समाचारं

एप्पल् आईफोन् १६ प्रो/मैक्स मॉडल् मध्ये चतुर्गुणप्रतिबिम्बितप्रिज्म टेलिफोटो लेन्सस्य उपयोगः भवति इति सूचना अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञापितं यत् कोरियादेशस्य मीडिया The Elec इत्यस्य अनुसारं Apple इत्यस्य योजना अस्ति यत् पूर्वं केवलं iPhone 15 Pro Max इत्यस्य कृते एव उपयुज्यमानस्य Tetraprism Telephoto लेन्सस्य विस्तारः अस्मिन् वर्षे iPhone 16 Pro तथा iPhone 16. Pro Max इत्यस्य द्वयमॉडेल् इत्यत्र। समाचारानुसारं एप्पल् एलजी इनोटेक इत्यस्य उपरि अवलम्बनं निरन्तरं करिष्यति यत् तेन फोल्डिंग् जूम् मॉड्यूल् इत्यस्य प्रारम्भिकं बैच् आपूर्तिः भवति ।


आईटी हाउस् इत्यस्य अनुसारं चतुर्गुणप्रतिबिम्बप्रिज्म-टेलीफोटो-लेन्स-इत्यत्र मुण्डित-काच-संरचनायाः उपयोगः भवति ।इदं चतुर्वारं प्रकाशं प्रतिबिम्बयति येन प्रकाशः अन्तरिक्षं न परिवर्त्य दीर्घतरप्रकाशमार्गेण गन्तुं शक्नोति, तस्मात् १२० मि.मी.. iPhone 16 Pro तथा iPhone 16 Pro Max इत्येतयोः द्वयोः अपि 5x ऑप्टिकल् जूम, 25x डिजिटल जूम च प्राप्यते ।

एप्पल् iPhone 15 Pro Max मॉडलस्य दूरचित्रलेन्सस्य उपरि 3D संवेदकविस्थापनस्य ऑप्टिकल् इमेज स्टेबिलाइजेशन प्रौद्योगिक्याः उपयोगं करोति, यत् इमेज स्टेबिलाइजेशनं प्राप्तुं त्रयोऽपि दिक्षु शिफ्ट् कर्तुं शक्नोति, तस्मात् पूर्वापेक्षया द्विगुणं फाइन-ट्यूनिङ्गं प्राप्तुं शक्नोति, यद्यपि Clear photos अपि कर्तुं शक्नोति अधिकतमवर्धनेन गृह्यताम्।

अपेक्षा अस्ति यत् प्रारम्भिकसूचीक्षयस्य अनन्तरं (चतुर्थत्रिमासे परितः) एप्पल् व्ययस्य न्यूनीकरणाय तहजूममॉड्यूलस्य उत्पादनार्थं द्वितीयस्तरीयसप्लायरौ फॉक्सकॉन्, कोवेल् इलेक्ट्रॉनिक्स च प्रति मुखं करिष्यति इदानीं शार्प् अस्मिन् वर्षे विमोचितस्य कस्यापि iPhone मॉडलस्य कृते कॅमेरा मॉड्यूल् आपूर्तिं कर्तुं न शक्नोति।