समाचारं

जगुआर लैण्ड रोवर "डिस्कवरी" ब्राण्ड् इत्यस्य पुनः आकारं करिष्यति: मार्केट् सेगमेण्ट् इत्यत्र स्थितिं स्थापयति तथा च प्रथमं शुद्धं विद्युत् वाहनं प्रक्षेपयिष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञातं यत् जगुआर लैण्ड् रोवरः डिस्कवरी ब्राण्ड् इत्यस्य पुनः आकारं ददाति।इदं डिफेण्डर्-लैण्ड्-रोवर-योः मध्ये भेदं कर्तुं प्रयत्नाः अधिकं तीव्रं करिष्यति, अपि च प्रथमं नूतनं शुद्धं विद्युत्वाहनं प्रक्षेपयिष्यति ।


जगुआर लैण्ड रोवर इत्यनेन गतग्रीष्मकाले प्रमुखसमायोजनस्य घोषणा कृता, यत्र रेन्ज रोवर, डिफेण्डर्, डिस्कवरी, जगुआर इति चतुर्णां उपब्राण्ड्-मध्ये विभक्तम् । प्रारम्भे २०२६ तमे वर्षे यावत् षट् नवीनविद्युत्माडलं प्रक्षेपणं कर्तुं योजना आसीत्, परन्तु अस्मिन् वर्षे कम्पनी आधिकारिकतया घोषितवती यत् सा द्वौ मॉडलौ स्थगयिष्यति इति ।


ऑटोकार इत्यनेन सह साक्षात्कारे जगुआर लैण्ड रोवरस्य डिस्कवरी तथा डिफेण्डर् ब्राण्ड् इत्यस्य महाप्रबन्धकः मार्क कैमरन् इत्यनेन बोधितं यत् डिस्कवरी तथा डिफेण्डर् ब्राण्ड् इत्येतयोः मध्ये अधिकं भेदः भविष्यति सः अवदत् यत् "यदि भवान् उत्पाददृष्ट्या पश्यति तर्हि डिफेण्डर् उपयोक्तारः The group डिस्कवरी श्रृङ्खलायाः कवरं कृतवान् तथा च डिस्कवरी श्रृङ्खलायाः व्यापारस्य बहुभागं नरभक्षकः अभवत् ।"


आईटी हाउस् इत्यनेन मीडिया-समाचारानाम् उद्धृतं यत् कैमरन् इत्यनेन उक्तं यत् सः भेदं प्राप्तुं डिस्कवरी-डिफेण्डर्-ब्राण्ड्-योः अधिकं उपविभाजनं करिष्यति इति । मीडिया इत्यनेन ज्ञापितं यत् डिस्कवरी श्रृङ्खला Volkswagen ID.Buzz इत्यस्य सदृशं डिजाइनं स्वीकृत्य MPV तत्त्वानि योजयितुं शक्नोति।


"डिस्कवरी ब्राण्ड् इत्यस्य पुनराविष्कारार्थं अस्माभिः सुनिश्चितं कर्तव्यम् आसीत् यत् एतत् यथार्थतया अद्वितीयस्थाने अस्ति" इति कैमरन् अवदत् "सः भेदः ब्राण्ड् इत्यस्य पुनः सजीवीकरणं करिष्यति यतोहि जेआरएल इत्यस्य सर्वे ब्राण्ड् सम्प्रति परस्परं स्पर्धां कुर्वन्ति।