्यं न्यून-उच्चता-उड्डयन-आर्थिक-स्वरूपं निर्दिशति यत् मानवयुक्तानां मानवरहितानाञ्च निम्न-उच्चता-विमानानाम् उपयोगेन जनान्, माल-वाहन-आदि-सञ्चालनानि च १,००० मीटर्-तः न्यूनतया ऊर्ध्वाधर-उच्चतायां वहति, तस्य विस्तारः ३,००० मीटर्-पर्यन्तं कर्तुं शक्यते आवश्यकतानुसारं वायुक्षेत्रम्। अस्मिन् पटले शङ्घाई-नगरस्य आरम्भः एव अभवत् ।

Yufeng Future Yue Tingting इत्यस्य मतं यत् शङ्घाई-नगरे C919 बृहत् विमानं ARJ21 घरेलुक्षेत्रीयविमानं च अस्ति, तथा च विमानन-उद्योगे प्रतिभा-सङ्ग्रहे स्पष्टाः लाभाः सन्ति, शङ्घाई-नगरस्य पूंजी-सङ्ग्रहः निगम-वित्तपोषणस्य सुविधां करोति; परन्तु यातायातस्य भीडः कुशलयात्रायाः आग्रहं जनयति। अस्मिन् वर्षे जुलैमासे शङ्घाईद्वारा जारीकृतेन "निम्न-उच्चतायाः आर्थिक-उद्योगानाम् शङ्घाई-उच्चगुणवत्ता-विकास-कार्ययोजनायाः (२०२४-२०२७)" इत्यनेन सह मिलित्वा एते सर्वे शङ्घाई-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः निर्माणं कुर्वन्ति"सत्यापनस्य परीक्षणस्य च स्थानं, अनुप्रयोगप्रदर्शनस्य परिदृश्यानि, क्रयणस्य उपयोगस्य च ग्राहकाः सन्ति।"महता निष्कपटतायाः।

संवाददातुः अवगमनानुसारं देशे पञ्च eVTOL कम्पनयः सफलतया प्रथमं विमानयानं कृतवन्तः Geely इत्यस्य Wofei Changkong इत्येतत् विहाय, यत् Chengdu इत्यत्र स्थितम् अस्ति, अन्ये चत्वारः सर्वे शङ्घाईनगरे सन्ति। उपर्युक्ताः eVTOL कम्पनयः विमानयोग्यताप्रमाणीकरणं प्राप्नुयुः, २०२६ तमे वर्षे एव व्यावसायिकं कार्यं आरभेत । शङ्घाई-नगरस्य शि-प्रौद्योगिक्याः सहसंस्थापकः जियांग् जुन् इत्यनेन गणना कृता यत् मानवयुक्तस्य ईवीटीओएल-इत्यस्य बृहत्-परिमाणस्य संचालनानन्तरं तस्य मूल्यं भूमि-कार-सेवानां तुलनीयं भविष्यति उदाहरणार्थं शङ्घाई-पुडोङ्ग-नव-अन्तर्राष्ट्रीय-एक्सपो-केन्द्रात् सूझौ-ओरिएंटल-पर्यन्तं गेट, १०० किलोमीटर् एकदिशायाः यात्रायां समयः भवति २५ निमेषपर्यन्तं प्रतिव्यक्तिं ३०० युआन् शुल्कं पूर्णतया यथार्थम् अस्ति ।


टिल्ट्-रोटर इत्यनेन विद्युत्विमानं E20 इति मानवयुक्तम्

न्यून-उच्चतायाः आर्थिक-उद्योगानाम् कृते शङ्घाई-नगरस्य उच्च-गुणवत्ता-विकास-कार्ययोजनायाः अनुसारं २०२७ तमवर्षपर्यन्तं शङ्घाई-नगरे अनुसंधान-विकासस्य तथा डिजाइनस्य, अन्तिम-संयोजनस्य निर्माणस्य च, विमान-योग्यता-परीक्षणस्य, नूतन-निम्न-उच्चता-विमानानाम् व्यावसायिक-अनुप्रयोगस्य च सम्पूर्णा औद्योगिक-प्रणाली स्थापिता भविष्यति, सह ५० अरब युआन् इत्यस्मात् अधिकस्य मूल-उद्योग-परिमाणम् ।