समाचारं

तत्र स्पष्टाः सुरक्षाजोखिमाः सन्ति तथा च आँकडासंग्रहणस्य आवश्यकता वर्तते यत् बोइङ्ग्-अन्तरिक्षयानस्य "गृहं आगन्तुं" कियत् कठिनम् अस्ति?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेष संवाददाता चेन् याङ्ग] मासद्वयाधिकं यावत् उलझनस्य अनन्तरं बोइङ्ग् "स्टारलाइनर" अन्तरिक्षयानस्य विफलतायाः कारणेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अमेरिकन-अन्तरिक्षयात्रीद्वयम् अन्ततः "अन्तर्तारक-उद्धारस्य" - अमेरिकन-अन्तरिक्ष-अन्वेषणस्य - प्रतीक्षां कृतवन्तौ Technology Company (SpaceX) ) इत्यस्य मानवयुक्तं "Dragon" इति अन्तरिक्षयानं आगामिवर्षस्य फरवरीमासे तान् पुनः पृथिव्यां नेष्यति, "Starliner" इति अन्तरिक्षयानं च अस्मिन् वर्षे सितम्बरमासे मानवरहितरूपेण स्वयमेव पुनः आगमिष्यति परन्तु राष्ट्रियविमानशास्त्र-अन्तरिक्ष-प्रशासनेन (नासा) कृते अस्य कठिननिर्णयस्य पृष्ठतः सर्वविधाः असहायताः अज्ञाताः च सन्ति ।

न अन्यत् समाधानम्

२५ दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं नासा-प्रशासकः बिल् नेल्सनः अवदत् यत् बोइङ्ग्-अन्तरिक्षयानं रिक्तहस्तं पृथिव्यां प्रत्यागन्तुं निर्णयः "सुरक्षाप्रतिबद्धतायाः बहिः" इति एतेन अन्तरिक्षयानं पुनरागमनसमये प्रासंगिकपरीक्षणदत्तांशसङ्ग्रहणं निरन्तरं कर्तुं शक्नोति, अन्तरिक्षयात्रिकाणां "अनावश्यकं जोखिमं ग्रहीतुं" न अनुमन्यते । अमेरिकन-अन्तरिक्षयात्री विल्मोर्, विलियम्स च अस्मिन् वर्षे जून-मासस्य ५ दिनाङ्के प्रथमं मानवयुक्तं मिशनं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गतवन्तौ, मूलतः अष्ट-दिवसीय-परीक्षण-उड्डयनं कर्तुं निश्चितम् आसीत्, परन्तु अन्तरिक्षयानस्य प्रोपेलर-विफलतायाः कारणात् समस्यानां कारणात् यथा हीलियमस्य लीकेजः, हीलियमस्य लीकेजः च, पुनरागमनसमयः बहुवारं विलम्बितः अस्ति, अधुना यावत् मासद्वयाधिकं यावत् अन्तरिक्षस्थाने अटत्

अमेरिकी "अन्तरिक्ष" इति जालपुटे उक्तं यत् "स्टारलाइनर्" अन्तरिक्षयानं रिक्तं प्रत्यागन्तुं नासा-संस्थायाः अन्तिमनिर्णयः अनेकैः कारकैः सह सम्बद्धः अस्ति । प्रथमं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य डॉकिंग्-बन्दरस्य मुक्तीकरणस्य आवश्यकता अस्ति यत् अन्तरिक्षयात्रिकाणां नूतनः समूहः (Crew-9) "फ्रीडम्" मानवयुक्ते "ड्रैगन"-अन्तरिक्षयानं सवारः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके प्रवेशं कर्तुं शक्नोति सम्प्रति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अन्तरिक्षयात्रिकाणां हस्तान्तरणं कक्षायां परिभ्रमणस्य पद्धतिं स्वीकुर्वति अर्थात् कार्य-हस्तांतरणं सम्पन्नं कर्तुं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके नूतन-समूहस्य आगमनानन्तरं पूर्ववर्ती अन्तरिक्षयात्रिकाणां समूहः This अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं एकस्मिन् समये द्वौ मानवयुक्तौ जहाजौ गोदीं करिष्यति इति अर्थः । सम्प्रति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य द्वौ गोदी-बन्दरौ ये अमेरिकन-मानक-मानवयुक्त-अन्तरिक्षयानं गोदीं कर्तुं शक्नुवन्ति, ते क्रमशः "एण्डेवर"-मानवयुक्तेन "ड्रैगन"-अन्तरिक्षयानेन, "इण्टरस्टेलर-एयरलाइनर्"-अन्तरिक्षयानेन च सह गोदीकृतौ स्तः यत् पूर्व-अन्तरिक्षयात्रिकाणां समूहं (Crew-8) वहति स्म ).

द्वितीयं, नासा-योजनानुसारं विल्मोर्-विलियम्स-योः अन्तरिक्षे कतिपयान् मासान् अपि स्थातुं बाध्यौ स्तः, यत् अन्यः विकल्पः नास्ति - वर्तमानकाले अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं कृत्वा स्थापितं "एण्डेवर"-युक्तं "ड्रैगन"-अन्तरिक्षयानं पूर्णक्षमतायां वर्तते यदा स्पेसएक्स् इत्यनेन प्रथमवारं मानवयुक्तं ड्रैगन-अन्तरिक्षयानं विकसितं तदा तस्य डिजाइन-सूचकः आसीत् यत् एतत् एकस्मिन् समये सप्त-अन्तरिक्षयात्रिकान् वहितुं शक्नोति तथापि नासा-संस्थायाः मूल्याङ्कनं कृतम् यत् आन्तरिक-आसनानां झुकाव-कोणस्य समस्या अस्ति, येन अन्तरिक्षयात्रिकाः भृशं प्रभाविताः भवितुम् अर्हन्ति यदा अन्तरिक्षयानम् अवतरत्। सुधारणानन्तरं मानवयुक्तस्य "ड्रैगन"-अन्तरिक्षयानस्य आसनानि समतलं तिर्यक्कृतानि, परन्तु एतेन अन्तरिक्षयानस्य जनानां संख्या चत्वारि अपि न्यूनीकृता

तदतिरिक्तं नासा-स्पेसएक्स्-योः प्रासंगिकविनियमानाम् अनुसारं अंतरिक्षयात्रिकाणां मानवयुक्ते ड्रैगन-अन्तरिक्षयानं आरुह्य सङ्गत-इन्-केबिन-अन्तरिक्षसूट्-परिधानं अवश्यं धारयितव्यम् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके सम्प्रति स्पेस-एक्स्-अन्तरिक्ष-सूट्-इत्येतत् किमपि अतिरिक्तं नास्ति "अजगर" अन्तरिक्षयानं पुनः आगच्छति। अतः पूर्वं आशावादीः भविष्यवाणयः यत् एतौ अन्तरिक्षयात्रिकौ एण्डेवर मानवयुक्ते ड्रैगन-अन्तरिक्षयानं आरुह्य क्रू-८ मिशन-दलस्य चतुर्भिः अन्तरिक्षयात्रिकैः सह गृहं प्रत्यागन्तुं शक्नुवन्ति इति वस्तुतः सम्भवं नासीत्

परन्तु यदा पृष्टं यत् पृथिव्यां प्रत्यागन्तुं इच्छन्तौ अमेरिकन-अन्तरिक्षयात्रीद्वयस्य कृते मानवयुक्तस्य ड्रैगन-अन्तरिक्षयानस्य अतिरिक्तं अन्ये समाधानाः सन्ति वा इति तदा स्पेसएक्स्-सङ्घस्य मुख्याधिकारी मस्कः सामाजिकमाध्यमेषु अवदत् यत् “रूसः एव एकमात्रः विकल्पः अस्ति “वर्तमानकाले अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकम् अद्यापि बहुधा रूसी-मानक-गोदी-बन्दरगाहाः सन्ति ये रूसी- "सोयुज्" मानवयुक्तेन अन्तरिक्षयानेन सह गोदीं कर्तुं शक्नुवन्ति तथापि सामान्यतया मन्यते यत् वर्तमानस्य प्रायः जमेन अमेरिकी-रूसी-सम्बन्धानां दृष्ट्या अमेरिका-देशस्य कृते सल्लाहं दातुं असम्भवम् एषः विषयः यावत् रूसः साहाय्यं न याचते।

पुनरागमनयात्रा अज्ञातैः परिपूर्णा अस्ति

"इण्टरस्टेलर एयरलाइनर्" इति अन्तरिक्षयानस्य पुनरागमनयात्रा वस्तुतः अतीव आशावादी नास्ति । अन्तरिक्षयानेन सम्मुखीकृतानां विफलतानां श्रृङ्खलानां समाधानं जातम् वा इति विषये नासा-बोइङ्ग्-समूहः चिरकालात् विवादं कुर्वन्तौ स्तः ।

प्रक्षेपणात् बहुपूर्वं बोइङ्ग्-इञ्जिनीयर्-जनाः पुष्टिं कृतवन्तः यत् "स्टारलाइनर्"-अन्तरिक्षयानस्य हीलियम-कपाटस्य लीकेज-समस्या अस्ति, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गच्छन्तीव, अन्तरिक्षयानेन सुसज्जितानां २८ मनोवृत्ति-नियन्त्रण-थ्रस्टरानाम् ५ अपि विफलाः अभवन् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके गोदीयां स्थित्वा बोइङ्ग्-कम्पनी अन्तरिक्षयानस्य उपरि पुनः पुनः परीक्षणं कृतवान्, दोषबिन्दुं अन्वेष्टुं प्रयतते स्म । बोइङ्ग्-संस्थायाः उपाध्यक्षः वाणिज्यिक-मानवयुक्तः अन्तरिक्ष-कार्यक्रम-प्रबन्धकः च मार्क-नप्पी इत्ययं कथयति यत् अभियंताः थ्रस्टर-समस्याभिः हीलियम-लीक-सम्बद्धैः "३० अधिकैः उपायैः" कार्यं कुर्वन्ति, परन्तु अद्यापि एतादृशं निष्कर्षं न प्राप्तवन्तः यत् नासा-सङ्घं प्रत्यययति बोइङ्ग्-इञ्जिनीयरिङ्ग-दलस्य मतं यत् मनोवृत्ति-नियन्त्रण-थ्रस्टरस्य विफलतायाः कारणं अस्ति यत् अन्तरिक्षयानस्य डिजाइन-दोषस्य कारणेन मनोवृत्ति-नियन्त्रण-थ्रस्टराः अन्तरिक्षयान-सेवा-मॉड्यूलस्य परितः चतुर्षु कुक्कुर-गृह-आकारस्य प्रणोदन-कक्षेषु केन्द्रीकृताः अभवन् thrusters were started तत्क्षणं निर्वहितुं न शक्तवन्तः, यस्य परिणामः अभवत् यत् The thrusters shut down automatically due to overheating. परन्तु पश्चात् बोइङ्ग् इत्यनेन स्वीकृतं यत् न्यू मेक्सिकोदेशस्य व्हाइट् सैण्ड्स् प्रोविंग् ग्राउण्ड् इत्यत्र भूपरीक्षणस्य समये "स्टारलाइनर्" इति अन्तरिक्षयानस्य मनोवृत्तिनियन्त्रणथ्रस्टरैः सह या समस्याः अभवन्, तान् पूर्णतया पुनः प्रदर्शयितुं असमर्थः अस्ति अतः नासा-संस्था वास्तविकस्य विषये चिन्तिता अस्ति एतेषां सुधारपरिमाणानां प्रभावः संदिग्धः।

"स्पेस्" इति जालपुटे उक्तं यत् बोइङ्ग् इत्यनेन उक्तं यत् "स्टारलाइनर्" इति अन्तरिक्षयानं हीलियमस्य १० गुणाधिकं परिमाणं वहति, अतः लघु लीकेजः सुरक्षासमस्यां न जनयिष्यति परन्तु नासा-संस्था अतीव चिन्तिता अस्ति यत् अन्तरिक्षयानस्य मनोवृत्तिनियन्त्रण-थ्रस्टरस्य समाधानं न भवति । एतेषां थ्रस्टरानाम् उपयोगः मुख्यतया अन्तरिक्षयानस्य स्थितिं सम्यक् समायोजयितुं भवति यदि ते अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् निर्गमन-पदे पुनः विफलाः भवन्ति तर्हि अन्तरिक्ष-यानस्य अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् सुरक्षितरूपेण उड्डयनस्य गारण्टी न दातुं शक्यते, अपि च तस्य जोखिमः अपि भवितुम् अर्हति टकरावः

यद्यपि "स्टारलाइनर" अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदी-करणस्य, द्वितीय-मानव-रहित-परीक्षणे पृथिव्यां विच्छेदस्य, पृथिव्यां पुनरागमनस्य च सम्पूर्ण-प्रक्रिया स्वतन्त्रतया सम्पन्नवती, तथापि उड्डयन-नियन्त्रण-सॉफ्टवेयर्-मध्ये तदनन्तरं परिवर्तनस्य कारणात्, सम्प्रति एव अस्ति not अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं स्वायत्ततया त्यक्त्वा पृथिव्यां प्रत्यागन्तुं तस्य क्षमता अस्ति । बोइङ्ग् इत्यनेन सेप्टेम्बरमासस्य आरम्भे अन्तरिक्षयानस्य मानवरहितं पुनरागमनमिशनसम्बद्धं सॉफ्टवेयर-अद्यतनं सम्पन्नं कर्तुं प्रतिज्ञा कृता अस्ति । अतः पूर्वं यावत् अन्तरिक्षयात्रिकाः स्वयमेव तस्य संचालनं न कुर्वन्ति तावत् अन्तरिक्षयानं गन्तुं न शक्नोति स्म ।

बोइङ्ग् इत्यस्य अन्तरिक्षयात्रा स्थगितम् अस्ति

सीएनएन इत्यनेन उक्तं यत् नासा-संस्थायाः बोइङ्ग्-कम्पनी च नियत-अनुबन्धे हस्ताक्षरितवन्तौ, अतः अन्तरिक्षयानस्य विकासे समय-विलम्बेन अन्यैः कारणैः च यत्किमपि हानिः भवति तस्य उत्तरदायी बोइङ्ग्-कम्पनी भविष्यति । यदि "स्टारलाइनर" अन्तरिक्षयानं पूर्वनिर्धारित-अवरोहणक्षेत्रे स्वायत्तरूपेण सफलतया अवतरितुं समर्थम् अभवत् अपि, तस्य प्रथमं मानवयुक्तं कार्यं स्पष्टतया परीक्षणं न उत्तीर्णम् अस्य मिशनस्य कारणेन बोइङ्ग् इत्यस्य प्रतिष्ठायाः महती क्षतिः अभवत्, यत् अग्रिमस्य स्टारलाइनर-विमानयानस्य पूर्वं हीलियम-लीक-थ्रस्टर-समस्यानां पूर्णतया समाधानं कर्तव्यम् । यदि बोइङ्ग् अन्तरिक्षयात्रिकाणां परिवहनार्थं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति स्वस्य अनुबन्धं निरन्तरं पूरयितुम् इच्छति तर्हि एतस्य अपूर्णपरीक्षण-उड्डयनस्य अनन्तरं बोइङ्ग्-कम्पनी स्वस्य व्ययेन द्वितीयस्य मानवयुक्त-उड्डयन-परीक्षणस्य सज्जतां कर्तुं प्रवृत्ता भविष्यति

भविष्ये बोइङ्ग्-कम्पनी "स्वहानिं कटयितुं" "स्टारलाइनर्"-अन्तरिक्षयानस्य विकासं त्यक्तुं च निर्णयं कर्तुं शक्नोति इति अनुमानानाम् अभावेऽपि नासा अद्यापि बोइङ्ग्-सङ्घस्य समर्थनं प्रकटयति नील्सेन् इत्यनेन पत्रकारसम्मेलने स्टारलाइनर्-अन्तरिक्षयानस्य भविष्ये विश्वासः प्रकटितः यत् पुनः अन्तरिक्षयात्रिकान् वहितुं सज्जं भविष्यति इति तस्य विश्वासः अस्ति

केचन विश्लेषकाः मन्यन्ते यत् नासा-संस्थायाः सर्वदा "भवन्तः सर्वाणि अण्डानि एकस्मिन् टोपले स्थापयितुं न शक्नुवन्ति" इति बोधयति तथा च "प्रधानः" स्पेसएक्स् भविष्ये क्रमेण अमेरिका-देशस्य वायु-अन्तरिक्ष-क्षमतां प्रभावितं कर्तुं शक्नोति इति चिन्तिता अस्ति

अन्तरिक्षप्रक्षेपणविपण्ये स्पेसएक्स्-संस्थायाः प्रतिस्पर्धायाः कारणात् बोइङ्ग्-लॉक्हीड्-मार्टिन्-योः संयुक्त-उद्यमस्य संयुक्त-प्रक्षेपण-गठबन्धनस्य पतनम् अभवत् सम्प्रति विक्रयणस्य सम्भावनायाः सम्मुखीभवति।