समाचारं

अनेकाः पक्षाः नवीनतां निरोधयितुं चिन्तिताः सन्ति, प्रौद्योगिकी दिग्गजाः तस्य मुक्ततया विरोधं कुर्वन्ति, कैलिफोर्निया-ए.आइ.

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[अमेरिकायां ग्लोबल टाइम्स् विशेषसंवाददाता झूओ रन ग्लोबल टाइम्स विशेष संवाददाता वांग यी] "कैलिफोर्निया आर्टिफिशियल इंटेलिजेंस (AI) विधेयकेन सिलिकन वैली इत्यत्र विभाजनं प्रेरितम् विधायिका कृत्रिमबुद्धिः आदर्शविधेयकं ("SB 1047 विधेयकं", पूर्णं नाम "सीमा कृत्रिमबुद्धिप्रतिरूपसुरक्षानवीनीकरणकानूनम्") इति नियमनं कृत्वा अग्रे सारयति । अस्मिन् वर्षे फेब्रुवरीमासे कैलिफोर्निया-सभायाः समक्षं एतत् विधेयकं प्रस्तुतं कृत्वा महत् विवादं जनयति स्म । १९ अगस्त दिनाङ्के कैलिफोर्निया-विधानमण्डलेन अस्य विधेयकस्य संशोधितं संस्करणं घोषितम् । अस्य विधेयकस्य समर्थनं जेफ्री हिण्टन्, जोशुआ बेङ्गियो च "कृत्रिमबुद्धेः गॉडफादर" इति नाम्ना प्रसिद्धौ कृतवन्तौ, परन्तु याङ्ग लिकुन्, ली फेइफेइ इत्यादिभिः वैज्ञानिकैः, तथैव प्रमुखैः कृत्रिमबुद्धिकम्पनीभिः अपि तस्य विरोधः कृतः


२० अगस्त दिनाङ्के सैन्फ्रांसिस्कोनगरे अमेजनस्य कृत्रिमबुद्धिप्रयोगशालायाः पुरतः एकः रोबोट् विहारं कृतवान् । (दृश्य चीन) २.

नवीनतायाः प्रचारं कुर्वन् जोखिमान् परिहरितुं इच्छन्ति

अमेरिकीमाध्यमानां अनुसारं एसबी १०४७ विधेयकस्य उद्देश्यं तेषां विकासकानां कृते सुरक्षामानकानि स्थापयितुं वर्तते येषां प्रशिक्षणव्ययः १० कोटि अमेरिकीडॉलर् अधिकं भवति अथवा बृहत्परिमाणस्य कृत्रिमबुद्धिप्रतिमानानाम् सुरक्षितविकासं सुनिश्चित्य निश्चितगणनाशक्तिं प्राप्तुं शक्यते विधेयकेन बृहत्, अत्याधुनिककृत्रिमबुद्धिप्रतिमानानाम् विकासकाः पूर्वनियोजनपरीक्षणं, अनुकरणीयहैकिंग् आक्रमणं, साइबरसुरक्षासुरक्षास्थापनं, श्वसनकर्तासंरक्षणं च इत्यादीनां सावधानतां स्वीकुर्वन्तु इति अपेक्षा अस्ति

एस.बी ”.

२५ दिनाङ्के अमेरिकी "Business Insider" इति प्रतिवेदनानुसारं १९ अगस्त दिनाङ्के घोषितस्य संशोधितसंस्करणस्य अनेकाः परिवर्तनाः सन्ति । प्रथमं, येषु अपराधेषु कोऽपि हानिः न भवति अथवा आसन्नजोखिमः भवति, तेषां नागरिकदण्डस्य व्याप्तिम् सीमितं करोति । विधेयकस्य काश्चन प्रमुखभाषा अपि शिथिला कृता अस्ति। एतेन “विधेयकस्य केन्द्रबिन्दुः जोखिमानां परीक्षणं न्यूनीकर्तुं च अस्ति इति स्पष्टीकर्तुं साहाय्यं करोति” इति विधेयकस्य सहप्रायोजकः आर्टिफिशियल इन्टेलिजेन्स सेफ्टी एक्शन् फण्ड् केन्द्रस्य वरिष्ठनीतिसल्लाहकारः केल्विन् अवदत् द्वितीयं, विधेयकेन सीमाप्रतिमानविभागस्य निर्माणस्य आवश्यकता न भविष्यति, परन्तु तदपि सीमाप्रतिमानपरिषदः स्थापनां कृत्वा विद्यमानस्य सर्वकारीयसञ्चालनसंस्थायाः अन्तः स्थापयति। अद्यतनविधेयकेन मिथ्यासाक्ष्यस्य दण्डः अपि समाप्तः भवति, येन प्रासंगिककम्पनयः आपराधिकदायित्वात् मुक्ताः भवन्ति तथा च केवलं नागरिकदायित्वस्य प्रावधानं भवति।

केचन प्रमुखाः व्यक्तिः समर्थनं प्रकटितवान्

कैलिफोर्निया-देशस्य कृत्रिमबुद्धि-स्टार्टअप-संस्था एन्थ्रोपिक्-इत्यनेन मूल-विधेयकस्य घोषणायाः अनन्तरं परिवर्तनस्य श्रृङ्खला प्रस्ताविता, ततः एकमासपश्चात् "सावधानीपूर्वकं अनुमोदनं" प्रकटितम् कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसम इत्यस्मै लिखिते पत्रे एन्थ्रोपिक्-सङ्घस्य मुख्यकार्यकारी डारियो अमोडेइ इत्यनेन उक्तं यत् सम्प्रति अस्य विधेयकस्य “दोषाणां अपेक्षया अधिकाः लाभाः” सन्ति । परन्तु सः अपि अवदत् यत्, "तस्य विषये वयं निश्चिताः न स्मः तथा च अद्यापि विधेयकस्य केचन पक्षाः सन्ति येषां विषये अस्माकं चिन्ता अस्ति अथवा अस्पष्टता अस्ति।"

परन्तु अद्यापि कृत्रिमबुद्धि-उद्योगस्य अनेकेषां प्रसिद्धानां व्यक्तिनां समर्थनम् अस्य विधेयकस्य अस्ति । उदाहरणार्थं माण्ट्रियलविश्वविद्यालयस्य प्राध्यापकः जोशुआ बेङ्गियो, सङ्गणकवैज्ञानिकः जेफ्री हिण्टन् च सन्ति । हिण्टनः फॉर्च्यून पत्रिकायां एकस्मिन् op-ed मध्ये लिखितवान् यत्, "शक्तिशाली कृत्रिमबुद्धिः अविश्वसनीयप्रतिज्ञां धारयति, परन्तु जोखिमाः अपि अतीव वास्तविकाः सन्ति, अत्यन्तं गम्भीरतापूर्वकं ग्रहीतव्याः। SB 1047 एतासां चिन्तानां सन्तुलनार्थं अतीव स्मार्टं दृष्टिकोणं गृह्णाति।

अमेरिकी आर्टिफिशियल इन्टेलिजेन्स सेफ्टी-केन्द्रस्य संस्थापकः दान हेण्ड्रिक् न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् एतत् विधेयकं बृहत्-प्रौद्योगिकी-कम्पनीभ्यः स्वस्य महतीषु प्रौद्योगिकीषु निहितानाम् खतराणां पहिचानाय, निराकरणाय च धक्कायिष्यति।

प्रतिद्वन्द्वी- “हितात् अधिकं हानिं करोति”

यद्यपि टेक् समुदायस्य जनाः सामान्यतया नूतनानां एआइ-माडलानाम् जोखिमानां निवारणस्य आवश्यकतायाः विषये सहमताः सन्ति तथापि समीक्षकाः तर्कयन्ति यत् वीनरस्य प्रस्तावेन स्टार्टअप-संस्थाः दमिताः भविष्यन्ति, अमेरिकी-प्रतिद्वन्द्वीनां लाभः भविष्यति, एआइ-क्षेत्रे कैलिफोर्निया-देशस्य स्थितिः दुर्बलः भविष्यति

स्टैन्फोर्डविश्वविद्यालयस्य सङ्गणकविज्ञानस्य प्राध्यापिका फेइफेई ली इत्यस्याः विधेयकस्य विरोधं कुर्वतीषु प्रसिद्धेषु विद्वांसेषु अन्यतमः अस्ति सा अवदत् यत् एसबी १०४७ विधेयकेन समाधानं कर्तुम् इच्छितायाः समस्यायाः समाधानं न भवति, तथा च कृत्रिमबुद्धेः शैक्षणिकस्य गम्भीरं क्षतिः भविष्यति समुदायः, मुक्तस्रोतसमुदायः इत्यादयः, यतः विकासकाः अतिभारं वहन्ति, येन तेषां नवीनता सीमितं भविष्यति । तदतिरिक्तं, विधेयकेन सर्वेषां मॉडलानां कृते आवश्यकं यत् ये निश्चितं सीमां अतिक्रमन्ति, तेषां "किल् स्विच्" इति, एतत् तन्त्रं यत् कदापि कार्यक्रमं निरुद्धं कर्तुं शक्नोति, येन विकासकाः कोड लिखितुं सहकार्यं कर्तुं च अधिकं संकोचयन्ति, सार्वजनिकक्षेत्रस्य शैक्षणिकं च अनुसन्धानं च कुर्वन्ति सहकार्यस्य अभावादिकारणात् दुर्बलं भविष्यति। सा अपि अवदत् यत् सर्वाधिकं चिन्ताजनकं वस्तु अस्ति यत् एतत् विधेयकं कृत्रिमबुद्धेः विकासस्य सम्भाव्यहानिम् न सम्बोधयति, यत्र पूर्वाग्रहः, गहनपक्षः च सन्ति।

अमेरिकी-कृत्रिम-गुप्तचर-कम्पनी OpenAI-इत्यनेन अपि सार्वजनिकरूपेण अस्य विधेयकस्य विरोधः कृतः अस्ति सः अपि अवदत् यत् एतेन "नवीनीकरणस्य गतिः मन्दः भवितुम् अर्हति तथा च विश्वस्तरीयाः अभियंताः उद्यमिनः च अन्यत्र अवसरान् अन्वेष्टुं राज्यं त्यक्त्वा गन्तुं शक्नुवन्ति" इति । अन्यः प्रौद्योगिकीकम्पनी मेटा इति तर्कयति स्म यत् एतत् विधेयकं "मुक्तस्रोतकृत्रिमबुद्धिप्रतिमानानाम् विमोचनं निवारयति" इति ।

अमेरिकी-डेमोक्रेटिक-विधायकाः सहिताः समीक्षकाः मन्यन्ते यत् उदयमानक्षेत्रे विकासकानां विरुद्धं दण्डात्मक-उपायानां धमकीकरणेन नवीनतां दमयितुं शक्यते । सदनस्य पूर्वसभापतिः पेलोसी अपि १६ दिनाङ्के विधेयकस्य विरोधं कृत्वा वक्तव्यं प्रकाशितवान्। वक्तव्ये उक्तं यत्, "काङ्ग्रेस-पक्षे बहवः मन्यन्ते यत् एसबी १०४७, यद्यपि सद्भावनायुक्तः, तथापि गलत् अस्ति।" तथा अन्ये पक्षाः कृत्रिमबुद्धेः विकासस्य नेतृत्वं कर्तुं, परन्तु एसबी १०४७ विधेयकं लाभात् अधिकं हानिं करोति” इति ।

कैलिफोर्निया-देशस्य विधायकाः, गवर्नर् न्यूसमः न्यूनविवादास्पदं कृत्रिमबुद्धिविधेयकं हस्ताक्षरं कर्तुं आशां कुर्वन्तः, एसबी १०४७ इत्यस्मिन् महत्त्वपूर्णं परिवर्तनं कृतवन्तः, परन्तु सिलिकन-उपत्यकायाः ​​महत्त्वपूर्णं कृत्रिम-गुप्तचर-प्रयोगशालां प्रत्यययितुं असफलाः अभवन् यत् एतत् विधेयकं पारितस्य योग्यम् अस्ति एसबी १०४७ सम्प्रति अन्तिममतदानार्थं कैलिफोर्निया-सभायां अस्ति, मासस्य अन्ते यावत् न्यूसमस्य मेजस्य उपरि भवितुम् अर्हति । न्यूसमः अद्यापि विधेयकस्य विषये स्वविचारं न प्रकटितवान्, परन्तु तस्य निर्णयः सिलिकन-उपत्यकायाः, अमेरिकी-टेक्-समुदायेन च बहुधा अवलोकितः अस्ति ।