समाचारं

iPhone 16 अत्र अस्ति! एप्पल् आधिकारिकतया घोषितवान् यत् १० सितम्बर् दिनाङ्के प्रातः १ वादने पत्रकारसम्मेलनं करिष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अगस्तमासस्य २७ दिनाङ्के प्रातःकाले एप्पल्-कम्पनी आमन्त्रणपत्रं प्रेषितवती यत् १० सितम्बर् दिनाङ्के बीजिंग-समये प्रातः १ वादने "हाइलाइट् मोमेण्ट्" इति विषये विशेषं कार्यक्रमं करिष्यति इति

अस्मिन् कार्यक्रमे एप्पल् iPhone 16 श्रृङ्खला, AirPods 4 तथा Apple Watch श्रृङ्खलायाः नूतना पीढीम् अपि विमोचयिष्यति इति अपेक्षा अस्ति तदतिरिक्तं iOS 18 तथा macOS Sequoia इत्येतयोः अपि आधिकारिकरूपेण विमोचनं भविष्यति।

विदेशीयमाध्यमेन पूर्वं कृतानां अनुमानानाम् अनुसारं iPhone 16 श्रृङ्खलायां कस्टम् ऑपरेशन बटन्, अन्तर्निर्मित-इशार-कार्यैः सह नूतनं शूटिंग्-बटनं च सज्जं भविष्यति

एप्पल् इन्टेलिजेन्स् इत्यस्य योजनकारणात् अस्मिन् वर्षे चत्वारि iPhone 16 मॉडल् (मानक iPhone, Plus, Pro, Pro Max) सर्वाणि नवीनतम A18 चिप् इत्यस्य उपयोगं करिष्यन्ति । उच्चस्तरीयप्रो-श्रृङ्खला-उत्पादद्वयस्य प्रदर्शन-आकारः अधिकं वर्धितः इति अपेक्षा अस्ति, मूल-६.१ इञ्च्-६.७ इञ्च्-तः ६.३ इञ्च्-६.९ इञ्च्-पर्यन्तं

नूतनपीढीयाः घडिकानां विषये एप्पल् वॉच् एस१० श्रृङ्खलायाः विषये डिस्प्लेस्क्रीन् अपि बृहत्तरः भविष्यति एप्पल् वॉच् एसई तथा एप्पल् वॉच अल्ट्रा इत्येतयोः अपि अद्यतनीकरणं कृत्वा नूतनानि स्वास्थ्यकार्यं योजयितुं शक्यते।